Occurrences

Ṛgveda

Ṛgveda
ṚV, 1, 166, 7.1 pra skambhadeṣṇā anavabhrarādhaso 'lātṛṇāso vidatheṣu suṣṭutāḥ /
ṚV, 2, 9, 4.1 agne yajasva haviṣā yajīyāñchruṣṭī deṣṇam abhi gṛṇīhi rādhaḥ /
ṚV, 3, 30, 19.1 ā no bhara bhagam indra dyumantaṃ ni te deṣṇasya dhīmahi prareke /
ṚV, 4, 20, 10.2 navye deṣṇe śaste asmin ta ukthe pra bravāma vayam indra stuvantaḥ //
ṚV, 6, 63, 8.1 puru hi vām purubhujā deṣṇaṃ dhenuṃ na iṣam pinvatam asakrām /
ṚV, 7, 20, 7.1 yad indra pūrvo aparāya śikṣann ayaj jyāyān kanīyaso deṣṇam /
ṚV, 7, 32, 21.2 suśaktir in maghavan tubhyam māvate deṣṇaṃ yat pārye divi //
ṚV, 7, 37, 3.1 uvocitha hi maghavan deṣṇam maho arbhasya vasuno vibhāge /
ṚV, 7, 58, 4.2 yuṣmotaḥ samrāᄆ uta hanti vṛtram pra tad vo astu dhūtayo deṣṇam //
ṚV, 7, 93, 4.2 indrāgnī vṛtrahaṇā suvajrā pra no navyebhis tirataṃ deṣṇaiḥ //
ṚV, 8, 81, 2.1 vidmā hi tvā tuvikūrmiṃ tuvideṣṇaṃ tuvīmagham /
ṚV, 10, 34, 7.2 kumāradeṣṇā jayataḥ punarhaṇo madhvā saṃpṛktāḥ kitavasya barhaṇā //