Occurrences

Aṣṭāvakragīta

Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.1 yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi /
Aṣṭāvakragīta, 1, 14.1 dehābhimānapāśena ciraṃ baddho 'si putraka /
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 13, 4.1 karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 9.1 guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca /
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Aṣṭāvakragīta, 18, 25.1 kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā /
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /