Occurrences

Rasaratnasamuccayaṭīkā

Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 9, 46.3, 7.3 kāntasūtasamāyogāt prayogo dehadhārakaḥ //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 54.3, 6.0 upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //