Occurrences

Nyāyabhāṣya

Nyāyabhāṣya
NyāBh zu NyāSū, 1, 1, 1, 4.1 tattvasya jñānaṃ niḥśreyasasyādhigama iti karmaṇi ṣaṣṭhau //
NyāBh zu NyāSū, 1, 1, 1, 5.1 ta etāvanto vidyamānārthāḥ yeṣām aviparītajñānārtham ihopadeśaḥ //
NyāBh zu NyāSū, 1, 1, 1, 7.1 ātmādeḥ khalu prameyasya tattvajñānān niḥśreyasādhigamaḥ /
NyāBh zu NyāSū, 3, 2, 29, 1.1 āśugati manaḥ tasya bahiḥśarīrātmapradeśena jñānasaṃskṛtena sannikarṣaḥ pratyāgatasya ca prayatnotpādanam ubhayaṃ yujyata iti //
NyāBh zu NyāSū, 3, 2, 38, 1.1 icchādveṣaprayatnasukhaduḥkhajñānāny ātmano liṅgam ityataḥprabhṛti yathoktaṃ saṃgṛhyate tena bhūtendriyamanasāṃ caitanyapratiṣedhaḥ //
NyāBh zu NyāSū, 3, 2, 40, 6.1 ayaṃ khalu jñāsyati jānāti ajñāsīd iti trikālaviṣayeṇānekena jñānena sambadhyate //
NyāBh zu NyāSū, 3, 2, 40, 7.1 taccāsya trikālaviṣayaṃ jñānaṃ pratyātmavedanīyaṃ jñāsyāmi jānāmi ajñāsiṣam iti vartate tad yasyāyaṃ svo dharmas tasya smaraṇaṃ na buddhiprabandhamātrasya nirātmakasyeti //
NyāBh zu NyāSū, 3, 2, 41, 4.1 abhyāsas tu samāne viṣaye jñānānām abhyāvṛttiḥ abhyāsajanitaḥ saṃskāra ātmaguṇo 'bhyāsaśabdenocyate sa ca smṛtihetuḥ samāna iti //