Occurrences

Garuḍapurāṇa

Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 2, 46.1 sarvajñānānyahaṃ śambho brahmātmāhamahaṃ śiva /
GarPur, 1, 3, 4.1 aṅgāni pralayo dharmakāmārthajñānamuttamam /
GarPur, 1, 11, 15.1 dharmajñānaṃ ca vairāgyamaiśvaryaṃ ca yathākramam /
GarPur, 1, 12, 3.5 oṃ jñānāya namaḥ /
GarPur, 1, 14, 6.1 manodharmavihīnaśca vijñānaṃ jñānameva ca /
GarPur, 1, 15, 112.1 śārṅgapāṇiśca kṛṣṇaśca jñānamūrtiḥ parantapaḥ /
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 22, 6.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryādi hṛdārcayet /
GarPur, 1, 23, 52.2 jñānavairāgyamaiśvaryaistataḥ pūrvādipatrake //
GarPur, 1, 23, 57.1 icchājñānakriyāśaktistrinetro hi sadāśivaḥ /
GarPur, 1, 28, 6.1 anantaṃ pṛthivīṃ dharmaṃ jñānaṃ vairāgyamagnitaḥ /
GarPur, 1, 30, 6.10 oṃ jñānāya namaḥ /
GarPur, 1, 31, 15.16 oṃ jñānāya namaḥ /
GarPur, 1, 32, 18.10 oṃ jñānāya namaḥ /
GarPur, 1, 32, 23.1 dharmaṃ jñānaṃ ca vairāgyamaiśvaryaṃ pūrvadeśataḥ /
GarPur, 1, 32, 38.2 jñānadīpapradānena tamomuktaṃ prakāśaya //
GarPur, 1, 34, 19.2 anantaṃ pṛthivīṃ paścāddharmajñāne tato 'rcayet //
GarPur, 1, 40, 6.7 oṃ hāṃ jñānāya namaḥ /
GarPur, 1, 43, 39.1 jñānato 'jñānato vāpi pūjanādi kṛtaṃ mayā /
GarPur, 1, 44, 2.1 yacchedvāṅmanasaṃ prājñastaṃ yajejjñānamātmani /
GarPur, 1, 44, 2.2 jñānaṃ mahati saṃyacchedya icchejjñānam ātmani //
GarPur, 1, 44, 2.2 jñānaṃ mahati saṃyacchedya icchejjñānam ātmani //
GarPur, 1, 49, 14.2 jñānāya vartate bhikṣuḥ procyate pārameṣṭhikaḥ //
GarPur, 1, 49, 16.2 samyak ca jñānavairāgyaṃ dharmo 'yaṃ bhikṣuke mataḥ //
GarPur, 1, 49, 17.1 jñānasaṃnyāsinaḥ kecidvedasaṃnyāsino 'pare /
GarPur, 1, 49, 21.1 jñānaṃ pūrvaṃ nivṛttaṃ syātpravṛttaṃ cāgnidevakṛt /
GarPur, 1, 49, 37.2 ahamātmā paraṃ brahma satyaṃ jñānamanantakam //
GarPur, 1, 50, 1.2 ahanyahani yaḥ kuryātkriyāṃ sa jñānamāpnuyāt /
GarPur, 1, 50, 29.1 nivedayāmi cātmānaṃ namaste jñānarūpiṇe /
GarPur, 1, 51, 26.1 vedavitsu dadajjñānaṃ svargaloke mahīyate /
GarPur, 1, 63, 17.1 prathamā jñānarekhā tu hyaṅguṣṭhādanuvartate /
GarPur, 1, 65, 121.2 narastrīlakṣaṇaṃ proktaṃ vakṣye tajjñānadāyakam //
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 80, 4.3 sphaṭikasya vidrumasya ratnajñānāya śaunaka //
GarPur, 1, 81, 24.1 jñānahrade dhyānajale rāgadveṣamalāpahe /
GarPur, 1, 82, 15.1 brahmajñānaṃ gayāśrāddhaṃ gogṛhe maraṇaṃ tathā /
GarPur, 1, 86, 19.2 jñānaṃ prāpya śriyaṃ putrānvrajanti puruṣottamam //
GarPur, 1, 88, 13.2 ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ //
GarPur, 1, 91, 11.2 jñānadṛkśrotravijñānaṃ paramānandarūpakam //
GarPur, 1, 106, 21.1 kālo 'gniḥ karmamṛdvāyurmano jñānaṃ tapo japaḥ /
GarPur, 1, 109, 6.1 arthena kiṃ kṛpaṇahastagatena kena jñānena kiṃ bahuśaṭhāgrahasaṃkulena /
GarPur, 1, 109, 53.1 anuktamapyūhati paṇḍito janaḥ pareṅgitajñānaphalā hi buddhayaḥ /
GarPur, 1, 110, 29.1 naikatra pariniṣṭhāsti jñānasya kila śaunaka /
GarPur, 1, 110, 30.2 jñānena nīcottamamadhyamena yo 'yaṃ vijānāti sa tena vidvān //
GarPur, 1, 113, 52.1 śīlaṃ kulaṃ naiva na caiva vidyā jñānaṃ guṇā naiva na bījaśuddhiḥ /
GarPur, 1, 124, 11.1 evamajñānataḥ puṇyaṃ jñānāt puṇyam athākṣayam /
GarPur, 1, 127, 5.1 ajñānena yathā jñānaṃ śaucam āśaucakaṃ yathā /
GarPur, 1, 147, 40.1 sarvathā vikṛtijñāne prāgasādhya udāhṛtaḥ /
GarPur, 1, 150, 15.1 pranaṣṭajñānavijñāno vibhrāntanayanānanaḥ /