Occurrences

Gopathabrāhmaṇa
Kaṭhopaniṣad
Kātyāyanaśrautasūtra
Vaikhānasagṛhyasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Ṛgvedakhilāni
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Harṣacarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Pañcārthabhāṣya
Ratnaṭīkā
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Sāṃkhyatattvakaumudī
Tattvavaiśāradī
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Śatakatraya
Ṛtusaṃhāra
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Aṣṭāvakragīta
Aṣṭāṅganighaṇṭu
Bhāgavatapurāṇa
Bhāratamañjarī
Bījanighaṇṭu
Devīkālottarāgama
Dhanvantarinighaṇṭu
Garuḍapurāṇa
Gītagovinda
Gṛhastharatnākara
Hitopadeśa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣṇāmṛtamahārṇava
Maṇimāhātmya
Mātṛkābhedatantra
Mṛgendratantra
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Parāśarasmṛtiṭīkā
Rasahṛdayatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Rājanighaṇṭu
Sarvadarśanasaṃgraha
Sarvāṅgasundarā
Skandapurāṇa
Smaradīpikā
Spandakārikā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Toḍalatantra
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Āyurvedadīpikā
Śivasūtravārtika
Śukasaptati
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Bhāvaprakāśa
Caurapañcaśikā
Dhanurveda
Gheraṇḍasaṃhitā
Gokarṇapurāṇasāraḥ
Gorakṣaśataka
Gūḍhārthadīpikā
Haribhaktivilāsa
Haṭhayogapradīpikā
Janmamaraṇavicāra
Kaiyadevanighaṇṭu
Kokilasaṃdeśa
Mugdhāvabodhinī
Nāḍīparīkṣā
Paraśurāmakalpasūtra
Parāśaradharmasaṃhitā
Rasakāmadhenu
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Yogaratnākara

Gopathabrāhmaṇa
GB, 1, 1, 39, 29.0 sa yat sarvāṇi khāni sarvaṃ deham āpyāyayati yac cānyadātāraṃ mantrakāryaṃ yajñe skandati sarvaṃ tenāsminnavarunddhe //
Kaṭhopaniṣad
KaṭhUp, 5, 4.2 dehād vimucyamānasya kim atra pariśiṣyate /
Kātyāyanaśrautasūtra
KātyŚS, 1, 6, 18.0 syād dehānityatvāt //
Vaikhānasagṛhyasūtra
VaikhGS, 3, 19, 7.0 akṣatodakapuṣpānnarasagandhasamaiḥ pāṇibhyāṃ dakṣiṇetarābhyāṃ kumārasya śāṃkarir iveti kanyāyā nandevānandadāyinīti vadan pādata ārabhya krameṇa dehāṅgasaṃdhau śirasi ca nikṣipet //
Vasiṣṭhadharmasūtra
VasDhS, 20, 43.3 punar āpannadehānām aṅgaṃ bhavati tacchṛṇu //
Āpastambadharmasūtra
ĀpDhS, 2, 24, 2.0 athāpi sa evāyaṃ virūḍhaḥ pṛthak pratyakṣeṇopalabhyate dṛśyate cāpi sārūpyaṃ dehatvam evānyat //
Ṛgvedakhilāni
ṚVKh, 2, 12, 1.1 cakṣuś ca śrotraṃ ca manaś ca vāk ca prāṇāpānau deha idaṃ śarīram /
Buddhacarita
BCar, 3, 40.1 athāparaṃ vyādhiparītadehaṃ ta eva devāḥ sasṛjurmanuṣyam /
BCar, 7, 38.2 tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ //
BCar, 12, 64.2 kṣetrajño niḥsṛto dehānmukta ityabhidhīyate //
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
BCar, 12, 97.1 dehādapacayastena tapasā tasya yaḥ kṛtaḥ /
Carakasaṃhitā
Ca, Sū., 2, 8.2 vamanārthaṃ prayuñjīta bhiṣagdehamadūṣayan //
Ca, Sū., 6, 5.2 ādānaṃ punarāgneyaṃ tāvetāvarkavāyū somaśca kālasvabhāvamārgaparigṛhītāḥ kālarturasadoṣadehabalanirvṛttipratyayāḥ samupadiśyante //
Ca, Sū., 6, 10.1 sa yadā nendhanaṃ yuktaṃ labhate dehajaṃ tadā /
Ca, Sū., 6, 33.1 ādānadurbale dehe paktā bhavati durbalaḥ /
Ca, Sū., 7, 29.1 dehapravṛttiryā kācidvidyate parapīḍayā /
Ca, Sū., 7, 31.2 dehavyāyāmasaṃkhyātā mātrayā tāṃ samācaret //
Ca, Sū., 7, 40.2 doṣānuśayitā hyeṣāṃ dehaprakṛtirucyate //
Ca, Sū., 10, 13.1 doṣaścaikaḥ samutpattau dehaḥ sarvauṣadhakṣamaḥ /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 11, 33.1 evaṃ pramāṇaiścaturbhirupadiṣṭe punarbhave dharmadvāreṣv avadhīyeta tadyathā guruśuśrūṣāyām adhyayane vratacaryāyāṃ dārakriyāyāmapatyotpādane bhṛtyabharaṇe 'tithipūjāyāṃ dāne 'nabhidhyāyāṃ tapasyanasūyāyāṃ dehavāṅmānase karmaṇyakliṣṭe dehendriyamano'rthabuddhyātmaparīkṣāyāṃ manaḥsamādhāviti yāni cānyānyapyevaṃvidhāni karmāṇi satāmavigarhitāni svargyāṇi vṛttipuṣṭikarāṇi vidyāt tānyārabheta kartuṃ tathā kurvanniha caiva yaśo labhate pretya ca svargam /
Ca, Sū., 13, 74.2 sarvaṃ hyanurajeddehaṃ hatvā saṃjñāṃ ca mārayet //
Ca, Sū., 16, 27.1 jāyante hetuvaiṣamyād viṣamā dehadhātavaḥ /
Ca, Sū., 16, 37.2 cikitsāprābhṛtas tasmād dātā dehasukhāyuṣām //
Ca, Sū., 16, 38.2 dātā sampadyate vaidyo dānāddehasukhāyuṣām //
Ca, Sū., 17, 60.1 vātaśleṣmakṣaye pittaṃ dehaujaḥ sraṃsayaccaret /
Ca, Sū., 18, 48.1 nityāḥ prāṇabhṛtāṃ dehe vātapittakaphāstrayaḥ /
Ca, Sū., 18, 50.1 darśanaṃ paktirūṣmā ca kṣuttṛṣṇā dehamārdavam /
Ca, Sū., 21, 38.1 saiva yuktā punaryuṅkte nidrā dehaṃ sukhāyuṣā /
Ca, Sū., 21, 51.1 dehavṛttau yathāhārastathā svapnaḥ sukho mataḥ /
Ca, Sū., 22, 9.2 yat kiṃcillāghavakaraṃ dehe tallaṅghanaṃ smṛtam //
Ca, Sū., 22, 37.2 dehāgnibalanāśaśca laṅghane 'tikṛte bhavet //
Ca, Sū., 23, 27.1 dehāgnibalavarṇaujaḥśukramāṃsaparikṣayaḥ /
Ca, Sū., 23, 32.1 dehāgnidoṣabhaiṣajyamātrākālānuvartinā /
Ca, Sū., 24, 43.1 vāgdehamanasāṃ ceṣṭāmākṣipyātibalā malāḥ /
Ca, Sū., 25, 32.1 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca kathamiha bhagavan hitāhitānām āhārajātānāṃ lakṣaṇamanapavādamabhijānīmahe hitasamākhyātānām āhārajātānām ahitasamākhyātānāṃ ca mātrākālakriyābhūmidehadoṣapuruṣāvasthāntareṣu viparītakāritvamupalabhāmaha iti //
Ca, Sū., 25, 46.1 mātrākālakriyābhūmidehadoṣaguṇāntaram /
Ca, Sū., 26, 43.2 sa evaṃguṇo'pyeka evātyartham upayujyamānaḥ sthaulyaṃ mārdavam ālasyam atisvapnaṃ gauravamanannābhilāṣam agnerdaurbalyamāsyakaṇṭhayormāṃsābhivṛddhiṃ śvāsakāsapratiśyāyālasakaśītajvarānāhāsyamādhuryavamathusaṃjñāsvarapraṇāśagalagaṇḍagaṇḍamālāślīpadagalaśophabastidhamanīgalopalepākṣyāmayābhiṣyandān ityevaṃprabhṛtīn kaphajān vikārānupajanayati amlo raso bhaktaṃ rocayati agniṃ dīpayati dehaṃ bṛṃhayati ūrjayati mano bodhayati indriyāṇi dṛḍhīkaroti balaṃ vardhayati vātamanulomayati hṛdayaṃ tarpayati āsyamāsrāvayati bhuktamapakarṣayati kledayati jarayati prīṇayati laghuruṣṇaḥ snigdhaśca /
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 26, 81.0 tam uvāca bhagavān ātreyaḥ dehadhātupratyanīkabhūtāni dravyāṇi dehadhātubhirvirodham āpadyante parasparaguṇaviruddhāni kānicit kānicit saṃyogāt saṃskārād aparāṇi deśakālamātrādibhiś cāparāṇi tathā svabhāvādaparāṇi //
Ca, Sū., 28, 41.2 parīkṣya hitamaśnīyāddeho hy āhārasaṃbhavaḥ //
Ca, Sū., 28, 46.1 sahatve cāsahatve ca duḥkhānāṃ dehasattvayoḥ /
Ca, Sū., 30, 25.0 pramāṇam āyuṣastvarthendriyamanobuddhiceṣṭādīnāṃ vikṛtilakṣaṇair upalabhyate'nimittaiḥ ayam asmāt kṣaṇānmuhūrtād divasāt tripañcasaptadaśadvādaśāhāt pakṣānmāsāt ṣaṇmāsāt saṃvatsarād vā svabhāvamāpatsyata iti tatra svabhāvaḥ pravṛtteruparamo maraṇam anityatā nirodha ityeko'rthaḥ ityāyuṣaḥ pramāṇam ato viparītam apramāṇam ariṣṭādhikāre dehaprakṛtilakṣaṇam adhikṛtya copadiṣṭamāyuṣaḥ pramāṇamāyurvede //
Ca, Nid., 1, 35.1 jvarastu khalu maheśvarakopaprabhavaḥ sarvaprāṇabhṛtāṃ prāṇaharo dehendriyamanastāpakaraḥ prajñābalavarṇaharṣotsāhahrāsakaraḥ śramaklamamohāhāroparodhasaṃjananaḥ jvarayati śarīrāṇīti jvaraḥ nānye vyādhayastathā dāruṇā bahūpadravā duścikitsyāśca yathāyam /
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Nid., 8, 36.2 susūkṣmāmapi ca prājño dehāgnibalacetasām //
Ca, Nid., 8, 38.2 teṣu na tvarayā kuryāddehāgnibalavit kriyām //
Ca, Vim., 3, 5.0 evaṃvādinaṃ bhagavantamātreyamagniveśa uvāca uddhṛtāni khalu bhagavan bhaiṣajyāni samyagvihitāni samyagavacāritāni ca api tu khalu janapadoddhvaṃsanam ekenaiva vyādhinā yugapad asamānaprakṛtyāhāradehabalasātmyasattvavayasāṃ manuṣyāṇāṃ kasmādbhavatīti //
Ca, Vim., 3, 14.2 śasyate dehavṛttiśca bheṣajaiḥ pūrvamuddhṛtaiḥ //
Ca, Śār., 1, 44.1 yo vadet sa vadeddehaṃ sambhūya karaṇaiḥ kṛtam /
Ca, Śār., 1, 52.1 ahaṅkāraḥ phalaṃ karma dehāntaragatiḥ smṛtiḥ /
Ca, Śār., 1, 52.2 vidyate sati bhūtānāṃ kāraṇe dehamantarā //
Ca, Śār., 1, 81.1 nityānubandhaṃ manasā dehakarmānupātinā /
Ca, Śār., 1, 93.2 hetubhiḥ sadṛśā nityaṃ jāyante dehadhātavaḥ //
Ca, Śār., 1, 107.2 tajjaṃ vā karma yatkliṣṭaṃ kliṣṭaṃ yaddehakarma ca //
Ca, Śār., 1, 136.1 vedanānāmadhiṣṭhānaṃ mano dehaśca sendriyaḥ /
Ca, Śār., 2, 5.1 sampūrṇadehaḥ samaye sukhaṃ ca garbhaḥ kathaṃ kena ca jāyate strī /
Ca, Śār., 2, 6.2 garbhaśca kāle ca sukhī sukhaṃ ca saṃjāyate saṃparipūrṇadehaḥ //
Ca, Śār., 2, 26.2 āhārajānyātmakṛtāni caiva sarvasya sarvāṇi bhavanti dehe //
Ca, Śār., 2, 28.2 dehāt kathaṃ dehamupaiti cānyam ātmā sadā kairanubadhyate ca //
Ca, Śār., 2, 28.2 dehāt kathaṃ dehamupaiti cānyam ātmā sadā kairanubadhyate ca //
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 2, 31.1 bhūtaiścaturbhiḥ sahitaḥ susūkṣmair manojavo dehamupaiti dehāt /
Ca, Śār., 2, 33.1 rasātmamātāpitṛsaṃbhavāni bhūtāni vidyāddaśa ṣaṭ ca dehe /
Ca, Śār., 2, 35.2 sa bījadharmā hyaparāparāṇi dehāntarāṇyātmani yāti yāti //
Ca, Śār., 4, 8.2 sa guṇopādānakāle 'ntarikṣaṃ pūrvamanyebhyo guṇebhya upādatte yathā pralayātyaye sisṛkṣurbhūtānyakṣarabhūta ātmā sattvopādānaḥ pūrvataramākāśaṃ sṛjati tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ tathā dehagrahaṇe 'pi pravartamānaḥ pūrvataramākāśamevopādatte tataḥ krameṇa vyaktataraguṇān dhātūn vāyvādikāṃścaturaḥ /
Ca, Śār., 6, 32.2 dehavṛddhikarā bhāvā balavṛddhikarāśca ye //
Ca, Indr., 2, 9.2 sa nā saṃvatsarāddehaṃ jahātīti viniścayaḥ //
Ca, Indr., 2, 18.1 yo rasaḥ prakṛtisthānāṃ narāṇāṃ dehasaṃbhavaḥ /
Ca, Indr., 11, 12.2 śūyete vā vinā dehāt sa ca māsaṃ na jīvati //
Ca, Indr., 11, 23.2 vāsamutsṛjati kṣipraṃ śarīrī dehasaṃjñakam //
Ca, Indr., 11, 29.2 kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ /
Ca, Indr., 12, 43.2 abhyugrāṇāṃ vināśāya dehebhyaḥ pravivatsatām //
Ca, Cik., 1, 7.2 prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param //
Ca, Cik., 3, 4.1 dehendriyamanastāpī sarvarogāgrajo balī /
Ca, Cik., 3, 31.1 jvarapratyātmikaṃ liṅgaṃ saṃtāpo dehamānasaḥ /
Ca, Cik., 3, 36.1 śārīro jāyate pūrvaṃ dehe manasi mānasaḥ /
Ca, Cik., 3, 54.1 sarvadehānugāḥ stabdhā jvaraṃ kurvanti saṃtatam /
Ca, Cik., 3, 127.1 jvaraḥ prāpnoti vātādyairdeho yāvanna dūṣyati /
Ca, Cik., 3, 127.2 dehe cābhihate pūrvaṃ vātādyairna tathā balam //
Ca, Cik., 3, 130.2 svena tenoṣmaṇā caiva kṛtvā dehoṣmaṇo balam //
Ca, Cik., 3, 131.1 srotāṃsi ruddhvā samprāptāḥ kevalaṃ dehamulbaṇāḥ /
Ca, Cik., 3, 131.2 saṃtāpamadhikaṃ dehe janayanti narastadā //
Ca, Cik., 3, 148.2 sarvadehānugāḥ sāmā dhātusthā asunirharāḥ //
Ca, Cik., 3, 291.2 daurbalyāddehadhātūnāṃ jvaro jīrṇo 'nuvartate //
Ca, Cik., 4, 14.2 vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat //
Ca, Cik., 22, 6.2 saṃśoṣya nṛṇāṃ dehe kurutastṛṣṇāṃ mahābalāvetau //
Ca, Cik., 22, 11.1 abdhātuṃ dehasthaṃ kupitaḥ pavano yadā viśoṣayati /
Ca, Cik., 22, 16.1 deho rasajo'mbubhavo rasaśca tasya kṣayācca tṛṣyeddhi /
Ca, Cik., 22, 17.2 jvaramehakṣayaśoṣaśvāsādyupasṛṣṭadehānām //
Ca, Cik., 1, 3, 53.1 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
Ca, Cik., 2, 1, 51.2 sidhyanti dehe maline prayuktāḥ kliṣṭe yathā vāsasi rāgayogāḥ //
Ca, Cik., 2, 4, 45.2 dehasattvabalāpekṣī harṣaḥ śaktiśca harṣajā //
Ca, Cik., 2, 4, 46.2 sarvatrānugataṃ dehe śukraṃ saṃsparśane tathā //
Ca, Cik., 2, 4, 49.1 aṣṭābhya ebhyo hetubhyaḥ śukraṃ dehāt prasicyate /
Mahābhārata
MBh, 1, 1, 27.4 viśodhya dehaṃ dharmātmā darbhasaṃstaram āśritaḥ /
MBh, 1, 2, 232.11 āplutyākāśagaṅgāyāṃ dehaṃ tyaktvā sa mānuṣam /
MBh, 1, 20, 15.11 sa śrutvāthātmano dehaṃ suparṇaḥ prekṣya ca svayam /
MBh, 1, 20, 15.13 na me sarvāṇi bhūtāni bibhiyur dehadarśanāt /
MBh, 1, 26, 44.2 svadeharūpāṇyādāya gadāścograpradarśanāḥ //
MBh, 1, 54, 3.1 jātamātraśca yaḥ sadya iṣṭyā deham avīvṛdhat /
MBh, 1, 57, 57.43 manuṣyāstvanyadehena śubhāśubham iti sthitiḥ /
MBh, 1, 69, 26.7 sādṛśyenoddhṛtaṃ bimbaṃ tava dehād viśāṃpate /
MBh, 1, 71, 2.3 jarāsaṃcāraṇaṃ cāpi anyadeheṣu naḥ śrutam /
MBh, 1, 71, 32.5 vipreṇa punar āhūto vidyayā gurudehajaḥ /
MBh, 1, 71, 48.1 putro bhūtvā bhāvaya bhāvito mām asmād dehād upaniṣkramya tāta /
MBh, 1, 76, 19.2 ekadehodbhavā varṇāś catvāro 'pi varāṅgane /
MBh, 1, 84, 5.4 vedān adhītya tapasā yojya dehaṃ divaṃ samāyāt puruṣo vītamohaḥ /
MBh, 1, 85, 7.2 ūrdhvaṃ dehāt karmaṇo jṛmbhamāṇād vyaktaṃ pṛthivyām anusaṃcaranti /
MBh, 1, 85, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MBh, 1, 85, 18.3 anyāṃ yoniṃ pavanāgrānusārī hitvā dehaṃ bhajate rājasiṃha //
MBh, 1, 94, 88.4 yāvat prāṇā dhriyante vai mama dehaṃ samāśritāḥ /
MBh, 1, 107, 8.8 dehanyāse kṛtamanā idaṃ vacanam abravīt //
MBh, 1, 110, 19.2 dehaṃ saṃdhārayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 1, 110, 35.2 kāṅkṣamāṇo 'ham āsiṣye dehasyāsya samāpanāt //
MBh, 1, 111, 16.1 dehanāśe dhruvo nāśaḥ pitṝṇām eṣa niścayaḥ /
MBh, 1, 112, 25.2 saṃyogā viprayuktā vā pūrvadeheṣu pārthiva /
MBh, 1, 112, 26.1 tad idaṃ karmabhiḥ pāpaiḥ pūrvadeheṣu saṃcitam /
MBh, 1, 117, 3.3 tasyemān ātmajān dehaṃ bhāryāṃ ca sumahātmanaḥ /
MBh, 1, 119, 12.2 dehaṃ tyaktvā mahārāja gatim iṣṭāṃ yayustadā //
MBh, 1, 137, 16.40 avadhūya ca me dehaṃ hṛdaye 'gnir na dīryate /
MBh, 1, 139, 6.2 deheṣu majjayiṣyāmi snigdheṣu piśiteṣu ca //
MBh, 1, 142, 24.6 utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam /
MBh, 1, 155, 24.1 droṇasya śarajālāni prāṇidehaharāṇi ca /
MBh, 1, 157, 13.2 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati //
MBh, 1, 161, 16.1 na cāham īśā dehasya tasmān nṛpatisattama /
MBh, 1, 172, 12.14 kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi /
MBh, 1, 172, 12.14 kṣamāvanto 'dahan dehaṃ deham anyaṃ vrajanti hi /
MBh, 1, 188, 22.134 anyadehāntare ca tvaṃ rūpabhāgyaguṇānvitā /
MBh, 1, 189, 35.2 divyaṃ cakṣuḥ paśya kuntīsutāṃstvaṃ puṇyair divyaiḥ pūrvadehair upetān //
MBh, 1, 189, 36.3 cakṣur divyaṃ pradadau tān sa sarvān rājāpaśyat pūrvadehair yathāvat //
MBh, 1, 189, 46.3 deham anyaṃ gatāyāste yathoktaṃ tad bhaviṣyati /
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 1, 218, 18.2 sicyamāno vasaughaistaiḥ prāṇināṃ dehaniḥsṛtaiḥ /
MBh, 1, 218, 22.2 vivaśāścāpatan dīptaṃ dehābhāvāya pāvakam //
MBh, 1, 219, 31.1 te vibhinnaśirodehāścakravegād gatāsavaḥ /
MBh, 1, 220, 7.1 sa gatvā tapasaḥ pāraṃ deham utsṛjya bhārata /
MBh, 2, 8, 33.2 sarve bhāsvaradehāśca sarve ca virajo'mbarāḥ //
MBh, 2, 16, 5.1 te vayaṃ nayam āsthāya śatrudehasamīpagāḥ /
MBh, 2, 16, 7.2 śatrudeham upākramya taṃ kāmaṃ prāpnuyāmahe //
MBh, 2, 25, 12.2 na hi mānuṣadehena śakyam atrābhivīkṣitum //
MBh, 2, 41, 33.2 yāvad asyaiva devasya dehaṃ viśatu pātitaḥ //
MBh, 2, 42, 22.1 tataścedipater dehāt tejo 'gryaṃ dadṛśur nṛpāḥ /
MBh, 2, 60, 35.2 sā pāṇḍavān kopaparītadehān saṃdīpayāmāsa kaṭākṣapātaiḥ //
MBh, 2, 64, 6.2 dehe tritayam evaitat puruṣasyopajāyate //
MBh, 3, 2, 20.1 manodehasamutthābhyāṃ duḥkhābhyām arditaṃ jagat /
MBh, 3, 2, 36.1 anādyantā tu sā tṛṣṇā antardehagatā nṛṇām /
MBh, 3, 5, 18.1 asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ /
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 7, 19.2 prajāgare prapaśyāmi vicitraṃ deham ātmanaḥ //
MBh, 3, 13, 8.1 saṃkruddhaṃ keśavaṃ dṛṣṭvā pūrvadeheṣu phalgunaḥ /
MBh, 3, 33, 21.1 kāraṇaṃ tasya deho 'yaṃ dhātuḥ karmaṇi karmaṇi /
MBh, 3, 41, 1.2 naras tvaṃ pūrvadehe vai nārāyaṇasahāyavān /
MBh, 3, 41, 23.2 yat kiṃcid aśubhaṃ dehe tat sarvaṃ nāśam eyivat //
MBh, 3, 61, 84.2 ātmānaṃ śreyasā yokṣye dehasyāsya vimocanāt //
MBh, 3, 65, 17.2 dehaṃ dhārayatīṃ dīnāṃ bhartṛdarśanakāṅkṣayā //
MBh, 3, 65, 19.2 dhārayatyātmano dehaṃ na śokenāvasīdati //
MBh, 3, 81, 35.3 śuddhadehaśca saṃyāti śubhāṃllokān anuttamān //
MBh, 3, 82, 10.3 gāṇapatyaṃ sa labhate dehaṃ tyaktvā na saṃśayaḥ //
MBh, 3, 82, 64.1 dehaṃ tyaktvā divaṃ yātas tasya tīrthasya tejasā /
MBh, 3, 94, 7.2 sa punar deham āsthāya jīvan sma pratidṛśyate //
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 132, 2.1 sākṣād atra śvetaketur dadarśa sarasvatīṃ mānuṣadeharūpām /
MBh, 3, 138, 15.1 yathāhaṃ putraśokena dehaṃ tyakṣyāmi kilbiṣī /
MBh, 3, 146, 77.2 krūreṣu karmasu kathaṃ dehavākcittadūṣiṣu /
MBh, 3, 147, 8.2 nirguṇaḥ paramātmeti dehaṃ te vyāpya tiṣṭhati /
MBh, 3, 149, 3.2 dehas tasya tato 'tīva vardhatyāyāmavistaraiḥ //
MBh, 3, 167, 28.1 śatadhā bhinnadehāntrāḥ kṣīṇapraharaṇaujasaḥ /
MBh, 3, 169, 31.2 bhavitāntas tvam evaiṣāṃ dehenānyena vṛtrahan //
MBh, 3, 178, 18.2 yad ātmadravyam āyuṣman dehasaṃśrayaṇānvitam /
MBh, 3, 178, 45.2 ityuktvājagaraṃ dehaṃ tyaktvā sa nahuṣo nṛpaḥ /
MBh, 3, 181, 6.2 iha vā kṛtam anveti paradehe 'thavā punaḥ //
MBh, 3, 181, 7.1 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ /
MBh, 3, 181, 35.2 teṣām ayaṃ śatruvaraghna loko nāsau sadā dehasukhe ratānām //
MBh, 3, 181, 36.1 ye yogayuktās tapasi prasaktāḥ svādhyāyaśīlā jarayanti dehān /
MBh, 3, 186, 7.1 tasmāt sarvāntako mṛtyur jarā vā dehanāśinī /
MBh, 3, 186, 32.2 alpadehālpasārāś ca tathā satyālpabhāṣiṇaḥ //
MBh, 3, 186, 35.1 bahuprajā hrasvadehāḥ śīlācāravivarjitāḥ /
MBh, 3, 186, 110.2 na ca paśyāmi tasyāham antaṃ dehasya kutracit //
MBh, 3, 187, 22.1 madvidhānena vihitā mama dehavihāriṇaḥ /
MBh, 3, 187, 28.2 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham //
MBh, 3, 187, 30.1 karmakāle punar deham anucintya sṛjāmyaham /
MBh, 3, 187, 30.2 praviśya mānuṣaṃ dehaṃ maryādābandhakāraṇāt //
MBh, 3, 195, 27.1 tasya vāri mahārāja susrāva bahu dehataḥ /
MBh, 3, 200, 24.1 vadhyamāne śarīre tu dehanāśo bhavatyuta /
MBh, 3, 200, 26.3 jīvas tu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 3, 202, 9.2 tadā dehī deham anyaṃ vyatirohati kālataḥ //
MBh, 3, 205, 21.3 śṛṇu sarvam idaṃ vṛttaṃ pūrvadehe mamānagha //
MBh, 3, 211, 19.1 prāṇam āśritya yo dehaṃ pravartayati dehinām /
MBh, 3, 216, 10.1 te pradīptaśirodehāḥ pradīptāyudhavāhanāḥ /
MBh, 3, 221, 38.1 te vibhinnaśirodehāḥ pracyavante divaukasaḥ /
MBh, 3, 221, 45.1 teṣāṃ dehān vinirbhidya śarās te niśitās tadā /
MBh, 3, 240, 8.1 evam īśvarasaṃyuktas tava deho nṛpottama /
MBh, 3, 246, 6.2 devatātithiśeṣeṇa kurute dehayāpanam //
MBh, 3, 254, 20.2 yadyetais tvaṃ mucyase 'riṣṭadehaḥ punarjanma prāpsyase jīva eva //
MBh, 3, 259, 1.2 pulastyasya tu yaḥ krodhād ardhadeho 'bhavan muniḥ /
MBh, 3, 259, 23.2 tathaiva tāni te dehe bhaviṣyanti yathepsitam //
MBh, 3, 259, 24.1 vairūpyaṃ ca na te dehe kāmarūpadharas tathā /
MBh, 3, 261, 29.2 samayujyata dehasya kālaparyāyadharmaṇā //
MBh, 3, 263, 36.1 tasya dehād viniḥsṛtya puruṣo divyadarśanaḥ /
MBh, 3, 271, 12.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 3, 271, 12.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 3, 273, 22.1 ekenāsya dhanuṣmantaṃ bāhuṃ dehād apātayat /
MBh, 3, 274, 6.1 tasya dehād viniṣkrāntāḥ śataśo 'tha sahasraśaḥ /
MBh, 3, 275, 28.2 rasā vai matprasūtā hi bhūtadeheṣu rāghava /
MBh, 3, 275, 33.2 śatadhāsya phaled deha ityuktaḥ so 'bhavat purā //
MBh, 3, 278, 22.3 saṃvatsareṇa kṣīṇāyur dehanyāsaṃ kariṣyati //
