Occurrences

Śivasūtravārtika

Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 2.1, 2.0 ātmany anātmatājñānaṃ jñānaṃ punar anātmani //
ŚSūtraV zu ŚSūtra, 1, 2.1, 2.0 ātmany anātmatājñānaṃ jñānaṃ punar anātmani //
ŚSūtraV zu ŚSūtra, 1, 4.1, 3.0 trividhaṃ malam uktaṃ yat tad eva jñānam ucyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 5.0 anuviddham iva jñānaṃ sarvaṃ śabdena gamyate //
ŚSūtraV zu ŚSūtra, 1, 4.1, 6.0 ity uktanītyā jñānasya vividhasyāsya mātṛkā //
ŚSūtraV zu ŚSūtra, 1, 4.1, 17.0 bahirmukhāni jñānāni kathyante bandhahetavaḥ //
ŚSūtraV zu ŚSūtra, 1, 9.1, 1.0 jñānaṃ bāhyākṣajaṃ jāgrat sarvasādhāraṇārthakam //
ŚSūtraV zu ŚSūtra, 1, 12.1, 12.0 prakarṣo vyākṛto 'muṣyāḥ śakter jñānakriyātmataḥ //
ŚSūtraV zu ŚSūtra, 1, 15.1, 3.0 etad eva sphuradrūpam ātmano jñānam ucyate //
ŚSūtraV zu ŚSūtra, 2, 6.1, 1.0 samyagjñānakriyāprāṇamantramudrāyathāsthitim //
ŚSūtraV zu ŚSūtra, 2, 9.1, 1.0 jñānaṃ bandha iti proktaṃ yat prāk tat parayoginaḥ //
ŚSūtraV zu ŚSūtra, 2, 9.1, 4.0 jñānaṃ tat paramāhlādakāritvād annam ucyate //
ŚSūtraV zu ŚSūtra, 2, 10.1, 1.0 vidyeti jñānavisphārarūpā yā tu puroditā //
ŚSūtraV zu ŚSūtra, 3, 2.1, 3.0 bhedābhāsātmakaṃ cāsya jñānaṃ bandho 'ṇurūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 5.0 jñānaṃ prakāśakaṃ loke ātmā caiva prakāśakaḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 6.0 anayor apṛthagbhāvāj jñānī jñāne prakāśate //
ŚSūtraV zu ŚSūtra, 3, 2.1, 7.0 ity uktanītyā jñānaṃ ca svasvarūpaprakāśakam //
ŚSūtraV zu ŚSūtra, 3, 5.1, 16.0 siddhiḥ sā mohavaraṇān nātmajñānād itīryate //
ŚSūtraV zu ŚSūtra, 3, 19.1, 9.0 uktaṃ sāmānyato jñānādhiṣṭhānaṃ mātṛkety ataḥ //
ŚSūtraV zu ŚSūtra, 3, 28.1, 2.0 yat taj jñānaṃ tad evāsya dānaṃ yatnena dīyate //
ŚSūtraV zu ŚSūtra, 3, 28.1, 6.0 dīyate ceti yatnena svātmajñānam anuttaram //
ŚSūtraV zu ŚSūtra, 3, 29.1, 4.0 jānātīty akhilaṃ tat jñā jñānaśaktir udīryate //
ŚSūtraV zu ŚSūtra, 3, 29.1, 9.0 caśabdo hy arthavācy atra yasmāj jñānaprabodhane //
ŚSūtraV zu ŚSūtra, 3, 29.1, 10.0 yogī hetus tato dānam ātmajñānam itīritam //