Occurrences

Matsyapurāṇa

Matsyapurāṇa
MPur, 4, 4.1 divyatejomayī bhūpa divyajñānasamudbhavā /
MPur, 4, 26.2 teṣāmayamabhūllokaḥ sarvajñānātmakaḥ purā //
MPur, 20, 16.1 tatrāpi jñānavairāgyātprāṇānutsṛjya dharmataḥ /
MPur, 49, 68.1 yamastuṣṭastatastasmai muktijñānaṃ dadau param /
MPur, 52, 5.3 jñānayogasahasrāddhi karmayogaḥ praśasyate //
MPur, 52, 6.1 karmayogodbhavaṃ jñānaṃ tasmāttatparamaṃ padam /
MPur, 52, 6.2 karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ //
MPur, 52, 6.2 karmajñānodbhavaṃ brahma na ca jñānamakarmaṇaḥ //
MPur, 52, 11.2 ayameva kriyāyogo jñānayogasya sādhakaḥ //
MPur, 52, 12.1 karmayogaṃ vinā jñānaṃ kasyacin neha dṛśyate /
MPur, 60, 10.1 pītaṃ yadbrahmaputreṇa yogajñānavidā punaḥ /
MPur, 68, 41.2 īśvarājjñānam anvicchenmokṣam icchejjanārdanāt //
MPur, 95, 12.1 pārśvau cānantadharmāya jñānabhūtāya vai kaṭim /
MPur, 108, 17.1 evaṃ jñānena sampūrṇaḥ sadā bhavati bhogavān /
MPur, 110, 19.2 yogāḥ sāṃkhyaṃ sadācāro ye cānye jñānahetavaḥ /
MPur, 110, 20.1 evaṃ jñānaṃ ca yogaśca tīrthaṃ caiva yudhiṣṭhira /
MPur, 110, 20.3 trikālaṃ jāyate jñānaṃ svargalokaṃ gamiṣyati //
MPur, 135, 22.1 kimetannaiva jānāmi jñānamantarhitaṃ hi me /
MPur, 143, 34.2 jñānātprāpnoti kaivalyaṃ pañcaitā gatayaḥ smṛtāḥ //
MPur, 144, 20.2 doṣāṇāṃ darśanāccaiva jñānotpattistu jāyate //
MPur, 145, 22.2 śrautasmārto hi yo dharmo jñānadharmaḥ sa ucyate //
MPur, 145, 54.2 cetanācetanaṃ jñātvā jñāne jñānī sa ucyate //
MPur, 145, 75.1 jñānaṃ vairāgyamaiśvaryaṃ dharmaśceti catuṣṭayam /
MPur, 145, 76.2 puri śete yataḥ pūrvaṃ kṣetrajñānaṃ tathāpi ca //
MPur, 145, 77.1 pure śayanātpuruṣo jñānātkṣetrajña ucyate /
MPur, 145, 88.1 bhūtātmā cendriyātmā ca teṣāṃ tajjñānamucyate /
MPur, 154, 261.2 namo'stu kālāya namaḥ kalāya namo'stu te jñānavarapradāya //
MPur, 154, 373.2 atyadbhutāsyaho putri jñānamūrtirivāmalā /
MPur, 167, 4.1 yāthātathyaṃ paraṃ jñānaṃ bhūtaṃ tadbrahmaṇā purā /
MPur, 168, 12.2 jñānaṃ vṛṣṭaṃ tu viśvārthe yogināṃ yāti mukhyatām //
MPur, 171, 13.2 gatvā ca tatra brahmatvamagamajjñānatejasā //