Occurrences

Carakasaṃhitā
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Viṣṇupurāṇa
Aṣṭāvakragīta
Bhāratamañjarī
Mātṛkābhedatantra
Rasaratnasamuccaya
Rasaratnākara
Skandapurāṇa
Tantrasāra
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Śukasaptati
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Carakasaṃhitā
Ca, Sū., 10, 5.1 maitreya mithyā cintyata ityātreyaḥ kiṃ kāraṇaṃ ye hyāturāḥ ṣoḍaśaguṇasamuditenānena bheṣajenopapadyamānā mriyanta ityuktaṃ tadanupapannaṃ na hi bheṣajasādhyānāṃ vyādhīnāṃ bheṣajamakāraṇaṃ bhavati ye punarāturāḥ kevalādbheṣajādṛte samuttiṣṭhante na teṣāṃ sampūrṇabheṣajopapādanāya samutthānaviśeṣo nāsti yathā hi patitaṃ puruṣaṃ samaratham utthānāyotthāpayan puruṣo balamasyopādadhyāt sa kṣiprataram aparikliṣṭa evottiṣṭhet tadvat sampūrṇabheṣajopalambhādāturāḥ ye cāturāḥ kevalādbheṣajādapi mriyante na ca sarva eva te bheṣajopapannāḥ samuttiṣṭheran nahi sarve vyādhayo bhavantyupāyasādhyāḥ na copāyasādhyānāṃ vyādhīnāmanupāyena siddhirasti na cāsādhyānāṃ vyādhīnāṃ bheṣajasamudāyo 'yamasti na hyalaṃ jñānavān bhiṣaṅmumūrṣumāturamutthāpayituṃ parīkṣyakāriṇo hi kuśalā bhavanti yathā hi yogajño 'bhyāsanitya iṣvāso dhanur ādāyeṣumasyannātiviprakṛṣṭe mahati kāye nāparādhavān bhavati sampādayati ceṣṭakāryaṃ tathā bhiṣak svaguṇasampanna upakaraṇavān vīkṣya karmārabhamāṇaḥ sādhyarogamanaparādhaḥ sampādayatyevāturamārogyeṇa tasmānna bheṣajamabheṣajenāviśiṣṭaṃ bhavati //
Mahābhārata
MBh, 5, 29, 15.2 sa kasmāt tvaṃ jānatāṃ jñānavān san vyāyacchase saṃjaya kauravārthe //
MBh, 6, BhaGī 3, 33.1 sadṛśaṃ ceṣṭate svasyāḥ prakṛterjñānavānapi /
MBh, 6, BhaGī 7, 19.1 bahūnāṃ janmanāmante jñānavānmāṃ prapadyate /
MBh, 12, 198, 18.2 rāgavān prakṛtiṃ hyeti virakto jñānavān bhavet //
MBh, 12, 208, 3.2 praśānto jñānavān bhikṣur nirapekṣaścaret sukham //
MBh, 12, 213, 14.2 namasyaḥ sarvabhūtānāṃ dānto bhavati jñānavān //
MBh, 12, 228, 1.3 unmajjaṃśca nimajjaṃśca jñānavān plavavān bhavet //
MBh, 12, 230, 1.3 jñānavān eva karmāṇi kurvan sarvatra sidhyati //
MBh, 12, 260, 7.2 jñānavānniyatāhāro dadarśa kapilastadā //
MBh, 12, 276, 34.2 jñānavān api medhāvī jaḍaval lokam ācaret //
MBh, 12, 288, 15.2 amānuṣānmānuṣo vai viśiṣṭas tathājñānājjñānavān vai pradhānaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 1, 24.2 prāgudakśirasaḥ kuryād bālasya jñānavān bhiṣak //
Liṅgapurāṇa
LiPur, 1, 98, 55.2 āśramaḥ kṣapaṇaḥ kṣāmo jñānavānacalācalaḥ //
Viṣṇupurāṇa
ViPur, 4, 12, 38.1 punaś ca tṛtīyaṃ romapādasaṃjñaṃ putram ajījanad yo nāradād avāptajñānavān bhaviṣyati iti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 20, 6.1 kva lokaḥ kva mumukṣur vā kva yogī jñānavān kva vā /
Bhāratamañjarī
BhāMañj, 1, 39.1 tato gurorvarātso 'bhūjjñānavāndivyalocanaḥ /
Mātṛkābhedatantra
MBhT, 14, 14.1 tanmukhe dānamātreṇa jñānavān sādhako bhavet /
Rasaratnasamuccaya
RRS, 6, 3.1 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ /
Rasaratnākara
RRĀ, V.kh., 1, 12.2 ācāryo jñānavāndakṣo rasaśāstraviśāradaḥ //
Skandapurāṇa
SkPur, 19, 4.1 ayaṃ naḥ saṃtatiṃ caiva jñānavāṃstapasānvitaḥ /
SkPur, 19, 5.1 sa tvaṃ tapo'nvitaścaiva jñānavānyaśasānvitaḥ /
Tantrasāra
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
Tantrāloka
TĀ, 16, 206.1 yastu sadā bhāvanayā svabhyastajñānavānguruḥ sa śiśoḥ /
Ānandakanda
ĀK, 1, 2, 2.3 ācāryo jñānavāndakṣaḥ śīlavān guṇavān śuciḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 83.2, 2.0 jño jñānavān sākṣīti loke kathyate natvajñaḥ pāṣāṇādiḥ //
Śukasaptati
Śusa, 1, 3.12 tadanantaraṃ sa ca vyādhaṃ jñānakāraṇaṃ papraccha kathaṃ satī jñānavatī kathaṃ ca tvaṃ jñānavān /
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 195.2 kathayanti ca mūḍho 'si mā te 'bhūjjñānavānaham //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 2, 10.2 dvaipāyanaprasādena jñānavānasi me mataḥ /