Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Chāndogyopaniṣad
Kaṭhopaniṣad
Āśvalāyanagṛhyasūtra
Śāṅkhāyanāraṇyaka
Mahābhārata
Nyāyasūtra
Bṛhatkathāślokasaṃgraha
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Aṣṭāvakragīta
Bhāratamañjarī
Garuḍapurāṇa
Sarvadarśanasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Vātūlanāthasūtravṛtti
Āyurvedadīpikā
Abhinavacintāmaṇi

Atharvaveda (Paippalāda)
AVP, 1, 27, 2.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
Atharvaveda (Śaunaka)
AVŚ, 6, 32, 3.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upa yantu mṛtyum //
AVŚ, 8, 8, 21.2 mā jñātāraṃ mā pratiṣṭhāṃ vidanta mitho vighnānā upayantu mṛtyum //
Chāndogyopaniṣad
ChU, 8, 5, 1.2 brahmacaryeṇa hy eva yo jñātā taṃ vindate /
Kaṭhopaniṣad
KaṭhUp, 2, 7.2 āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ //
Āśvalāyanagṛhyasūtra
ĀśvGS, 3, 10, 11.2 mā jñātāraṃ mā pratiṣṭhāṃ vindantu mitho bhindānā upayantu mṛtyum iti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 12, 3, 4.2 mā jñātāram īśata mā pratiṣṭhāṃ mitho vighnānā upayānti mṛtyum //
Mahābhārata
MBh, 1, 200, 9.48 eṣāṃ svarāṇāṃ jñātā ca boddhā pravacanasvarān /
MBh, 12, 54, 35.2 jñātāram anudharmāṇāṃ tvāṃ viduḥ sarvapārthivāḥ //
MBh, 12, 120, 37.2 kālenānyastasya mūlaṃ hareta kālajñātā pārthivānāṃ variṣṭhaḥ //
MBh, 12, 173, 49.2 jñeyajñātā bhaveyaṃ vai varjyavarjayitā tathā //
MBh, 12, 294, 38.2 kṣetram avyaktam ityuktaṃ jñātā vai pañcaviṃśakaḥ //
MBh, 12, 339, 17.1 draṣṭā draṣṭavyaṃ śrāvitā śrāvaṇīyaṃ jñātā jñeyaṃ saguṇaṃ nirguṇaṃ ca /
MBh, 13, 136, 12.1 ādimadhyāvasānānāṃ jñātāraśchinnasaṃśayāḥ /
MBh, 14, 16, 19.2 lokatattvārthakuśalaṃ jñātāraṃ sukhaduḥkhayoḥ //
Nyāyasūtra
NyāSū, 3, 1, 16.0 jñātur jñānasādhanopapatteḥ saṃjñābhedamātram //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 279.1 hālikatvān na jānāmi jñātā kiṃ kim asāv iti /
Kātyāyanasmṛti
KātySmṛ, 1, 614.1 nāṣṭikas tu prakurvīta tad dhanaṃ jñātṛbhiḥ svakam /
Kūrmapurāṇa
KūPur, 1, 9, 84.2 bhavān jñānamahaṃ jñātā bhavān māyāhamīśvaraḥ //
Liṅgapurāṇa
LiPur, 2, 11, 33.2 jñeyaṃ sarvamumārūpaṃ jñātā devo maheśvaraḥ //
Matsyapurāṇa
MPur, 166, 23.1 na draṣṭā naiva gamitā na jñātā naiva pārśvagaḥ /
Nāradasmṛti
NāSmṛ, 2, 11, 11.1 yadā ca na syur jñātāraḥ sīmāyā na ca lakṣaṇam /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 22.1, 3.0 jñātā jñānaṃ jñeyam iti //
PABh zu PāśupSūtra, 1, 22.1, 4.0 tatra jñātā siddhaḥ jñānam asya siddhir jñānam //
PABh zu PāśupSūtra, 1, 26, 5.0 ṛte 'pi kāryakaraṇe jñātā kartā ca bhavati //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 49.1, 3.1 sarvajñātṛtvaṃ sarvātmanāṃ guṇānāṃ śāntoditāvyapadeśyadharmatvena vyavasthitānām akramopārūḍhaṃ vivekajaṃ jñānam ity artha iti //
Yājñavalkyasmṛti
YāSmṛ, 2, 153.2 abhāve jñātṛcihnānāṃ rājā sīmnaḥ pravartitā //
Aṣṭāvakragīta
Aṣṭāvakragīta, 2, 15.1 jñānaṃ jñeyaṃ tathā jñātā tritayaṃ nāsti vāstavam /
Bhāratamañjarī
BhāMañj, 13, 1002.1 anirviṇṇaḥ prahṛṣṭaśca jñātā maunī ca mucyate /
Garuḍapurāṇa
GarPur, 1, 2, 44.1 jñātā śrotā tathā mantā vaktā vaktavyameva ca /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 30.0 nanu jīvatvaṃ nāma saṃsāritvaṃ tadviparītatvaṃ muktatvaṃ tathā ca parasparaviruddhayoḥ katham ekāyatanatvam upapannaṃ syāditi cet tad anupapannaṃ vikalpānupapatteḥ muktistāvat sarvatīrthakarasaṃmatā sā kiṃ jñeyapade niviśate na vā carame śaśaviṣāṇakalpā syāt prathame na jīvanaṃ varjanīyam ajīvato jñātṛtvānupapatteḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 17.2, 3.2 yāvat samagrajñānāgrajñātṛsparśadaśāsv api /
Tantrāloka
TĀ, 3, 126.2 ajña eva yato jñātānubhavātmā na rūpataḥ //
TĀ, 3, 127.1 na tu sā jñātṛtā yasyāṃ śuddhajñeyādyapekṣate /
TĀ, 3, 127.2 tasyāṃ daśāyāṃ jñātṛtvamucyate yogyatāvaśāt //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 12.1, 1.0 mahābodhaś ca jñātṛjñānajñeyavikalpasaṃkalpakāluṣyanirmukto niḥśamaśamāniketanirdhāmadhāmaprathātmakaḥ paratarajñānasvabhāvaḥ kramākramottīrṇatvāt mahāgurubhiḥ sākṣātkṛtaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
ĀVDīp zu Ca, Śār., 1, 42.2, 10.0 na caiṣu sambhavejjñānamiti ātmānaṃ jñātāraṃ vinā na bhādiṣu jñānaṃ sambhavet jñāturātmano'bhāvādityarthaḥ //
Abhinavacintāmaṇi
ACint, 1, 8.2 dravyāṇāṃ rasavīryakāryam akhilaṃ jñātā dayāluḥ sadā nirṇetā ṛtukāladeśavayasāṃ mātrādhikārī bhiṣak //