Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 367.2 svakarmānugato yāti cinmātro dehasaṃgamam //
BhāMañj, 1, 1387.1 dehaṃ saṃnyasya kālena prayātastridaśālayam /
BhāMañj, 5, 337.1 indranīlamaṇistambhānghaṭṭayandehakāntibhiḥ /
BhāMañj, 6, 39.1 saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam /
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
BhāMañj, 6, 107.2 sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi //
BhāMañj, 6, 127.2 dehe jagannivāsasya līnaṃ viśvamadṛśyata //
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 7, 17.2 avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam //
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 13, 218.2 devavratasya kāle 'yaṃ mumukṣordehamuktaye //
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //
BhāMañj, 13, 775.2 jīvaśca kīdṛśo dehe sa ca yātaḥ kva tiṣṭhati //
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 995.2 dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ //
BhāMañj, 13, 1050.3 guhyakādhipaterdehaṃ praviśyākramya sarvataḥ //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
BhāMañj, 13, 1139.1 bhāvasnehaṃ parityajya dehamānaṃ samāśrayet /
BhāMañj, 13, 1139.2 dehamānavirāme ca prāṇamānaṃ samāśrayet //
BhāMañj, 13, 1657.1 śrutveti dharmatanaye dehi dehagatiṃ punaḥ /
BhāMañj, 13, 1659.2 papracchācārasaṃsāramaraṇaṃ dehadehinoḥ //
BhāMañj, 13, 1661.1 dehabhaṅge nirālokaṃ gatvā deśam abāndhavam /
BhāMañj, 13, 1687.1 bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye /
BhāMañj, 14, 72.2 parasparopakāreṇa prīyate dehasaṃgame //
BhāMañj, 15, 46.1 sa vṛkṣamūlamāśritya jñānadeho jvalanniva /
BhāMañj, 15, 48.1 dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
BhāMañj, 15, 68.1 so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //