Occurrences

Mahābhārata
Manusmṛti
Saundarānanda
Divyāvadāna
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Acintyastava
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Mātṛkābhedatantra
Rasaratnākara
Rasādhyāyaṭīkā
Tantrasāra
Tantrāloka
Ānandakanda
Śivasūtravārtika
Śukasaptati
Śyainikaśāstra
Haṭhayogapradīpikā
Nāḍīparīkṣā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Mahābhārata
MBh, 1, 57, 68.9 śrutismṛtivido viprā dharmajñā jñāninaḥ smṛtāḥ /
MBh, 6, BhaGī 3, 39.1 āvṛtaṃ jñānametena jñānino nityavairiṇā /
MBh, 6, BhaGī 4, 34.2 upadekṣyanti te jñānaṃ jñāninastattvadarśinaḥ //
MBh, 6, BhaGī 6, 46.1 tapasvibhyo 'dhiko yogī jñānibhyo 'pi mato 'dhikaḥ /
MBh, 6, BhaGī 7, 16.2 ārto jijñāsurarthārthī jñānī ca bharatarṣabha //
MBh, 6, BhaGī 7, 17.1 teṣāṃ jñānī nityayukta ekabhaktirviśiṣyate /
MBh, 6, BhaGī 7, 17.2 priyo hi jñānino 'tyarthamahaṃ sa ca mama priyaḥ //
MBh, 6, BhaGī 7, 18.1 udārāḥ sarva evaite jñānī tvātmaiva me matam /
MBh, 12, 47, 49.2 yaṃ jñānino 'dhigacchanti tasmai jñānātmane namaḥ //
MBh, 12, 261, 47.1 bhavanto jñānino nityaṃ sarvataśca nirāgamāḥ /
MBh, 12, 302, 10.1 jñānināṃ saṃbhavaṃ śreṣṭhaṃ sthānam avraṇam acyutam /
Manusmṛti
ManuS, 12, 103.2 dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ //
ManuS, 12, 103.2 dhāribhyo jñāninaḥ śreṣṭhā jñānibhyo vyavasāyinaḥ //
Saundarānanda
SaundĀ, 17, 28.2 pratyātmikāccāpi viśeṣalābhāt pratyakṣato jñānisukhasya caiva //
Divyāvadāna
Divyāv, 12, 41.1 pūraṇādyāḥ ṣaṭ śāstāraḥ sarvajñajñānino yena rājā māgadhaḥ śreṇyo bimbisārastenopasaṃkrāman //
Divyāv, 12, 52.1 evamukte rājā māgadhaḥ śreṇyo bimbisārastīrthyānidamavocat yūyamapi śavā bhūtvā bhagavatā sārdham ṛddhiṃ prārabhadhve atha pūraṇādyāḥ ṣaṭ śāstāro 'sarvajñāḥ sarvajñajñānino 'rdhamārge rājānaṃ māgadhaṃ śreṇyaṃ bimbisāraṃ vijñāpayanti vayaṃ smo deva ṛddhimanto jñānavādinaḥ //
Kūrmapurāṇa
KūPur, 1, 24, 9.1 upetaṃ sarvataḥ puṇyaṃ jñānibhistattvadarśibhiḥ /
KūPur, 1, 24, 11.3 sevitaṃ tāpasairnityaṃ jñānibhirbrahmacāribhiḥ //
KūPur, 2, 28, 9.1 trayāṇāmapi caiteṣāṃ jñānī tvabhyadhiko mataḥ /
Liṅgapurāṇa
LiPur, 1, 8, 114.2 athavā jñānināṃ viprāḥ samparkādeva jāyate //
LiPur, 1, 10, 2.2 saṃnyāsināṃ viraktānāṃ jñānināṃ vaśagātmanām //
LiPur, 1, 24, 42.2 prāpya māheśvaraṃ yogaṃ jñānino dagdhakilbiṣāḥ //
LiPur, 1, 40, 11.2 śūdrā vai jñāninaḥ sarve brāhmaṇairabhivanditāḥ //
LiPur, 1, 75, 22.1 jñānināṃ sūkṣmamamalaṃ bhavetpratyakṣamavyayam /
LiPur, 1, 75, 30.1 yogināṃ niṣkalo devo jñānināṃ ca jaganmayaḥ /
LiPur, 1, 85, 86.2 jñāninaṃ sadguṇopetaṃ dhyānayogaparāyaṇam //
LiPur, 1, 86, 47.2 na labhante tathātmānaṃ labhante jñāninaḥ svayam //
LiPur, 1, 86, 118.1 jñāninaḥ sarvapāpāni jīryante nātra saṃśayaḥ /
LiPur, 1, 86, 152.2 saṃparkājjñānamāsādya jñānino yogavidbhavet //
LiPur, 1, 98, 147.2 akāyo bhaktakāyasthaḥ kālajñānī kalāvapuḥ //
LiPur, 2, 23, 29.1 pūrṇāhutividhānena jñānināṃ śivaśāsane /
LiPur, 2, 45, 6.2 karma kurvannakurvanvā jñānī vājñānavānapi //
Matsyapurāṇa
MPur, 145, 54.2 cetanācetanaṃ jñātvā jñāne jñānī sa ucyate //
Viṣṇupurāṇa
ViPur, 1, 19, 77.2 jñānijñānaparicchedyā tāṃ vande ceśvarīṃ parām //
ViPur, 6, 8, 57.1 yajñair yajñavido yajanti satataṃ yajñeśvaraṃ karmiṇo yaṃ yaṃ brahmamayaṃ parāparaparaṃ dhyāyanti ca jñāninaḥ /
Acintyastava
Acintyastava, 1, 28.2 baddho muktas tathā jñānī dvayam icchen na tattvavit //
Aṣṭāvakragīta
Aṣṭāvakragīta, 16, 10.2 na ca jñānī na vā yogī kevalaṃ duḥkhabhāg asau //
Bhāgavatapurāṇa
BhāgPur, 11, 18, 36.2 anyāṃś ca niyamāñ jñānī yathāhaṃ līlayeśvaraḥ //
BhāgPur, 11, 19, 2.1 jñāninas tv aham eveṣṭaḥ svārtho hetuś ca saṃmataḥ /
BhāgPur, 11, 19, 3.2 jñānī priyatamo 'to me jñānenāsau bibharti mām //
Bhāratamañjarī
BhāMañj, 6, 82.1 tadvidhāḥ praṇipātena sevitā jñāninastvayā /
BhāMañj, 6, 84.2 jñāninaḥ saṃśayaṃ tvasmātsthitvottiṣṭha vibhūtaye //
BhāMañj, 6, 105.1 arthī jijñāsurārto vā jñānī vā māṃ prapadyate /
BhāMañj, 6, 105.2 priyaḥ priyasya satataṃ jñāninastvasmi gocare //
BhāMañj, 6, 151.1 śāntānāṃ dṛṣṭadoṣāṇāṃ jñānināṃ na vimohanam /
BhāMañj, 6, 165.2 paśyanti jñāninaḥ sarvajagatāṃ jīvanaṃ param //
BhāMañj, 13, 228.1 namastasmai yamīkṣante jñānino gatamṛtyavaḥ /
BhāMañj, 13, 936.2 brāhmaṃ karmeti kathitaṃ jñānināṃ vṛttirucyate //
Devīkālottarāgama
DevīĀgama, 1, 2.3 praviśanti yato mokṣaṃ jñānino dhvastakalmaṣam //
DevīĀgama, 1, 82.1 īdṛśaṃ jñāninaṃ dṛṣṭvā pūjayanti ca ye narāḥ /
Garuḍapurāṇa
GarPur, 1, 15, 112.2 tapasvī jñānagamyo hi jñānī jñānavideva ca //
GarPur, 1, 16, 11.3 oṃ jñānine ṭhaṭha śikhāyai namaḥ /
GarPur, 1, 23, 34.2 śaktiḥ śivaśca tāñjñātvā mukto jñānī śivo bhavet //
GarPur, 1, 103, 5.2 dātātithipriyo jñānī gṛhī śrāddhe 'pi mucyate //
Kathāsaritsāgara
KSS, 1, 8, 30.2 jñānī kathāvatāraṃ tamācakhyau bhūtabhāṣayā //
KSS, 3, 4, 228.2 dehatyāgonmukhīmetya jñānī ko 'pyabravīdidam //
KSS, 3, 5, 75.1 teṣāṃ ca kuhakābhijño jñānitvam upadarśayan /
KSS, 3, 5, 77.1 yad uvācāgnidāhādi sa jñānī bhāvi pṛcchatām /
KSS, 4, 2, 48.2 janmāntarapriyatamāṃ jñānī jīmūtavāhanaḥ //
KSS, 5, 2, 82.1 upetya jñāninaṃ taṃ ca natvā snehena putrayoḥ /
KSS, 5, 2, 85.1 ityuktastena govindasvāmī sa jñāninā tadā /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 224.1 jñānī ca karmāṇi sadoditāni /
KAM, 1, 225.1 atītānāgatajñānī trailokyodvaraṇakṣamaḥ /
Mātṛkābhedatantra
MBhT, 8, 8.2 sa eva dhanyo deveśi sa jñānī sa tu tattvavit //
Rasaratnākara
RRĀ, Ras.kh., 4, 52.1 bodhe kṣīraudanaṃ dadyānmāsājjñānī bhavennaraḥ /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 26.0 yato yathā jñānī yadbhāṣate tatsarvaṃ satyaṃ bhavati //
Tantrasāra
TantraS, 18, 1.0 svabhyastajñāninaṃ sādhakatve gurutve vā abhiṣiñcet yataḥ sarvalakṣaṇahīno 'pi jñānavān eva sādhakatve anugrahakaraṇe ca adhikṛtaḥ na anyaḥ abhiṣikto 'pi //
TantraS, 19, 6.0 tattvajñāninas tu na ko 'py ayam antyeṣṭyādiśrāddhānto vidhiḥ upayogī tanmaraṇaṃ tadvidyāsaṃtānināṃ parvadinaṃ saṃvidaṃśapūraṇāt tāvataḥ saṃtānasya ekasaṃvinmātraparamārthatvāt jīvato jñānalābhasaṃtānadivasavat //
TantraS, Viṃśam āhnikam, 20.0 mārjāramūṣakaśvādibhakṣaṇe tu śaṅkā janitā nirayāya iti jñānī api lokānugrahecchayā na tādṛk kuryāt lokaṃ vā parityajya āsīta iti sthaṇḍilayāgaḥ //
TantraS, Viṃśam āhnikam, 46.0 tato mahotsavaḥ kāryaḥ cāturmāsyaṃ saptadinaṃ tridinaṃ ca iti mukhyānvāpatkalpāḥ sati vibhave māsi māsi pavitrakam atha vā caturṣu māseṣu atha vā sakṛt tadakaraṇe prāyaścittaṃ japet jñānī api sambhavadvitto 'pi akaraṇe pratyavaiti lobhopahitajñānākaraṇe jñānanindāpatteḥ //
Tantrāloka
TĀ, 1, 184.2 niśīthe 'pi maṇijñānī vidyutkālapradarśitān //
TĀ, 1, 236.1 tata eva svasaṃtānaṃ jñānī tārayatītyadaḥ /
TĀ, 3, 224.2 pūjyaḥ so 'hamiva jñānī bhairavo devatātmakaḥ //
TĀ, 4, 75.1 tathā sāṃsiddhikajñānādāhṛtajñānino 'dhamāḥ /
Ānandakanda
ĀK, 1, 7, 71.2 tathā pañcapalenaiva divyātmajñānitā bhavet //
ĀK, 1, 15, 12.2 evaṃ tailopayogena māsājjñānī bhavennaraḥ //
ĀK, 1, 15, 42.2 jīvedbrahmadinaṃ jñānī valīpalitavarjitaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 3, 2.1, 6.0 anayor apṛthagbhāvāj jñānī jñāne prakāśate //
Śukasaptati
Śusa, 1, 5.1 ahaṃ sāpi ca evaṃ jñāninau tvaṃ ca nijapitarau parityajya bhramanmādṛśāṃ na sambhāṣaṇārhaḥ /
Śyainikaśāstra
Śyainikaśāstra, 1, 16.2 siṣeve viṣayān jñānī saubharirbandhamuktaye //
Haṭhayogapradīpikā
HYP, Caturthopadeśaḥ, 72.2 dṛḍhāsano bhaved yogī jñānī devasamas tadā //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 75.2 tīvratvaṃ dadhatīṃ kalāpigatikāṃ sūkṣmatvamātanvatīṃ no sādhyāṃ dhamanīṃ vadanti munayo nāḍīgatijñāninaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 13.1 janmāntaraśataisteṣāṃ jñānināṃ devayājinām /
SkPur (Rkh), Revākhaṇḍa, 51, 36.2 bhaktyā tapasvinaḥ pūjyā jñāninaśca narādhipa //
SkPur (Rkh), Revākhaṇḍa, 97, 72.1 kaivartaputrikājāto jñānī jahnusutātaṭe /
Sātvatatantra
SātT, 3, 4.1 na varṇayanti nipuṇā jñānino bhagavatparāḥ /
SātT, Ṣaṣṭhaḥ paṭalaḥ, 33.2 jñānī yaśasvān dhṛtimān sahaojobalāśrayaḥ //