MBh, 3, 278, 24.2 saṃvatsareṇa so 'lpāyur dehanyāsaṃ kariṣyati //
MBh, 3, 290, 22.1 pitā mātā guravaś caiva ye 'nye dehasyāsya prabhavanti pradāne /
MBh, 3, 290, 22.2 nāhaṃ dharmaṃ lopayiṣyāmi loke strīṇāṃ vṛttaṃ pūjyate deharakṣā //
MBh, 5, 27, 9.2 aśraddadhat paralokāya mūḍho hitvā dehaṃ tapyate pretya mandaḥ //
MBh, 5, 40, 26.2 tuṣṭeṣveteṣvavyatho dagdhapāpas tyaktvā dehaṃ svargasukhāni bhuṅkte //
MBh, 5, 41, 7.3 katham etena dehena syād ihaiva samāgamaḥ //
MBh, 5, 44, 4.3 ta ātmānaṃ nirharantīha dehān muñjād iṣīkām iva sattvasaṃsthāḥ //
MBh, 5, 44, 6.2 ihaiva te śāstrakārā bhavanti prahāya dehaṃ paramaṃ yānti yogam //
MBh, 5, 103, 20.1 trailokyam api me kṛtsnam aśaktaṃ dehadhāraṇe /
MBh, 5, 103, 23.2 ekasyā dehaśākhāyāstāvad bhāram amanyata //
MBh, 5, 154, 25.2 arogān akṣatair dehaiḥ paśyeyam iti me matiḥ //
MBh, 5, 173, 15.1 mayaivaitāni karmāṇi pūrvadeheṣu mūḍhayā /
MBh, 5, 182, 15.2 sa vikṣato mārgaṇair brahmarāśir dehād ajasraṃ mumuce bhūri raktam //
MBh, 5, 187, 32.2 etad vrataphalaṃ dehe parasmin syād yathā hi me //
MBh, 5, 188, 12.2 smariṣyasi ca tat sarvaṃ deham anyaṃ gatā satī //
MBh, 6, 6, 8.3 tadā dehair dehavanto vyatirohanti nānyathā //
MBh, 6, BhaGī 2, 13.1 dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
MBh, 6, BhaGī 2, 13.2 tathā dehāntaraprāptir dhīrastatra na muhyati //
MBh, 6, BhaGī 2, 18.1 antavanta ime dehā nityasyoktāḥ śarīriṇaḥ /
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 4, 9.2 tyaktvā dehaṃ punarjanma naiti māmeti so 'rjuna //
MBh, 6, BhaGī 8, 2.1 adhiyajñaḥ kathaṃ ko 'tra dehe 'sminmadhusūdana /
MBh, 6, BhaGī 8, 4.2 adhiyajño 'hamevātra dehe dehabhṛtāṃ vara //
MBh, 6, BhaGī 8, 13.2 yaḥ prayāti tyajandehaṃ sa yāti paramāṃ gatim //
MBh, 6, BhaGī 11, 7.2 mama dehe guḍākeśa yaccānyaddraṣṭumicchasi //
MBh, 6, BhaGī 11, 15.2 paśyāmi devāṃstava deva dehe sarvāṃstathā bhūtaviśeṣasaṃghān /
MBh, 6, BhaGī 13, 22.2 paramātmeti cāpyukto dehe 'sminpuruṣaḥ paraḥ //
MBh, 6, BhaGī 13, 32.2 sarvatrāvasthito dehe tathātmā nopalipyate //
MBh, 6, BhaGī 14, 5.2 nibadhnanti mahābāho dehe dehinamavyayam //
MBh, 6, BhaGī 14, 11.1 sarvadvāreṣu dehe 'sminprakāśa upajāyate /
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 6, BhaGī 15, 14.1 ahaṃ vaiśvānaro bhūtvā prāṇināṃ dehamāśritaḥ /
MBh, 6, BhaGī 16, 18.2 māmātmaparadeheṣu pradviṣanto 'bhyasūyakāḥ //
MBh, 6, 43, 1.3 prāvartata mahāghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 55, 90.2 tasyaiva dehorusaraḥprarūḍhaṃ rarāja nārāyaṇabāhunālam //
MBh, 6, 55, 112.2 nikṛtya dehān viviśuḥ pareṣāṃ narendranāgendraturaṃgamāṇām //
MBh, 6, 55, 120.2 aindreṇa tenāstravareṇa rājan mahāhave bhinnatanutradehāḥ //
MBh, 6, 55, 121.1 tataḥ śaraughair niśitaiḥ kirīṭinā nṛdehaśastrakṣatalohitodā /
MBh, 6, 55, 121.2 nadī sughorā naradehaphenā pravartitā tatra raṇājire vai //
MBh, 6, 58, 7.2 kṣayaṃ manuṣyadehānāṃ gajavājirathakṣayam /
MBh, 6, 67, 32.1 śarāhatā bhinnadehā baddhayoktrā hayottamāḥ /
MBh, 6, 75, 29.2 bhittvā dehaṃ gatā bhūmiṃ jvalanta iva pannagāḥ //
MBh, 6, 80, 4.2 asūn iva vicinvanto dehe tasya mahātmanaḥ //
MBh, 6, 89, 27.2 aśvaiḥ saṃbhinnadehaiśca saṃkīrṇābhūd vasuṃdharā //
MBh, 6, 108, 10.2 vedayāno bhayaṃ ghoraṃ rājñāṃ dehāvakartanam //
MBh, 6, 111, 14.1 nirviṇṇo 'smi bhṛśaṃ tāta dehenānena bhārata /
MBh, 7, 29, 13.1 tayor dehau rathād bhūmiṃ gatau bandhujanapriyau /
MBh, 7, 36, 27.1 tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ /
MBh, 7, 53, 41.1 naranāgāśvadehebhyo visraviṣyati śoṇitam /
MBh, 7, 67, 2.2 tāpayāmāsa tat sainyaṃ dehaṃ vyādhigaṇo yathā //
MBh, 7, 68, 48.3 dehebhyo rājaputrāṇāṃ nāgāśvarathasādinām //
MBh, 7, 69, 49.2 purā vṛtreṇa daityena bhinnadehāḥ sahasraśaḥ //
MBh, 7, 69, 67.2 tavādya deharakṣārthaṃ mantreṇa nṛpasattama //
MBh, 7, 71, 13.2 indriyārthā yathā dehaṃ śaśvad dehabhṛtāṃ vara //
MBh, 7, 88, 44.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 7, 88, 44.1 sa tasya dehāvaraṇaṃ bhittvā dehaṃ ca sāyakaḥ /
MBh, 7, 94, 11.2 vivyādha dehāvaraṇaṃ vibhidya te sātyaker āviviśuḥ śarīram //
MBh, 7, 94, 15.1 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt /
MBh, 7, 95, 35.2 bhittvā dehāṃstathā teṣāṃ śarā jagmur mahītalam //
MBh, 7, 112, 25.1 nirasyann iva dehebhyastanayānām asūṃstava /
MBh, 7, 114, 18.1 hastyaśvanaradehāṃśca gatāsūn prekṣya sarvataḥ /
MBh, 7, 114, 93.1 vidārya dehānnārācair naravāraṇavājinām /
MBh, 7, 115, 15.2 vivyādha dehāvaraṇaṃ vidārya te sātyaker āviviśuḥ śarīram //
MBh, 7, 115, 18.2 sakuṇḍalaṃ pūrṇaśaśiprakāśaṃ bhrājiṣṇu vaktraṃ nicakarta dehāt //
MBh, 7, 118, 52.1 sa tejasā śastrahatena pūto mahāhave dehavaraṃ visṛjya /
MBh, 7, 120, 86.1 pradīptolkam abhavaccāntarikṣaṃ deheṣu bhūrīṇyapatan vayāṃsi /
MBh, 7, 131, 134.1 atha śaraśatabhinnakṛttadehair hatapatitaiḥ kṣaṇadācaraiḥ samantāt /
MBh, 7, 150, 58.1 atha dehair navair anyair dikṣu sarvāsvadṛśyata /
MBh, 7, 154, 11.1 saṃchinnabhinnadhvajinaśca kecit keciccharair arditabhinnadehāḥ /
MBh, 7, 154, 60.1 tato 'ntarikṣād apatad gatāsuḥ sa rākṣasendro bhuvi bhinnadehaḥ /
MBh, 7, 156, 13.1 dvābhyāṃ jāto hi mātṛbhyām ardhadehaḥ pṛthak pṛthak /
MBh, 7, 162, 15.1 gajāśvakāyaprabhavāṃ naradehapravāhinīm /
MBh, 7, 164, 117.2 dṛṣṭvāmanyata dehasya kālaparyāyam āgatam //
MBh, 7, 165, 99.2 anyonyam abhigarjantaḥ śastrair dehān apātayan //
MBh, 7, 170, 3.2 nihatya śātravān bhallaiḥ so 'cinod dehaparvatam //
MBh, 7, 172, 62.3 dṛṣṭvā cainaṃ vāṅmanobuddhidehaiḥ saṃhṛṣṭātmā mumude devadevam //
MBh, 8, 4, 74.2 vasudānasya putreṇa nyāsito deham āhave //
MBh, 8, 8, 2.2 saṃprahāraṃ paraṃ cakrur dehapāpmapraṇāśanam //
MBh, 8, 12, 2.3 vīrāṇāṃ śatrubhiḥ sārdhaṃ dehapāpmapraṇāśanam //
MBh, 8, 12, 64.2 hatāṃś ca nāgāṃs turagān padātīn saṃsyūtadehān dadṛśū rathāṃś ca //
MBh, 8, 12, 70.2 mantrauṣadhikriyādānair vyādhau dehād ivāhṛte //
MBh, 8, 16, 21.1 varmadehāsumathanair dhanuṣaḥ pracyutaiḥ śaraiḥ /
MBh, 8, 21, 30.2 viśastrakṣatadehaṃ ca prāya āsīt parāṅmukham //
MBh, 8, 24, 5.2 tapasā karśayāmāsur dehān svāñ śatrutāpana //
MBh, 8, 32, 18.1 teṣām antakaraṃ yuddhaṃ dehapāpmapraṇāśanam /
MBh, 8, 32, 22.1 vipatrāyudhadehāsūn kṛtvā śatrūn sahasraśaḥ /
MBh, 8, 33, 6.2 hatānīyur mahīṃ dehair yaśasāpūrayan diśaḥ //
MBh, 8, 33, 60.2 muṣṭiyuddhaṃ niyuddhaṃ ca dehapāpmavināśanam //
MBh, 8, 33, 61.2 narāśvagajadehebhyaḥ prasṛtā lohitāpagā /
MBh, 8, 33, 61.3 narāśvagajadehān sā vyuvāha patitān bahūn //
MBh, 8, 33, 62.3 narāśvagajadehān sā vahantī bhīrubhīṣaṇī //
MBh, 8, 51, 28.1 tasya cāpacyutair bāṇaiḥ paradehavidāraṇaiḥ /
MBh, 8, 51, 106.2 hanyād upekṣitaḥ karṇo rogo deham ivātataḥ //
MBh, 8, 55, 5.1 teṣāṃ ca pārthasya mahat tadāsīd dehāsupāpmakṣapaṇaṃ suyuddham /
MBh, 8, 64, 4.2 abhīrujuṣṭaṃ hatadehasaṃkulaṃ raṇājiraṃ lohitaraktam ābabhau //
MBh, 8, 66, 23.3 viyadgato bāṇanikṛttadeho hy anekarūpo nihatāsya mātā //
MBh, 8, 67, 27.1 dehāt tu karṇasya nipātitasya tejo dīptaṃ khaṃ vigāhyācireṇa /
MBh, 8, 67, 30.2 vibhāti dehaḥ karṇasya svaraśmibhir ivāṃśumān //
MBh, 8, 68, 21.1 śarās tu karṇārjunabāhumuktā vidārya nāgāśvamanuṣyadehān /
MBh, 8, 68, 31.1 dehāṃś ca bhogāṃś ca paricchadāṃś ca tyaktvā manojñāni sukhāni cāpi /
MBh, 8, 68, 38.1 karṇasya dehaṃ rudhirāvasiktaṃ bhaktānukampī bhagavān vivasvān /
MBh, 9, 7, 15.2 kṣayaṃ manuṣyadehānāṃ rathanāgāśvasaṃkṣayam /
MBh, 9, 16, 44.1 īśānahetoḥ pratinirmitāṃ tāṃ tvaṣṭrā ripūṇām asudehabhakṣām /
MBh, 9, 16, 57.3 dehāsūnniśitair bhallai ripūṇāṃ nāśayan kṣaṇāt //
MBh, 9, 16, 58.3 saṃnyastakavacā dehair vipatrāyudhajīvitāḥ //
MBh, 9, 38, 24.2 dehanyāse kṛtamanā vicintya bahudhā bahu //
MBh, 9, 39, 14.1 dehanyāse manaścakre tam ūcuḥ praṇatāḥ prajāḥ /
MBh, 9, 39, 23.2 niyamaiścopavāsaiśca karśayan deham ātmanaḥ //
MBh, 9, 40, 2.1 tapasā ghorarūpeṇa karśayan deham ātmanaḥ /
MBh, 9, 43, 40.1 sarve bhāsvaradehāste catvāraḥ samarūpiṇaḥ /
MBh, 9, 47, 15.1 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ /
MBh, 9, 47, 26.2 dehaṃ tyaktvā mahābhāge tridive mayi vatsyasi //
MBh, 9, 47, 51.2 sa snātvā prāpsyate lokān dehanyāsācca durlabhān //
MBh, 9, 47, 55.1 utsṛjya tu śubhaṃ dehaṃ jagāmendrasya bhāryatām /
MBh, 9, 51, 21.3 evam uktvā tataḥ sādhvī dehaṃ tyaktvā divaṃ gatā //
MBh, 9, 52, 13.1 mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ /
MBh, 9, 52, 19.2 iṣṭvā mahārhaiḥ kratubhir nṛsiṃha saṃnyasya dehān sugatiṃ prapannāḥ //
MBh, 9, 55, 19.1 adyāsya śatadhā dehaṃ bhinadmi gadayānayā /
MBh, 9, 56, 60.1 sa bhīmasenābhihatastavātmajaḥ papāta saṃkampitadehabandhanaḥ /
MBh, 11, 3, 5.1 gṛhāṇyeva hi martyānām āhur dehāni paṇḍitāḥ /
MBh, 11, 3, 6.2 anyad rocayate vastram evaṃ dehāḥ śarīriṇām //
MBh, 11, 3, 11.2 atha vā paribhujyantam evaṃ dehāḥ śarīriṇām //
MBh, 11, 6, 7.1 yastatra kūpo nṛpate sa tu dehaḥ śarīriṇām /
MBh, 11, 10, 7.2 bhāsvaraṃ deham āsthāya viharantyamarā iva //
MBh, 11, 15, 6.1 tasyāvanatadehasya pādayor nipatiṣyataḥ /
MBh, 11, 18, 9.1 rathanīḍāni dehāṃśca hatānāṃ gajavājinām /
MBh, 12, 4, 9.2 sarve bhāsvaradehāśca vyāghrā iva madotkaṭāḥ //
MBh, 12, 5, 4.2 bibheda saṃdhiṃ dehasya jarayā śleṣitasya ha //
MBh, 12, 9, 11.2 sevamānaḥ pratīkṣiṣye dehasyāsya samāpanam //
MBh, 12, 9, 37.2 dehaṃ saṃsthāpayiṣyāmi nirbhayaṃ mārgam āsthitaḥ //
MBh, 12, 15, 58.1 dehān purāṇān utsṛjya navān sampratipadyate /
MBh, 12, 16, 22.2 anyaṃ dehaṃ samāsthāya punastenaiva yotsyase //
MBh, 12, 17, 15.2 vimucya dehān vai bhānti mṛtyor aviṣayaṃ gatāḥ //
MBh, 12, 26, 33.2 sarvāṃl lokān dharmamūrtyā caraṃścāpy ūrdhvaṃ dehānmodate devaloke //
MBh, 12, 28, 19.1 prādurbhāvaśca bhūtānāṃ dehanyāsastathaiva ca /
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 28, 50.1 deho vā jīvato 'bhyeti jīvo vābhyeti dehataḥ /
MBh, 12, 44, 3.1 śatrubhir vividhaiḥ śastraiḥ kṛttadehā mahāraṇe /
MBh, 12, 47, 1.3 katham utsṛṣṭavān dehaṃ kaṃ ca yogam adhārayat //
MBh, 12, 47, 2.3 bhīṣmasya kuruśārdūla dehotsargaṃ mahātmanaḥ //
MBh, 12, 48, 3.2 dehanyāsaḥ kṛto yatra kṣatriyaistair mahātmabhiḥ //
MBh, 12, 48, 4.1 gajāśvadehāsthicayaiḥ parvatair iva saṃcitam /
MBh, 12, 50, 16.1 susūkṣmo 'pīha dehe vai śalyo janayate rujam /
MBh, 12, 51, 14.2 tataḥ śubhaiḥ karmaphalodayaistvaṃ sameṣyase bhīṣma vimucya deham //
MBh, 12, 55, 14.3 kṣatriyāṇāṃ tathā kṛṣṇa samare dehapātanam //
MBh, 12, 60, 16.1 avikṣatena dehena samarād yo nivartate /
MBh, 12, 61, 17.1 tasya dehaparityāgād iṣṭāḥ kāmākṣayā matāḥ /
MBh, 12, 65, 2.2 vidyād rājā sarvabhūtānukampāṃ dehatyāgaṃ cāhave dharmam agryam //
MBh, 12, 74, 19.2 ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti /
MBh, 12, 74, 19.2 ātmā rudro hṛdaye mānavānāṃ svaṃ svaṃ dehaṃ paradehaṃ ca hanti /
MBh, 12, 98, 24.1 avikṣatena dehena pralayaṃ yo 'dhigacchati /
MBh, 12, 110, 25.2 ūrdhvaṃ dehavimokṣānte bhavantyetāsu yoniṣu //
MBh, 12, 112, 86.2 gomāyuḥ prāyam āsīnastyaktvā dehaṃ divaṃ yayau //
MBh, 12, 120, 41.1 sarvān kāmān kāmayāno hi dhīraḥ sattvenālpenāplute hīnadehaḥ /
MBh, 12, 120, 44.2 vasanti bhūtāni ca yatra nityaṃ tasmād vidvānnāvamanyeta deham //
MBh, 12, 122, 34.1 īśvaraḥ sarvadehastu rājarājo dhanādhipaḥ /
MBh, 12, 123, 4.1 dharmamūlastu deho 'rthaḥ kāmo 'rthaphalam ucyate /
MBh, 12, 142, 19.2 tat svadehe dayāṃ tyaktvā dharmārthau parigṛhya vai /
MBh, 12, 143, 6.1 adya prabhṛti dehaṃ svaṃ sarvabhogair vivarjitam /
MBh, 12, 143, 8.1 aho dehapradānena darśitātithipūjanā /
MBh, 12, 145, 11.1 tataḥ sa dehamokṣārthaṃ samprahṛṣṭena cetasā /
MBh, 12, 149, 55.2 anyadehaviṣakto hi śāvaṃ kāṣṭham upāsate //
MBh, 12, 149, 70.2 mṛtasyotsṛṣṭadehasya punar deho na vidyate //
MBh, 12, 149, 70.2 mṛtasyotsṛṣṭadehasya punar deho na vidyate //
MBh, 12, 154, 26.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 168, 37.1 pūrvadehakṛtaṃ karma śubhaṃ vā yadi vāśubham /
MBh, 12, 169, 21.2 anuṣaktaṃ yadā dehe kiṃ svastha iva tiṣṭhasi //
MBh, 12, 169, 28.1 amṛtaṃ caiva mṛtyuśca dvayaṃ dehe pratiṣṭhitam /
MBh, 12, 171, 29.1 ya imaṃ māmakaṃ dehaṃ bhūtagrāmaḥ samāśritaḥ /
MBh, 12, 171, 31.1 sarvabhūtānyahaṃ dehe paśyanmanasi cātmanaḥ /
MBh, 12, 173, 38.1 yadi brāhmaṇa dehaste nirātaṅko nirāmayaḥ /
MBh, 12, 177, 23.2 ityāpaḥ pañcadhā dehe bhavanti prāṇināṃ sadā //
MBh, 12, 178, 2.3 prāṇinām anilo dehān yathā ceṣṭayate balī //
MBh, 12, 180, 1.3 yāti dehāntaraṃ prāṇī śarīraṃ tu viśīryate //
MBh, 12, 180, 20.2 sa vetti duḥkhāni sukhāni cātra tadviprayogāt tu na vetti dehaḥ //
MBh, 12, 180, 21.2 tadā śānte śarīrāgnau dehaṃ tyaktvā sa naśyati //
MBh, 12, 180, 23.2 tasmin yaḥ saṃśrito dehe hyabbindur iva puṣkare //
MBh, 12, 180, 26.2 jīvastu dehāntaritaḥ prayāti daśārdhataivāsya śarīrabhedaḥ //
MBh, 12, 192, 22.3 bahuduḥkhasukhaṃ dehaṃ notsṛjeyam ahaṃ vibho //
MBh, 12, 192, 24.2 na rocaye svargavāsaṃ vinā dehād ahaṃ vibho /
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 192, 25.2 alaṃ dehe manaḥ kṛtvā tyaktvā dehaṃ sukhī bhava /
MBh, 12, 194, 9.2 yathā ca dehāccyavate śarīrī punaḥ śarīraṃ ca yathābhyupaiti //
MBh, 12, 195, 18.2 visṛjya bhūteṣu mahatsu dehaṃ tadāśrayaṃ caiva bibharti rūpam //
MBh, 12, 195, 22.1 śubhāśubhaṃ karma kṛtaṃ yad asya tad eva pratyādadate svadehe /
MBh, 12, 197, 14.1 antarātmā tathā deham āviśyendriyaraśmibhiḥ /
MBh, 12, 199, 29.1 sarvair ayaṃ cendriyaiḥ samprayukto dehaḥ prāptaḥ pañcabhūtāśrayaḥ syāt /
MBh, 12, 200, 34.1 yāvad yāvad abhūcchraddhā dehaṃ dhārayituṃ nṛṇām /
MBh, 12, 203, 31.2 deheṣu jñānakartāram upāsīnam upāsate //
MBh, 12, 203, 38.2 kāraṇaṃ tasya deho 'yaṃ sa kartā sarvakarmaṇām //
MBh, 12, 203, 40.2 saṃtanvānā yathā yānti tathā dehāḥ śarīriṇām //
MBh, 12, 203, 41.2 deham utsṛjya vai yāti tathaivātropalabhyate //
MBh, 12, 203, 43.1 sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate /
MBh, 12, 203, 43.1 sa tu dehād yathā dehaṃ tyaktvānyaṃ pratipadyate /
MBh, 12, 205, 5.1 nāśuddham ācaret tasmād abhīpsan dehayāpanam /
MBh, 12, 205, 9.1 pañcabhūtātmake dehe sattvarājasatāmase /
MBh, 12, 205, 11.2 pārthivo 'yaṃ tathā deho mṛdvikārair vilipyate //
MBh, 12, 206, 10.2 svadehajān asvasaṃjñān yadvad aṅgāt kṛmīṃstyajet /
MBh, 12, 206, 17.2 vyānodānau samānaśca pañcadhā dehayāpanā //
MBh, 12, 206, 21.2 jñātaiśca kāraṇair dehī na dehaṃ punar arhati //
MBh, 12, 207, 6.1 vāgdehamanasāṃ śaucaṃ kṣamā satyaṃ dhṛtiḥ smṛtiḥ /
MBh, 12, 207, 15.2 tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam //
MBh, 12, 207, 15.2 tadvad dehagataṃ vidyād ātmānaṃ dehabandhanam //
MBh, 12, 207, 18.1 evam etāḥ sirānadyo rasodā dehasāgaram /
MBh, 12, 207, 21.2 śukraṃ nirmathyate tadvad dehasaṃkalpajaiḥ khajaiḥ //
MBh, 12, 207, 22.2 śukram asparśajaṃ dehāt sṛjantyasya manovahā //
MBh, 12, 207, 24.2 virāgā dagdhadoṣāste nāpnuyur dehasaṃbhavam //
MBh, 12, 207, 25.2 dehakarma nudan prāṇān antakāle vimucyate //
MBh, 12, 209, 2.2 dehāntaram ivāpannaścaratyapagatasmṛtiḥ //
MBh, 12, 209, 13.2 manasyantarhitaṃ dvāraṃ deham āsthāya mānasam //
MBh, 12, 210, 21.3 ā dehād apramādācca dehāntād vipramucyate //
MBh, 12, 210, 23.2 dhṛtyā dehān dhārayanto buddhisaṃkṣiptamānasāḥ /
MBh, 12, 210, 27.1 dehaṃ tu paramaṃ vidyād vimuktam aparigraham /
MBh, 12, 210, 33.2 tṛṣṇātantur anādyantastathā dehagataḥ sadā //
MBh, 12, 211, 33.2 anyo 'nyājjāyate dehas tam āhuḥ sattvasaṃkṣayam //
MBh, 12, 217, 6.1 antavanta ime dehā bhūtānām amarādhipa /
MBh, 12, 223, 5.1 na cāritranimitto 'syāhaṃkāro dehapātanaḥ /
MBh, 12, 228, 17.2 tathā dehād vimuktasya pūrvarūpaṃ bhavatyuta //
MBh, 12, 231, 7.1 bhūmer deho jalāt sāro jyotiṣaścakṣuṣī smṛte /
MBh, 12, 231, 13.2 prāṇāpānau ca jīvaśca nityaṃ deheṣu dehinām //
MBh, 12, 231, 15.1 evaṃ saptadaśaṃ dehe vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 231, 18.1 avyaktaṃ vyaktadeheṣu martyeṣvamaram āśritam /
MBh, 12, 233, 9.2 tena te dehajālāni ramayanta upāsate //
MBh, 12, 237, 17.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
MBh, 12, 245, 2.2 dehair vimuktā vicaranti lokāṃs tathaiva sattvānyatimānuṣāṇi //
MBh, 12, 245, 8.1 manobuddhiparābhūtaḥ svadehaparadehavit /
MBh, 12, 245, 8.1 manobuddhiparābhūtaḥ svadehaparadehavit /
MBh, 12, 256, 3.2 paśyemān hastapādeṣu śliṣṭān dehe ca sarvaśaḥ //
MBh, 12, 258, 24.3 mātā dehāraṇiḥ puṃsāṃ sarvasyārtasya nirvṛtiḥ //
MBh, 12, 258, 31.1 śiśoḥ śuśrūṣaṇācchuśrūr mātā deham anantaram /
MBh, 12, 267, 11.1 tasya bhūmimayo dehaḥ śrotram ākāśasaṃbhavam /
MBh, 12, 267, 31.2 tasyāsya bhāvayuktasya nimittaṃ dehabhedane //
MBh, 12, 267, 32.3 dehaṃ viśati kālena tato 'yaṃ karmasaṃbhavam //
MBh, 12, 267, 33.1 hitvā hitvā hyayaṃ praiti dehād dehaṃ kṛtāśrayaḥ /
MBh, 12, 267, 33.1 hitvā hitvā hyayaṃ praiti dehād dehaṃ kṛtāśrayaḥ /
MBh, 12, 267, 36.2 yāti deham ayaṃ bhuktvā kadācit paramāṃ gatim //
MBh, 12, 267, 37.1 puṇyapāpamayaṃ dehaṃ kṣapayan karmasaṃcayāt /
MBh, 12, 267, 37.2 kṣīṇadehaḥ punar dehī brahmatvam upagacchati //
MBh, 12, 270, 10.2 vivarṇo varṇam āśritya deheṣu parivartate //
MBh, 12, 275, 18.2 paśyāmi sākṣival loke dehasyāsya viceṣṭanāt //
MBh, 12, 279, 11.2 sukṛtī vindati sukhaṃ prāpya dehakṣayaṃ naraḥ //
MBh, 12, 286, 12.1 tathā śarīraṃ bhavati dehād yenopapāditam /
MBh, 12, 286, 13.2 tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate //
MBh, 12, 286, 15.1 tvagantaṃ deham ityāhur vidvāṃso 'dhyātmacintakāḥ /
MBh, 12, 289, 5.1 ūrdhvaṃ sa dehāt suvyaktaṃ vimucyed iti nānyathā /
MBh, 12, 289, 35.2 durgamaṃ sthānam āpnoti hitvā deham imaṃ nṛpa //
MBh, 12, 290, 24.1 jñātvā sattvayutaṃ dehaṃ vṛtaṃ ṣoḍaśabhir guṇaiḥ /
MBh, 12, 290, 24.2 svabhāvaṃ cetanāṃ caiva jñātvā vai deham āśrite //
MBh, 12, 290, 38.1 bālye mohaṃ ca vijñāya kṣayaṃ dehasya cāśubham /
MBh, 12, 290, 41.1 gatāsūnāṃ ca kaunteya dehān dṛṣṭvā tathāśubhān /
MBh, 12, 290, 50.1 dehadoṣāṃstathā jñātvā teṣāṃ duḥkhaṃ ca tattvataḥ /
MBh, 12, 290, 50.2 dehaviklavatāṃ caiva samyag vijñāya bhārata //
MBh, 12, 290, 51.2 svadehād utthitān gandhāṃstathā vijñāya cāśubhān //
MBh, 12, 290, 53.2 pañca doṣān prabho dehe pravadanti manīṣiṇaḥ /
MBh, 12, 290, 59.1 sāṃkhyā rājanmahāprājñāstyaktvā dehaṃ prajākṛtam /
MBh, 12, 290, 60.2 puṇyāṃśca sāttvikān gandhān sparśajān dehasaṃśritān /
MBh, 12, 290, 81.2 indriyāṇyapi budhyante svadehaṃ dehino nṛpa /
MBh, 12, 290, 107.1 hitvā ca dehaṃ praviśanti mokṣaṃ divaukaso dyām iva pārtha sāṃkhyāḥ /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 12, 292, 1.3 dehād dehasahasrāṇi tathā samabhipadyate //
MBh, 12, 292, 1.3 dehād dehasahasrāṇi tathā samabhipadyate //
MBh, 12, 293, 8.1 tad evaṃ ṣoḍaśakalaṃ deham avyaktasaṃjñakam /
MBh, 12, 293, 32.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca //
MBh, 12, 293, 32.2 dehād deham avāpnoti bījād bījaṃ tathaiva ca //
MBh, 12, 296, 24.1 pañcaviṃśatikasyāsya yo 'yaṃ deheṣu vartate /
MBh, 12, 297, 3.2 puruṣasyādhruve dehe kāmasya vaśavartinaḥ //
MBh, 12, 299, 7.2 caturaścāparān putrān dehāt pūrvaṃ mahān ṛṣiḥ /
MBh, 12, 304, 5.2 tenaiva cātha dehena vicaranti diśo daśa //
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 12, 308, 162.1 svadehe nābhiṣaṅgo me kutaḥ paraparigrahe /
MBh, 12, 309, 6.1 phenapātropame dehe jīve śakunivat sthite /
MBh, 12, 309, 21.1 saṃpatan dehajālāni kadācid iha mānuṣe /
MBh, 12, 309, 22.1 brāhmaṇasya hi deho 'yaṃ na kāmārthāya jāyate /
MBh, 12, 309, 42.1 purā vṛkā bhayaṃkarā manuṣyadehagocarāḥ /
MBh, 12, 309, 51.2 na tasya dehasaṃkṣaye bhavanti kāryasādhakāḥ //
MBh, 12, 309, 53.1 manuṣyadehaśūnyakaṃ bhavatyamutra gacchataḥ /
MBh, 12, 313, 30.2 vihāya dehaṃ nirmukto nirdvaṃdvaḥ praśamaṃ gataḥ //
MBh, 12, 315, 38.2 antardeheṣu codānaṃ yaṃ vadanti maharṣayaḥ //
MBh, 12, 318, 22.1 nirdagdhaṃ paradehena paradehaṃ calācalam /
MBh, 12, 318, 22.1 nirdagdhaṃ paradehena paradehaṃ calācalam /
MBh, 12, 335, 10.2 yat kiṃcid iha loke vai dehabaddhaṃ viśāṃ pate /
MBh, 12, 336, 63.2 tisraḥ prakṛtayo rājan dehabandheṣu nirmitāḥ /
MBh, 12, 336, 64.1 dehabandheṣu puruṣaḥ śreṣṭhaḥ kurukulodvaha /
MBh, 12, 339, 4.1 mamāntarātmā tava ca ye cānye dehasaṃjñitāḥ /
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 2, 85.1 anena caiva dehena lokāṃstvam abhipatsyase /
MBh, 13, 3, 4.2 manyunāviṣṭadehena sṛṣṭāḥ kālāntakopamāḥ //
MBh, 13, 3, 17.2 dehāntaram anāsādya kathaṃ sa brāhmaṇo 'bhavat //
MBh, 13, 10, 48.1 pūrvadehe yathā vṛttaṃ tannibodha dvijottama /
MBh, 13, 14, 97.2 tāvajjarāmaraṇajanmaśatābhighātair duḥkhāni dehavihitāni samudvahāmi //
MBh, 13, 16, 19.1 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api /
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 16, 61.1 japyahomavrataiḥ kṛcchrair niyamair dehapātanaiḥ /
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 17, 64.1 mukhyo 'mukhyaśca dehaśca deharddhiḥ sarvakāmadaḥ /
MBh, 13, 70, 18.1 dṛṣṭaste 'haṃ pratigacchasva tāta śocatyasau tava dehasya kartā /
MBh, 13, 75, 12.1 śeṣotsarge karmabhir dehamokṣe sarasvatyaḥ śreyasi sampravṛttāḥ /
MBh, 13, 109, 58.2 anaśnan deham utsṛjya phalaṃ prāpnoti mānavaḥ //
MBh, 13, 118, 17.1 ihāpi viṣayaḥ sarvo yathādehaṃ pravartitaḥ /
MBh, 13, 126, 34.1 tato mamātmā yo dehe so 'gnir bhūtvā viniḥsṛtaḥ /
MBh, 13, 130, 47.2 dehaṃ vānaśane tyaktvā sa svargaṃ samupāśnute //
MBh, 13, 130, 48.2 tyaktvā mahārṇave dehaṃ vāruṇaṃ lokam aśnute //
MBh, 13, 130, 51.2 hutvāgnau deham utsṛjya vahniloke mahīyate //
MBh, 13, 143, 4.2 dehanyāso nāticirānmato me na cātitūrṇaṃ savitādya yāti //
MBh, 14, 9, 3.2 kuto duḥkhaṃ mānasaṃ dehajaṃ vā pāṇḍur vivarṇaśca kutastvam adya /
MBh, 14, 18, 11.2 pūrvadehakṛtaṃ sarvam avaśyam upabhujyate //
MBh, 14, 19, 25.2 brahma cāvyayam āpnoti hitvā deham aśāśvatam //
MBh, 14, 19, 46.1 sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam /
MBh, 14, 20, 18.1 teṣām anyonyabhakṣāṇāṃ sarveṣāṃ dehacāriṇām /
MBh, 14, 21, 20.2 udānabhūtā ca visṛjya dehaṃ vyānena sarvaṃ divam āvṛṇoti //
MBh, 14, 28, 2.2 kāmadveṣāvudbhavataḥ svabhāvāt prāṇāpānau jantudehānniveśya //
MBh, 14, 31, 11.1 sa tair guṇaiḥ saṃhatadehabandhanaḥ punaḥ punar jāyati karma cehate /
MBh, 14, 31, 11.2 janmakṣaye bhinnavikīrṇadehaḥ punar mṛtyuṃ gacchati janmani sve //
MBh, 14, 39, 24.2 vimuktadehaḥ pravibhāgatattvavit sa mucyate sarvaguṇair nirāmayaḥ //
MBh, 14, 46, 16.1 tyaktadehaḥ sadā dakṣo vananityaḥ samāhitaḥ /
MBh, 14, 48, 15.1 ūrdhvaṃ dehād vadantyeke naitad astīti cāpare /
MBh, 14, 93, 33.2 prāṇo hi paramo dharmaḥ sthito deheṣu dehinām //
MBh, 14, 93, 51.1 dehaḥ prāṇaśca dharmaśca śuśrūṣārtham idaṃ guroḥ /
MBh, 14, 93, 81.1 pāvito hi tvayā deho loke kīrtiḥ sthirā ca te /
MBh, 15, 38, 9.2 dvidhā kṛtvātmano dehaṃ bhūmau ca gagane 'pi ca /
MBh, 15, 39, 12.1 dvidhā kṛtvātmano deham ādityaṃ tapatāṃ varam /
MBh, 15, 40, 13.2 sarve bhāsuradehāste samuttasthur jalāt tataḥ //
MBh, 15, 41, 20.1 vimuktā mānuṣair dehaistatastā bhartṛbhiḥ saha /
MBh, 15, 41, 25.2 jahṛṣur muditāścāsann anyadehagatā api //
MBh, 15, 42, 2.2 kathaṃ nu tyaktadehānāṃ punastad rūpadarśanam //
MBh, 16, 2, 10.1 samudraṃ yāsyati śrīmāṃstyaktvā dehaṃ halāyudhaḥ /
MBh, 16, 9, 7.3 sa kṛṣṇaḥ saha rāmeṇa tyaktvā dehaṃ divaṃ gataḥ //
MBh, 17, 3, 6.1 nikṣipya mānuṣaṃ dehaṃ gatās te bharatarṣabha /
MBh, 18, 3, 3.1 teṣu bhāsvaradeheṣu puṇyābhijanakarmasu /
MBh, 18, 4, 19.2 tyaktvā dehaṃ jitasvargāḥ puṇyavāgbuddhikarmabhiḥ //
Manusmṛti
ManuS, 1, 32.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
ManuS, 1, 104.2 manovāgdehajair nityaṃ karmadoṣair na lipyate //
ManuS, 2, 248.2 prayuñjāno 'gniśuśrūṣāṃ sādhayed deham ātmanaḥ //
ManuS, 4, 111.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
ManuS, 5, 132.2 yāny adhas tāny amedhyāni dehāc caiva malāś cyutāḥ //
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 5, 165.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 5, 166.1 anena nārī vṛttena manovāgdehasaṃyatā /
ManuS, 6, 24.2 tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ //
ManuS, 6, 40.2 tasya dehād vimuktasya bhayaṃ nāsti kutaścana //
ManuS, 6, 47.2 na cemaṃ deham āśritya vairaṃ kurvīta kenacit //
ManuS, 6, 63.1 dehād utkramaṇaṃ cāsmāt punar garbhe ca sambhavam /
ManuS, 6, 65.2 deheṣu ca samutpattim uttameṣv adhameṣu ca //
ManuS, 6, 78.2 tathā tyajann imaṃ dehaṃ kṛcchrād grāhād vimucyate //
ManuS, 8, 125.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
ManuS, 9, 29.1 patiṃ yā nābhicarati manovāgdehasaṃyatā /
ManuS, 9, 132.2 tayor hi mātāpitarau sambhūtau tasya dehataḥ //
ManuS, 12, 3.1 śubhāśubhaphalaṃ karma manovāgdehasambhavam /
ManuS, 12, 25.1 yo yadaiṣāṃ guṇo dehe sākalyenātiricyate /
Rāmāyaṇa
Rām, Bā, 4, 10.2 bimbād ivoddhṛtau bimbau rāmadehāt tathāparau //
Rām, Bā, 27, 10.2 divyabhāsvaradehāś ca mūrtimantaḥ sukhapradāḥ //
Rām, Ay, 10, 39.2 na tu rāmaṃ vinā dehe tiṣṭhet tu mama jīvitam //
Rām, Ay, 17, 30.2 anena duḥkhena ca deham arpitaṃ dhruvaṃ hy akāle maraṇaṃ na vidyate //
Rām, Ay, 34, 5.1 na tv evānāgate kāle dehāc cyavati jīvitam /
Rām, Ay, 58, 38.2 dehanyāsakṛtāṃ yā ca tāṃ gatiṃ gaccha putraka /
Rām, Ay, 72, 8.1 yasyāḥ kṛte vane rāmo nyastadehaś ca vaḥ pitā /
Rām, Ay, 98, 34.1 sa jīrṇaṃ mānuṣaṃ dehaṃ parityajya pitā hi naḥ /
Rām, Ay, 100, 14.1 yadi bhuktam ihānyena deham anyasya gacchati /
Rām, Ār, 3, 25.2 babhūva svargasamprāpto nyastadeho mahābalaḥ //
Rām, Ār, 6, 9.2 devalokam ito vīra dehaṃ tyaktvā mahītale //
Rām, Ār, 10, 90.2 tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ //
Rām, Ār, 10, 90.2 tyaktvā dehān navair dehaiḥ svaryātāḥ paramarṣayaḥ //
Rām, Ār, 24, 18.1 bhittvā rākṣasadehāṃs tāṃs te śarā rudhirāplutāḥ /
Rām, Ār, 43, 33.2 ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ //
Rām, Ār, 69, 36.1 sa tat kabandhaḥ pratipadya rūpaṃ vṛtaḥ śriyā bhāskaratulyadehaḥ /
Rām, Ki, 8, 9.1 dhanatyāgaḥ sukhatyāgo dehatyāgo 'pi vā punaḥ /
Rām, Ki, 17, 4.1 bhūmau nipatitasyāpi tasya dehaṃ mahātmanaḥ /
Rām, Ki, 17, 7.1 tasya mālā ca dehaś ca marmaghātī ca yaḥ śaraḥ /
Rām, Ki, 21, 3.2 kaś ca kasyānuśocyo 'sti dehe 'smin budbudopame //
Rām, Ki, 34, 9.1 dehadharmaṃ gatasyāsya pariśrāntasya lakṣmaṇa /
Rām, Su, 11, 14.2 vilapya bahu vaidehī nyastadehā bhaviṣyati //
Rām, Su, 14, 24.2 dhārayatyātmano dehaṃ tatsamāgamakāṅkṣiṇī //
Rām, Su, 14, 27.2 dhārayatyātmano dehaṃ na duḥkhenāvasīdati //
Rām, Su, 23, 18.1 kīdṛśaṃ tu mayā pāpaṃ purā dehāntare kṛtam /
Rām, Su, 24, 38.2 devalokam ito yātastyaktvā dehaṃ mahītale //
Rām, Su, 45, 33.2 tapo'bhiyogād ṛṣir ugravīryavān vihāya dehaṃ marutām ivālayam //
Rām, Su, 48, 13.2 rakṣaṇārthaṃ ca dehasya pratiyuddhā mayā raṇe //
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Rām, Yu, 26, 31.1 viṣṇuṃ manyāmahe rāmaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 33, 17.1 harirākṣasadehebhyaḥ prasṛtāḥ keśaśāḍvalāḥ /
Rām, Yu, 39, 11.2 ihaiva dehaṃ tyakṣyāmi na hi jīvitum utsahe //
Rām, Yu, 40, 18.2 tāvubhau dehanāśāya prasuptau puruṣarṣabhau //
Rām, Yu, 44, 26.1 sa caturdaśabhir bāṇaiḥ śitair dehavidāraṇaiḥ /
Rām, Yu, 47, 50.2 pracchādayantaṃ śaravṛṣṭijālais tān vānarān bhinnavikīrṇadehān //
Rām, Yu, 47, 54.2 vidhamiṣyati te dehād bhūtātmānaṃ ciroṣitam //
Rām, Yu, 47, 107.1 athainaṃ vaiṣṇavaṃ bhāgaṃ mānuṣaṃ deham āsthitam /
Rām, Yu, 55, 57.1 mayā hate saṃyati kumbhakarṇe mahābale muṣṭiviśīrṇadehe /
Rām, Yu, 60, 5.1 paśyādya rāmaṃ saha lakṣmaṇena madbāṇanirbhinnavikīrṇadeham /
Rām, Yu, 60, 30.1 te śakrajidbāṇaviśīrṇadehā māyāhatā visvaram unnadantaḥ /
Rām, Yu, 60, 44.2 kathaṃ nu śakyo yudhi naṣṭadeho nihantum adyendrajid udyatāstraḥ //
Rām, Yu, 63, 5.2 mumocāśīviṣaprakhyāñ śarān dehavidāraṇān //
Rām, Yu, 76, 28.1 tayoḥ kṛtavraṇau dehau śuśubhāte mahātmanoḥ /
Rām, Yu, 99, 14.2 aiśvaryasya vināśāya dehasya svajanasya ca //
Rām, Utt, 2, 14.2 abhavat pāṇḍudehā sā suvyañjitaśarīrajā //
Rām, Utt, 7, 31.1 te mālideham āsādya vajravidyutprabhāḥ śarāḥ /
Rām, Utt, 7, 44.1 bhinnātapatraṃ patamānaśastraṃ śarair apadhvastaviśīrṇadeham /
Rām, Utt, 24, 10.1 kiṃ nu me duṣkṛtaṃ karma kṛtaṃ dehāntare purā /
Rām, Utt, 64, 4.1 kiṃ nu me duṣkṛtaṃ karma pūrvaṃ dehāntare kṛtam /
Rām, Utt, 69, 25.2 mānuṣaḥ pūrvako deho rājarṣeḥ sa nanāśa ha //
Rām, Utt, 100, 21.2 mānuṣaṃ deham utsṛjya vimānaṃ so 'dhyarohata //
Rām, Utt, 100, 24.2 tām eva viviśuḥ sarve dehān nikṣipya cāmbhasi //
Saundarānanda
SaundĀ, 8, 3.1 dvividhā samudeti vedanā niyataṃ cetasi deha eva ca /
SaundĀ, 9, 6.2 na vetsi dehaṃ jalaphenadurbalaṃ balasthatāmātmani yena manyase //
Śvetāśvataropaniṣad
ŚvetU, 1, 13.2 sa bhūya evendhanayonigṛhyas tadvobhayaṃ vai praṇavena dehe //
ŚvetU, 1, 14.1 svadeham araṇiṃ kṛtvā praṇavaṃ cottarāraṇiṃ /
Agnipurāṇa
AgniPur, 15, 4.2 devadeśāt prabhāse sa dehaṃ tyaktvā svayaṃ hariḥ //
AgniPur, 17, 16.2 dvidhā kṛtvātmano dehamardhena puruṣo 'bhavat //
AgniPur, 20, 22.1 dakṣakopācca tadbhāryā dehaṃ tatyāja sā satī /
Amarakośa
AKośa, 2, 336.1 kāyo dehaḥ klībapuṃsoḥ striyāṃ mūrtistanustanūḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Sū., 1, 23.1 bhūmidehaprabhedena deśam āhur iha dvidhā /
AHS, Sū., 1, 30.1 sarvauṣadhakṣame dehe yūnaḥ puṃso jitātmanaḥ /
AHS, Sū., 2, 12.2 taṃ kṛtvānusukhaṃ dehaṃ mardayecca samantataḥ //
AHS, Sū., 2, 37.1 dehavākcetasāṃ ceṣṭāḥ prāk śramād vinivartayet /
AHS, Sū., 7, 79.1 śrutacaritasamṛddhe karmadakṣe dayālau bhiṣaji niranubandhaṃ deharakṣāṃ niveśya /
AHS, Sū., 8, 54.1 praklinnadehamehākṣigalarogavraṇāturāḥ /
AHS, Sū., 8, 55.4 tathāgnāv udrikte viśadakaraṇe dehe ca sulaghau //
AHS, Sū., 10, 2.2 āsvādyamāno dehasya hlādano 'kṣaprasādanaḥ //
AHS, Sū., 11, 1.1 doṣadhātumalā mūlaṃ sadā dehasya taṃ calaḥ /
AHS, Sū., 11, 25.2 malocitatvād dehasya kṣayo vṛddhes tu pīḍanaḥ //
AHS, Sū., 11, 37.2 hṛdayastham api vyāpi dehasthitinibandhanam //
AHS, Sū., 11, 39.1 niṣpadyante yato bhāvā vividhā dehasaṃśrayāḥ /
AHS, Sū., 11, 41.2 ojovṛddhau hi dehasya tuṣṭipuṣṭibalodayaḥ //
AHS, Sū., 11, 45.1 ya eva dehasya samā vivṛddhyai ta eva doṣā viṣamā vadhāya /
AHS, Sū., 12, 6.2 vyāno hṛdi sthitaḥ kṛtsnadehacārī mahājavaḥ //
AHS, Sū., 12, 26.1 tadvidhas tadvidhe dehe kālasyauṣṇyān na kupyati /
AHS, Sū., 12, 28.1 tulye 'pi kāle dehe ca skannatvān na prakupyati /
AHS, Sū., 12, 29.2 vyāpnoti sahasā deham āpādatalamastakam //
AHS, Sū., 12, 69.1 gurvalpavyādhisaṃsthānaṃ sattvadehabalābalāt /
AHS, Sū., 13, 22.1 kuryān na teṣu tvarayā dehāgnibalavit kriyām /
AHS, Sū., 13, 28.1 sarvadehapravisṛtān sāmān doṣān na nirharet /
AHS, Sū., 14, 3.1 dehasya bhavataḥ prāyo bhaumāpyam itarac ca te /
AHS, Sū., 14, 35.1 na hi māṃsasamaṃ kiṃcid anyad dehabṛhattvakṛt /
AHS, Sū., 16, 22.1 prāṅmadhyottarabhakto'sāvadhomadhyordhvadehajān /
AHS, Sū., 18, 58.2 malo hi dehād utkleśya hriyate vāsaso yathā //
AHS, Sū., 20, 18.1 athottānarjudehasya pāṇipāde prasārite /
AHS, Sū., 22, 27.2 śuddhāktasvinnadehasya dinānte gavyamāhiṣam //
AHS, Sū., 27, 45.1 snehopaskṛtadehasya pakṣād vā bhṛśadūṣitam /
AHS, Sū., 28, 10.2 ruhyate śuddhadehānām anulomasthitaṃ tu tat //
AHS, Sū., 28, 43.2 ūṣmaṇā prāyaśaḥ śalyaṃ dehajena vilīyate //
AHS, Sū., 30, 27.2 kṣāraṃ śalākayā dattvā plotaprāvṛtadehayā //
AHS, Śār., 2, 40.1 dadyād abhyaktadehāyai yonau snehapicuṃ tataḥ /
AHS, Śār., 3, 3.1 tatra khāt khāni dehe 'smin śrotraṃ śabdo viviktatā /
AHS, Śār., 3, 8.2 iti bhūtamayo dehas tatra sapta tvaco 'sṛjaḥ //
AHS, Śār., 3, 34.1 avedhyās tatra kārtsnyena dehe 'ṣṭānavatis tathā /
AHS, Śār., 3, 40.1 tābhiś cordhvam adhas tiryag deho 'yam anugṛhyate /
AHS, Śār., 3, 46.2 dvārāṇi srotasāṃ dehe raso yair upacīyate //
AHS, Śār., 3, 54.1 yad annaṃ dehadhātvojobalavarṇādipoṣaṇam /
AHS, Śār., 3, 60.2 pārthivāḥ pārthivān eva śeṣāḥ śeṣāṃś ca dehagān //
AHS, Śār., 3, 68.2 yugapat sarvato 'jasraṃ dehe vikṣipyate sadā //
AHS, Śār., 3, 77.1 sahajaṃ kālajaṃ yuktikṛtaṃ dehabalaṃ tridhā /
AHS, Śār., 3, 80.2 raso jalaṃ ca dehe 'sminn ekaikāñjalivardhitam //
AHS, Śār., 3, 98.1 mṛdvaṅgaḥ samasuvibhaktacārudeho bahvojoratirasaśukraputrabhṛtyaḥ /
AHS, Śār., 4, 12.2 dehāmapakvasthānānāṃ madhye sarvasirāśrayaḥ //
AHS, Śār., 5, 2.4 ayaśo dehasaṃdehaṃ svārthahāniṃ ca yacchati /
AHS, Śār., 5, 96.2 śūyete vā vinā dehāt sa māsād yāti pañcatām //
AHS, Śār., 5, 97.2 bhramāsyaśophahṛllāsadehasādātisāravān //
AHS, Śār., 5, 106.1 gṛhītvā pāyuhṛdaye kṣīṇadehasya vā balī /
AHS, Śār., 5, 112.2 antarvaktrāḥ kiṇābhāśca visphoṭā dehanāśanāḥ //
AHS, Nidānasthāna, 1, 24.1 rasāyanīḥ prapadyāśu doṣā dehe vikurvate //
AHS, Nidānasthāna, 2, 45.1 pūrvaṃ cetas tato dehas tato visphoṭatṛḍbhramaiḥ /
AHS, Nidānasthāna, 2, 79.1 deho laghur vyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavam avyathatvam /
AHS, Nidānasthāna, 3, 36.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
AHS, Nidānasthāna, 4, 30.2 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṣatasya vā //
AHS, Nidānasthāna, 5, 3.1 dehauṣadhakṣayakṛteḥ kṣayas tatsaṃbhavācca saḥ /
AHS, Nidānasthāna, 5, 7.2 praseko mukhamādhuryaṃ sadanaṃ vahnidehayoḥ //
AHS, Nidānasthāna, 5, 47.1 sarvadehabhramotkampatāpatṛḍdāhamohakṛt /
AHS, Nidānasthāna, 6, 19.2 deho haritahāridro raktanetrakapolatā //
AHS, Nidānasthāna, 6, 37.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalā malāḥ /
AHS, Nidānasthāna, 9, 37.1 rūkṣasya klāntadehasya vastisthau pittamārutau /
AHS, Nidānasthāna, 11, 35.1 sevate dehasaṃkṣobhi chardiṃ vā samudīrayet /
AHS, Nidānasthāna, 13, 45.1 dehe śīghraṃ visarpanti te 'ntarantaḥsthitā bahiḥ /
AHS, Nidānasthāna, 13, 55.2 ceṣṭamānas tataḥ kliṣṭo manodehaśramodbhavām //
AHS, Nidānasthāna, 15, 22.2 vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā //
AHS, Nidānasthāna, 15, 25.1 dehasya bahirāyāmāt pṛṣṭhato nīyate śiraḥ /
AHS, Nidānasthāna, 16, 8.1 ākhoriva viṣaṃ kruddhaṃ kṛtsnaṃ dehaṃ vidhāvati /
AHS, Cikitsitasthāna, 1, 44.2 mṛdur jvaro laghur dehaścalitāśca malā yadā //
AHS, Cikitsitasthāna, 1, 71.1 śleṣmābhiṣyaṇṇadehānām ataḥ prāg api yojayet /
AHS, Cikitsitasthāna, 1, 84.1 dehadhātvabalatvācca jvaro jīrṇo 'nuvartate /
AHS, Cikitsitasthāna, 3, 153.2 sarpiḥ siddhaṃ pibed yuktyā kṣīṇadeho viśodhanam //
AHS, Cikitsitasthāna, 7, 69.1 asti dehasya sāvasthā yasyāṃ pānaṃ nivāryate /
AHS, Cikitsitasthāna, 8, 63.1 pītvā kṣīreṇa labhate balaṃ dehahutāśayoḥ /
AHS, Cikitsitasthāna, 10, 78.2 samyakprayuktair dehasya balam agneśca vardhate //
AHS, Cikitsitasthāna, 14, 83.2 tato 'sya gulme dehe ca samaste svedam ācaret //
AHS, Cikitsitasthāna, 14, 128.1 yamakābhyaktadehāyāḥ pravṛtte samupekṣaṇam /
AHS, Cikitsitasthāna, 19, 17.2 prabhañjanas tathā hyasya na syād dehaprabhañjanaḥ //
AHS, Cikitsitasthāna, 19, 54.2 tīkṣṇālepotkliṣṭaṃ kuṣṭhaṃ hi vivṛddhim eti maline dehe //
AHS, Cikitsitasthāna, 20, 2.1 saṃśodhanaṃ viśeṣāt prayojayet pūrvam eva dehasya /
AHS, Cikitsitasthāna, 21, 56.2 pavanapīḍitadehagatiḥ piban drutavilambitago bhavatīcchayā //
AHS, Cikitsitasthāna, 22, 69.2 prāṇo rakṣyaścaturbhyo 'pi tatsthitau dehasaṃsthitiḥ //
AHS, Kalpasiddhisthāna, 1, 14.2 sarpiḥ kaphābhibhūte 'gnau śuṣyaddehe ca vāmanam //
AHS, Kalpasiddhisthāna, 3, 5.2 asnigdhasvinnadehasya purāṇaṃ rūkṣam auṣadham //
AHS, Kalpasiddhisthāna, 4, 73.1 na kṣīṇakṣatadurbalamūrchitakṛśaśuṣkaśuddhadehānām /
AHS, Kalpasiddhisthāna, 5, 1.3 asnigdhasvinnadehasya gurukoṣṭhasya yojitaḥ /
AHS, Kalpasiddhisthāna, 5, 51.1 vamanādyair viśuddhaṃ ca kṣāmadehabalānalam /
AHS, Utt., 1, 15.1 mātureva pibet stanyaṃ taddhyalaṃ dehavṛddhaye /
AHS, Utt., 5, 17.1 duṣṭavraṇonmādatamoniśāndhān udbandhakān vārinimagnadehān /
AHS, Utt., 6, 6.1 deho duḥkhasukhabhraṣṭo bhraṣṭasārathivad rathaḥ /
AHS, Utt., 6, 20.1 tathāsya śuddhadehasya prasādaṃ labhate manaḥ /
AHS, Utt., 6, 52.1 dehaduḥkhabhayebhyo hi paraṃ prāṇabhayaṃ matam /
AHS, Utt., 7, 2.1 unmādavat prakupitaiścittadehagatair malaiḥ /
AHS, Utt., 9, 34.2 pakṣmarodhe pravṛddheṣu śuddhadehasya romasu //
AHS, Utt., 21, 56.2 dehaṃ vṛddhaśca kurute gale śabdaṃ svare 'lpatām //
AHS, Utt., 26, 57.2 viśliṣṭadehaṃ mathitaṃ kṣīṇaṃ marmāhataṃ hatam /
AHS, Utt., 29, 8.2 śleṣmatulyākṛtiṃ dehakṣayavṛddhikṣayodayam //
AHS, Utt., 34, 67.2 etat paraṃ ca bālānāṃ grahaghnaṃ dehavardhanam //
AHS, Utt., 35, 9.2 viṣaṃ hi dehaṃ samprāpya prāg dūṣayati śoṇitam //
AHS, Utt., 35, 10.2 tato hṛdayam āsthāya dehocchedāya kalpate //
AHS, Utt., 36, 39.1 dehaṃ prakramate dhātūn rudhirādīn pradūṣayan /
AHS, Utt., 36, 40.1 kuryācchīghraṃ yathā dehe viṣavallī na rohati /
AHS, Utt., 37, 60.1 taddūṣitaṃ ca vastrādi dehe pṛktaṃ vikārakṛt /
AHS, Utt., 39, 1.2 prabhāvarṇasvaraudāryaṃ dehendriyabalodayam //
AHS, Utt., 39, 112.1 dvijā nāśnanti tam ato daityadehasamudbhavam /
AHS, Utt., 39, 138.1 śilājam evaṃ dehasya bhavatyatyupakārakam /
AHS, Utt., 39, 140.1 saṃskṛtaṃ saṃskṛte dehe prayuktaṃ girijāhvayam /
AHS, Utt., 39, 144.2 sukhopacārā bhraṃśe 'pi ye na dehasya bādhakāḥ //
AHS, Utt., 39, 161.2 āpūryate durbaladehadhātus tripañcarātreṇa yathā śaśāṅkaḥ //
AHS, Utt., 40, 3.2 tad vājīkaraṇaṃ taddhi dehasyorjaskaraṃ param //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
ASaṃ, 1, 22, 12.11 sa hi pīḍākarataro bhavati vyādhiparikliṣṭadehatvāt pramehapiḍikādivat /
ASaṃ, 1, 22, 13.3 pratyakṣatastvāturasya yathāsvamindriyair varṇasaṃsthānapramāṇopacayachāyāviṇmūtracharditādhikyamantrakūjanamaṅgulyādisaṃdhisphuṭanaṃ dehaśakṛdvraṇādigandhaṃ suptaśītoṣṇastambhasaṃspandaślakṣṇakharasparśaṃ ca /
ASaṃ, 1, 22, 15.2 tadyathaiko guruvyādhiḥ sattvadehabalāśrayāt //
Bhallaṭaśataka
BhallŚ, 1, 39.1 tvanmūle puruṣāyuṣaṃ gatam idaṃ dehena saṃśuṣyatā kṣodīyāṃsam api kṣaṇaṃ param ataḥ śaktiḥ kutaḥ prāṇitum /
Bodhicaryāvatāra
BoCA, 6, 120.1 bhindanti dehaṃ praviśanty avīcīṃ yeṣāṃ kṛte tatra kṛte kṛtaṃ syāt /
BoCA, 8, 92.1 yadyapyanyeṣu deheṣu madduḥkhaṃ na prabādhate /
BoCA, 10, 10.1 patitasakalamāṃsāḥ kundavarṇāsthidehā dahanasamajalāyāṃ vaitaraṇyāṃ nimagnāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 3, 26.2 svadehaṃ yāpayāmāsa pittajvaracikitsitaiḥ //
BKŚS, 9, 106.2 apramatto bhaviṣyāmi bhavato deharakṣaṇe //
Daśakumāracarita
DKCar, 1, 2, 8.1 tataḥ pretapurīmupetya tatra dehadhāribhiḥ puruṣaiḥ pariveṣṭitaṃ sabhāmadhye ratnakhacitasiṃhāsanāsīnaṃ śamanaṃ vilokya tasmai daṇḍapraṇāmamakaravam /
DKCar, 1, 2, 14.1 lokaikavīreṇa kumāreṇa rakṣyamāṇaḥ saṃtuṣṭāntaraṅgo mātaṅgo 'pi bilaṃ śaśiśekharakathitābhijñānaparijñātaṃ niḥśaṅkaṃ praviśya gṛhītatāmraśāsano rasātalaṃ pathā tenaivopetya tatra kasyacitpattanasya nikaṭe kelīkānanakāsārasya vitatasārasasya samīpe nānāvidheneśaśāsanavidhānopapāditena haviṣā homaṃ viracya pratyūhaparihāriṇi savismayaṃ vilokayati rājavāhane samidhājyasamujjvalite jvalane puṇyagehaṃ dehaṃ mantrapūrvakam āhutīkṛtya taḍitsamānakāntiṃ divyāṃ tanumalabhata //
DKCar, 1, 2, 17.1 bāle kaściddivyadehadhārī mānavo navo vallabhastava bhūtvā sakalaṃ rasātalaṃ pālayiṣyati iti /
DKCar, 2, 2, 84.1 subhagaṃmanyena ca mayā svadhanasya svagṛhasya svagaṇasya svadehasya svajīvitasya ca saiveśvarī kṛtā //
DKCar, 2, 5, 10.1 diṣṭyā cānucchiṣṭayauvanā yataḥ saukumāryamāgatāḥ santo 'pi saṃhatā ivāvayavāḥ prasnigdhatamāpi pāṇḍutānuviddheva dehacchaviḥ smarapīḍānabhijñatayā nātiviśadarāgo mukhe vidrumadyutiradharamaṇiḥ anatyāpūrṇam āraktamūlaṃ campakakuḍmaladalam iva kaṭhoraṃ kapolatalam anaṅgabāṇapātamuktāśaṅkaṃ ca visrabdhamadhuraṃ supyate na caitadvakṣaḥsthalaṃ nirdayavimardavistāritamukhastanayugalam asti cānatikrāntaśiṣṭamaryādacetaso mamāsyāmāsaktiḥ //
DKCar, 2, 7, 70.0 tataśca taṭaskhalitajalasthagitajalajakhaṇḍacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇād ākarṇanīyaṃ janiṣyate jalasaṃghātasya kiṃcid āraṭitam //
DKCar, 2, 8, 140.0 tadā ca mṛgayuveṣamṛgabāhulyavarṇanenādridroṇīr anapasāramārgāḥ śuṣkatṛṇavaṃśagulmāḥ praveśya dvārato 'gnivisargaiḥ vyāghrādivadhe protsāhya tanmukhapātanaiḥ iṣṭakūpatṛṣṇotpādanenātidūrahāritānāṃ prāṇahāribhiḥ kṣutpipāsābhivardhanaiḥ tṛṇagulmagūḍhataṭapradarapātahetubhirviṣamamārgapradhāvanaiḥ viṣamukhībhiḥ kṣurikābhiś caraṇakaṇṭakoddharaṇaiḥ viṣvagvisaravicchinnānuyātṛtayaikākīkṛtānāṃ yatheṣṭaghātanaiḥ mṛgadehāparāddhairnāmeṣumokṣaṇaiḥ sapaṇabandhamadhiruhyādriśṛṅgāṇi duradhirohāṇy ananyalakṣyaiḥ prabhraṃśanaiḥ āṭavikacchadmanā vipineṣu viralasainikānāṃ pratirodhanaiḥ akṣadyūtapakṣiyuddhayātrotsavādisaṃkuleṣu balavadanupraveśanaiḥ itareṣāṃ hiṃsotpādanaiḥ gūḍhotpāditavyalīkebhyo 'priyāṇi prakāśaṃ labdhvā sākṣiṣu tadvikhyāpyākīrtiguptihetubhiḥ parākramaiḥ parakalatreṣu suhṛttvenābhiyojya jārānbhartṝn ubhayaṃ vā prahṛtya tatsāhasopanyāsaiḥ yogyanārīhāritānāṃ saṃketeṣu prāg upanilīya paścād abhidrutyākīrtanīyaiḥ pramāpaṇaiḥ upapralobhya bilapraveśeṣu nidhānakhananeṣu mantrasādhaneṣu ca vighnavyājasādhyairvyāpādanaiḥ mattagajādhirohaṇāya prerya pratyapāyanivartanaiḥ vyālahastinaṃ kopayitvā lakṣyīkṛtamukhyamaṇḍaleṣv apakramaṇaiḥ yogyāṅganābhiraharniśam abhiramayya rājayakṣmotpādanaiḥ vastrābharaṇamālyāṅgarāgādiṣu rasavidhānakauśalaiḥ cikitsāmukhenāmayopabarhaṇair anyaiś cābhyupāyair aśmakendraprayuktās tīkṣṇarasadādayaḥ //
DKCar, 2, 8, 163.0 asmiṃścāntare mantrivṛddho vasurakṣitaḥ kaiścinmaulaiḥ sambhūya bālamenaṃ bhāskaravarmāṇam asyaiva jyāyasīṃ bhaginīṃ trayodaśavarṣāṃ mañjuvādinīm anayośca mātaraṃ mahādevīṃ vasuṃdharāmādāyāpasarpannāpado 'syā bhāvitayā dāhajvareṇa dehamajahāt //
Divyāvadāna
Divyāv, 1, 15.0 anyatamaśca sattvaścaramabhavikaśca hitaiṣī gṛhītamokṣamārgāntonmukho na nirvāṇe bahirmukhaḥ saṃsārādanarthikaḥ sarvabhavagativyupapattiparāṅmukho 'ntimadehadhārī anyatamāt sattvanikāyāccyutvā tasya prajāpatyāḥ kukṣimavakrāntaḥ //
Divyāv, 2, 357.0 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ //
Divyāv, 2, 574.0 ehīti coktā hi tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ sadyaḥ praśāntendriyā eva tasthurevaṃ sthitā buddhamanorathena //
Divyāv, 5, 32.1 airāvaṇasyākṛtitulyadeho rūpopapanno varalakṣaṇaiśca /
Divyāv, 12, 286.1 ehīti coktāśca tathāgatena muṇḍāśca saṃghāṭiparītadehāḥ //
Divyāv, 13, 307.2 sāmprataṃ kāñcanaṃ dehaṃ dhārayāmi nirāśravam //
Divyāv, 19, 444.1 ehīti coktaḥ sa tathāgatena muṇḍaśca saṃghāṭiparītadehaḥ /
Harivaṃśa
HV, 1, 37.1 dvidhā kṛtvātmano deham ardhena puruṣo 'bhavat /
HV, 8, 23.1 tasyā mayodyataḥ pādo na tu dehe nipātitaḥ /
HV, 22, 42.2 anaśnan deham utsṛjya sadāraḥ svargam āptavān //
HV, 23, 80.2 gaṅgāśāpena dehārdhaṃ yasyāḥ paścān nadīkṛtam //
Harṣacarita
Harṣacarita, 1, 105.1 madhye ca tasya sārdhacandreṇa muktāphalajālamālinā vividharatnakhaṇḍakhacitena śaṅkhakṣīraphenapāṇḍureṇa kṣīrodeneva svayaṃ lakṣmīṃ dātumāgatena gaganagatenātapatreṇa kṛtacchāyam acchācchenābharaṇadyutīnāṃ nivahena diśāmiva darśanānurāgalagnena cakravālenānugamyamānam ānitambavilambinyā mālatīśekharasrajā sakalabhuvanavijayārjitayā rūpapatākayeva virājamānam utsarpibhiḥ śikhaṇḍakhaṇḍikāpadmarāgamaṇer aruṇair aṃśujālair adṛśyamānavanadevatāvidhṛtair bālapallavairiva pramṛjyamānamārgareṇuparuṣavapuṣam bakulakuḍmalamaṇḍalīmuṇḍamālāmaṇḍanamanohareṇa kuṭilakuntalastabakamālinā maulinā mīlitātapaṃ pibantamiva divasam paśupatijaṭāmukuṭamṛgāṅkadvitīyaśakalaghaṭitasyeva sahajalakṣmīsamāliṅgitasya lalāṭapaṭṭasya manaḥśilāpaṅkapiṅgalena lāvaṇyena limpantamivāntarikṣam abhinavayauvanārambhāvaṣṭambhapragalbhadṛṣṭipātatṛṇīkṛtatribhuvanasya cakṣuṣaḥ prathimnā vikacakumudakuvalayakamalasaraḥsahasrasaṃchāditadaśadiśaṃ śaradamiva pravartayantam āyatanayananadīsīmāntasetubandhena lalāṭataṭaśaśimaṇiśilātalagalitena kāntisalilasrotaseva drāghīyasā nāsāvaṃśena śobhamānam atisurabhisahakārakarpūrakakkolalavaṅgapārijātakaparimalamucā mattamadhukarakulakolāhalamukhareṇa mukhena sanandanavanaṃ vasantamivāvatārayantam āsannasuhṛtparihāsabhāvanottānitamukhamugdhahasitairdaśanajyotsnāsnapitadiṅmukhaiḥ punaḥpunarnabhasi saṃcāriṇaṃ candrālokamiva kalpayantaṃ kadambamukulasthūlamuktāphalayugalamadhyādhyāsitamarakatasya trikaṇṭakakarṇābharaṇasya preṅkhataḥ prabhayā samutsarpantyā kṛtasakusumaharitakundapallavakarṇāvataṃsamivopalakṣyamāṇam āmoditamṛgamadapaṅkalikhitapatrabhaṅgabhāsvaram bhujayugalamuddāmamakarākrāntaśikharamiva makaraketuketoḥ daṇḍadvayaṃ dadhānaṃ dhavalabrahmasūtrasīmantitaṃ sāgaramathanasāmarṣagaṅgāsrotaḥsaṃdānitamiva mandaraṃ dehamudvahantam karpūrakṣodamuṣṭicchuraṇapāṃśuleneva kāntoccakucacakravākayugalavipulapulinenoraḥsthalena sthūlabhujāyāmapuñjitam puro vistārayantamiva dikcakram purastād īṣad adhonābhinihitaikakoṇakamanīyena pṛṣṭhataḥ kakṣyādhikakṣiptapallavenobhayataḥ saṃvalanaprakaṭitorutribhāgena hārītaharitā nibiḍanipīḍitenādharavāsasā vibhajyamānatanutaramadhyabhāgam anavarataśramopacitamāṃsakaṭhinavikaṭamakaramukhasaṃlagnajānubhyām ativiśālavakṣaḥsthalopalavedikottambhanaśilāstambhābhyāṃ cārucandanasthāsakasthūlatarakāntibhyāmurudaṇḍābhyām upahasantamivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanuhasantam ivairāvatakarāyāmam atibharitorubhāravahanakhedeneva tanutarajaṅghākāṇḍam kalpapādapapallavadvayasyeva pāṭalasyobhayapārśvāvalambinaḥ pādadvayasya dolāyamānair nakhamayūkhair aśvamaṇḍanacāmaramālāmiva racayantam abhimukhamuccairudañcadbhiraticiramupariviśrāmyadbhiriva valitavikaṭaṃ patadbhiḥ khuraiḥ khaṇḍitabhuvi pratikṣaṇadaśanavimuktakhaṇakhaṇāyitakharakhalīne dīrghaghrāṇalīnalālike lalāṭalulitacārucāmīkaracakrake śiñjānaśātakaumbhāyānaśobhini manoraṃhasi golāṅgūlakapolakālakāyalomni nīlasindhuvāravarṇe vājini mahati samārūḍham ubhayataḥ paryāṇapaṭṭaśliṣṭahastābhyām āsannaparicārakābhyāṃ dodhūyamānadhavalacāmarikāyugalam agrataḥ paṭhato bandinaḥ subhāṣitamutkaṇṭakitakapolaphalakena lagnakarṇotpalakesarapakṣmaśakaleneva mukhaśaśinā bhāvayantam anaṅgayugāvatāramiva darśayantaṃ candramayīmiva sṛṣṭimutpādayantam vilāsaprāyamiva jīvalokaṃ janayantam anurāgamayamiva sargāntamāracayantam śṛṅgāramayamiva divasamāpādayantam rāgarājyamiva pravartayantam ākarṣaṇāñjanamiva cakṣuṣoḥ vaśīkaraṇamantramiva manasaḥ svasthāveśacūrṇam ivendriyāṇām asaṃtoṣamiva kautukasya siddhayogamiva saubhāgyasya punarjanmadivasamiva manmathasya rasāyanamiva yauvanasya ekarājyamiva rāmaṇīyakasya kīrtistambhamiva rūpasya mūlakośamiva lāvaṇyasya puṇyakarmapariṇāmamiva saṃsārasya prathamāṅkuramiva kāntilatāyāḥ sargābhyāsaphalamiva prajāpateḥ pratāpamiva vibhramasya yaśaḥpravāhamiva vaidagdhyasya aṣṭādaśavarṣadeśīyaṃ yuvānamadrākṣīt //
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kirātārjunīya
Kir, 5, 42.1 śuklair mayūkhanicayaiḥ parivītamūrtir vaprābhighātaparimaṇḍalitorudehaḥ /
Kir, 11, 26.1 kṛtavān anyadeheṣu kartā ca vidhuraṃ manaḥ /
Kir, 11, 32.1 jīyantāṃ durjayā dehe ripavaś cakṣurādayaḥ /
Kir, 14, 55.1 dviṣāṃ kṣatīr yāḥ prathame śilāmukhā vibhidya dehāvaraṇāni cakrire /
Kir, 16, 22.1 prahīyate kāryavaśāgateṣu sthāneṣu viṣṭabdhatayā na dehaḥ /
Kir, 17, 50.1 tato 'nupūrvāyatavṛttabāhuḥ śrīmān kṣarallohitadigdhadehaḥ /
Kumārasaṃbhava
KumSaṃ, 1, 21.2 satī satī yogavisṛṣṭadehā tāṃ janmane śailavadhūṃ prapede //
KumSaṃ, 2, 47.2 dehabaddham ivendrasya cirakālārjitaṃ yaśaḥ //
KumSaṃ, 3, 13.2 vyādiśyate bhūdharatām avekṣya kṛṣṇena dehodvahanāya śeṣaḥ //
KumSaṃ, 7, 67.2 vrīḍād amuṃ devam udīkṣya manye saṃnyastadehaḥ svayam eva kāmaḥ //
Kāmasūtra
KāSū, 2, 9, 31.1 parivartitadehau tu strīpuṃsau yat parasparam /
Kātyāyanasmṛti
KātySmṛ, 1, 787.1 dehendriyavināśe tu yathā daṇḍaṃ prakalpayet /
Kūrmapurāṇa
KūPur, 1, 1, 113.1 pariṣvaktasya devena dvijendrasyātha dehataḥ /
KūPur, 1, 6, 24.2 vitatatvācca dehasya na mahī yāti saṃplavam //
KūPur, 1, 8, 6.1 dvidhākarot punardehamardhena puruṣo 'bhavat /
KūPur, 1, 9, 69.1 tvamātmā hyādipuruṣo mama dehasamudbhavaḥ /
KūPur, 1, 10, 9.1 tato 'vatīrya viśvātmā dehamāviśya cakriṇaḥ /
KūPur, 1, 11, 315.2 menādehasamutpannā tvāmeva pitaraṃ śritā //
KūPur, 1, 13, 62.1 tyaktvā dehamimaṃ brahman kṣatriyāṇāṃ kulodbhavaḥ /
KūPur, 1, 15, 70.2 nṛsiṃhadehasambhūtaiḥ siṃhair nītā yamālayam //
KūPur, 1, 15, 90.1 hiraṇyanetratanayaḥ śaṃbhordehasamudbhavaḥ /
KūPur, 1, 15, 192.1 eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ /
KūPur, 1, 15, 192.1 eko 'ntarātmā bahudhā niviṣṭo deheṣu dehādiviśeṣahīnaḥ /
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 16, 34.2 sa viṣṇuraditerdehaṃ svecchayādya samāviśat //
KūPur, 1, 23, 73.1 umādehasamudbhūtā yoganidrā ca kauśikī /
KūPur, 1, 28, 15.1 duḥkhapracuratālpāyurdehotsādaḥ sarogatā /
KūPur, 1, 29, 42.2 kilbiṣaiḥ pūrṇadehā ye viśiṣṭaiḥ pātakaistathā /
KūPur, 1, 29, 58.1 yāni caivāvimuktasya dehe tūktāni kṛtsnaśaḥ /
KūPur, 1, 36, 11.1 yaḥ svadehaṃ vikarted vā śakunibhyaḥ prayacchati /
KūPur, 2, 2, 21.2 tadvaśādeva sarveṣāṃ sarvadehasamudbhavaḥ //
KūPur, 2, 2, 52.1 yanme guhyatamaṃ dehaṃ sarvagaṃ tattvadarśinaḥ /
KūPur, 2, 6, 10.2 hiraṇyagarbho mārtaṇḍaḥ so 'pi maddehasaṃbhavaḥ //
KūPur, 2, 9, 15.1 tadavyayaṃ kalilaṃ gūḍhadehaṃ brahmānandamamṛtaṃ viśvadhāma /
KūPur, 2, 11, 30.2 prāṇaḥ svadehajo vāyurāyāmastannirodhanam //
KūPur, 2, 11, 49.2 nācared dehabādhe vā daurmanasyādisaṃbhave //
KūPur, 2, 11, 65.2 plāvayitvātmano dehaṃ tenaiva jñānavāriṇā //
KūPur, 2, 11, 130.1 mamovāca purā devaḥ satīdehabhavāṅgajaḥ /
KūPur, 2, 14, 70.2 viprasya viduṣo dehe tāvad brahma na kīrtayet //
KūPur, 2, 15, 38.2 na hi dehaṃ vinā rudraḥ puruṣairvidyate paraḥ //
KūPur, 2, 18, 13.2 āgneyaṃ bhasmanā pādamastakāddehadhūlanam //
KūPur, 2, 23, 78.1 dehābhāvāt palāśaistu kṛtvā pratikṛtiṃ punaḥ /
KūPur, 2, 31, 1.3 kapālaṃ brahmaṇaḥ pūrvaṃ sthāpitaṃ dehajaṃ bhuvi //
KūPur, 2, 31, 53.1 namo vijñānadehāya cintāyai te namo namaḥ /
KūPur, 2, 33, 143.2 svadehaṃ puṇyatīrtheṣu tyaktvā mucyeta kilbiṣāt //
KūPur, 2, 34, 49.2 svakaṃ dehaṃ vidāryāsmai bhasmarāśimadarśayat //
KūPur, 2, 34, 70.2 dṛṣṭā hi bhavatā nūnaṃ vidyādehastvahaṃ tataḥ //
KūPur, 2, 37, 107.2 sarvapraṇatadehāya svayamapraṇatātmane //
KūPur, 2, 38, 5.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā /
KūPur, 2, 44, 12.2 yogamāsthāya devasya dehamāyāti śūlinaḥ //
KūPur, 2, 44, 31.1 ekaikasya sahasrāṇi dehānāṃ vai śatāni ca /
KūPur, 2, 44, 32.2 karoti dehān vividhān grasate caiva līlayā //
KūPur, 2, 44, 77.1 brahmaviṣṇuvivādaḥ syādantardehapraveśanam /
Laṅkāvatārasūtra
LAS, 2, 73.1 sattvadehe kati rajāṃsi hīnotkṛṣṭamadhyamāḥ /
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
LAS, 2, 101.34 ye punaranye mahāmate śramaṇā vā brāhmaṇā vā niḥsvabhāvaghanālātacakragandharvanagarānutpādamāyāmarīcyudakacandrasvapnasvabhāvabāhyacittadṛśyavikalpānādikālaprapañcadarśanena svacittavikalpapratyayavinivṛttirahitāḥ parikalpitābhidhānalakṣyalakṣaṇābhidheyarahitā dehabhogapratiṣṭhāsamālayavijñānaviṣayagrāhyagrāhakavisaṃyuktaṃ nirābhāsagocaramutpādasthitibhaṅgavarjyaṃ svacittotpādānugataṃ vibhāvayiṣyanti nacirātte mahāmate bodhisattvā mahāsattvāḥ saṃsāranirvāṇasamatāprāptā bhaviṣyanti /
LAS, 2, 112.1 dehabhogapratiṣṭhānaṃ vijñānaṃ khyāyate nṛṇām /
LAS, 2, 126.15 dehabhogapratiṣṭhāgativikalpamātre mahāmate śaśaśṛṅgaṃ nāstyastivinivṛttaṃ na kalpayettathā mahāmate sarvabhāvānāṃ nāstyastivinivṛttaṃ kalpayitavyam /
LAS, 2, 132.8 tadyathā mahāmate ālayavijñānaṃ svacittadṛśyadehapratiṣṭhābhogaviṣayaṃ yugapadvibhāvayati evameva mahāmate niṣyandabuddho yugapatsattvagocaraṃ paripācya ākaniṣṭhabhavanavimānālayayogaṃ yogināmarpayati /
LAS, 2, 132.59 dehabhogapratiṣṭhāgatisvabhāvalakṣaṇaṃ mahāmate ālayavijñānaṃ grāhyagrāhakalakṣaṇena pravartamānaṃ bālā utpādasthitibhaṅgadṛṣṭidvayapatitāśayā utpādaṃ sarvabhāvānāṃ sadasatorvikalpayanti /
LAS, 2, 132.76 yadā punarmahāmate trayāṇāmapyeṣāmanyatame deśyamāne svacittadṛśyadehālayabhogapratiṣṭhācintyaviṣaye deśyamāne nottrasati na saṃtrasati na saṃtrāsamāpadyate veditavyamayaṃ tathāgatayānābhisamayagotraka iti /
LAS, 2, 137.3 tatra mahāmate katamannairātmyadvayalakṣaṇam yaduta ātmātmīyarahitaskandhadhātvāyatanakadambakam ajñānakarmatṛṣṇāprabhavaṃ cakṣuṣā rūpādigrahaṇābhiniveśātpravartamānaṃ vijñānaṃ sarvendriyaiḥ svacittadṛśyabhājanadehālayasvacittavikalpavikalpitaṃ vijñāpayati /
LAS, 2, 137.4 nadībījadīpavāyumeghasadṛśakṣaṇaparamparābhedabhinnaṃ capalaṃ vānaramakṣikāsadṛśam acaukṣamacaukṣaviṣayacāryanātho'nala ivātṛptam anādikālaprapañcaviṣayavāsanārahitam araghaṭṭacakrayantracakravat saṃsārabhavagaticakre vicitradeharūpadhārimāyāvetālayantrapratimaṃ pravartamānaṃ pravartate /
LAS, 2, 137.19 dehabhogapratiṣṭhābhaṃ ye cittaṃ nābhijānate /
LAS, 2, 141.7 sa ca kila tvayā prakṛtiprabhāsvaraviśuddhyādiviśuddha eva varṇyate dvātriṃśallakṣaṇadharaḥ sarvasattvadehāntargataḥ /
LAS, 2, 143.5 tatra kathaṃ mahāmate bodhisattvo mahāsattvaḥ svacittadṛśyavibhāvanākuśalo bhavati yaduta sa evaṃ pratyavekṣate svacittamātramidaṃ traidhātukamātmātmīyarahitaṃ nirīham āyūhaniyūhavigatam anādikālaprapañcadauṣṭhulyavāsanābhiniveśavāsitaṃ traidhātukavicitrarūpopacāropanibaddhaṃ dehabhogapratiṣṭhāgativikalpānugataṃ vikalpyate khyāyate ca /
LAS, 2, 143.39 svacittadṛśyadehabhogapraviṣṭhānatvāt svasāmānyalakṣaṇabāhyabhāvābhāvān mahāmate krameṇa yugapadvā notpadyante /
Liṅgapurāṇa
LiPur, 1, 8, 33.2 ā dehāntaṃ mṛdālipya tīrthatoyeṣu sarvadā //
LiPur, 1, 8, 44.1 cidbhāsamarthamātrasya dehaśūnyamiva sthitam /
LiPur, 1, 8, 45.1 prāṇaḥ svadehajo vāyuryamastasya nirodhanam /
LiPur, 1, 8, 56.1 manovākkāyajān doṣān karturdehaṃ ca rakṣati /
LiPur, 1, 8, 81.1 nācareddehabādhāyāṃ daurmanasyādisambhave /
LiPur, 1, 8, 109.1 dehamadhye śivaṃ devaṃ śuddhajñānamayaṃ vibhum /
LiPur, 1, 8, 112.1 sākṣātsamarasenaiva dehamadhye smarecchivam /
LiPur, 1, 9, 22.1 jagatyasmin hi dehasthaṃ catuḥṣaṣṭiguṇaṃ samam /
LiPur, 1, 9, 36.1 dehādagnivinirmāṇaṃ tattāpabhayavarjitam /
LiPur, 1, 9, 41.2 ekena dehaniṣpattirvātaiśvaryaṃ smṛtaṃ budhaiḥ //
LiPur, 1, 15, 6.1 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam /
LiPur, 1, 15, 6.1 mātṛdehotthitānyevaṃ pitṛdehe ca pātakam /
LiPur, 1, 18, 1.3 ukārāyādidevāya vidyādehāya vai namaḥ //
LiPur, 1, 21, 69.2 nama unmattadehāya kiṅkiṇīkāya vai namaḥ //
LiPur, 1, 22, 23.1 tasyāpratimavīryasya dehātkāruṇyapūrvakam /
LiPur, 1, 25, 14.1 prakṣālyācamya pādau ca malaṃ dehādviśodhya ca /
LiPur, 1, 25, 15.1 uddhṛtāsītimantreṇa punardehaṃ viśodhayet /
LiPur, 1, 26, 34.2 bhasmasnānaṃ tataḥ kuryād vidhivad dehaśuddhaye //
LiPur, 1, 27, 5.1 dehaśuddhiṃ ca kṛtvaiva mūlamantraṃ nyaset kramāt /
LiPur, 1, 28, 2.2 kāntārdharūḍhadehaṃ ca pūjayeddhyānavidyayā //
LiPur, 1, 28, 5.1 pure śete puraṃ dehaṃ tasmātpuruṣa ucyate /
LiPur, 1, 29, 31.1 śraddhayā parayā yukto dehāśleṣāmṛtena vai /
LiPur, 1, 29, 80.1 prasthānādikamāyāsaṃ svadehasya caredyatiḥ /
LiPur, 1, 31, 42.1 tava dehātsamutpannaṃ deva sarvamidaṃ jagat /
LiPur, 1, 32, 3.1 sarvapraṇatadehāya svayaṃ ca praṇatātmane /
LiPur, 1, 33, 3.2 strīliṅgamakhilaṃ devī prakṛtirmama dehajā //
LiPur, 1, 33, 4.1 puṃlliṅgaṃ puruṣo viprā mama dehasamudbhavaḥ /
LiPur, 1, 35, 14.1 yogādetya dadhīcasya dehaṃ dehabhṛtāṃvaraḥ /
LiPur, 1, 35, 14.2 saṃdhāya pūrvavaddehaṃ dadhīcasyāha bhārgavaḥ //
LiPur, 1, 36, 56.2 sasarja bhagavān viṣṇuḥ svadehātpuruṣottamaḥ //
LiPur, 1, 36, 58.2 tasya dehe hareḥ sākṣādapaśyaddvijasattamaḥ //
LiPur, 1, 37, 20.2 hiraṇyagarbhastaṃ dṛṣṭvā tasya dehodbhavastadā //
LiPur, 1, 40, 43.2 duḥkhaprabhūtamalpāyurdehotsādaḥ sarogatā //
LiPur, 1, 43, 20.2 vatsainattava dehaṃ ca laukikaṃ paramārthataḥ //
LiPur, 1, 53, 51.1 adehinas tvaho dehamakhilaṃ paramātmanaḥ /
LiPur, 1, 53, 52.2 paśavaḥ kiṅkarāstasya sarve dehābhimāninaḥ //
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 12.1 na tyājyaṃ tava viprendra dehametatsuśobhanam /
LiPur, 1, 64, 32.2 trātuṃ yato dehamimaṃ munīndraḥ suniścitaḥ pāhi tataḥ śarīram //
LiPur, 1, 64, 34.2 jīvitaṃ rakṣa dehasya dhātrī ca kuru yaddhitam //
LiPur, 1, 64, 35.3 mamāśubhaṃ śubhaṃ dehaṃ kathaṃcit pālayāmyaham //
LiPur, 1, 64, 62.2 amba maṅgalavibhūṣaṇair vinā dehayaṣṭiranaghe na śobhate /
LiPur, 1, 65, 12.1 rūpaṃ tvāṣṭrī svadehāttu chāyākhyāṃ sā tvakalpayat /
LiPur, 1, 65, 166.2 lalāṭākṣo viśvadeho hariṇo brahmavarcasaḥ //
LiPur, 1, 69, 49.1 umādehasamudbhūtā yoganidrā ca kauśikī /
LiPur, 1, 69, 59.2 rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te //
LiPur, 1, 69, 60.1 rakṣamāṇasya dehasya māyāvī kaṃsarūpiṇaḥ /
LiPur, 1, 70, 131.1 tatsamā hyurudehatvānna mahī yāti saṃplavam /
LiPur, 1, 70, 268.1 dvidhā kṛtvā svakaṃ dehamardhena puruṣo'bhavat /
LiPur, 1, 70, 334.1 ekarūpamathaitasyāḥ pṛthagdehavibhāvanāt /
LiPur, 1, 71, 10.2 tapasā karśayāmāsurdehān svāndānavottamāḥ //
LiPur, 1, 71, 157.2 vajrālaṃkṛtadehāya vajriṇārādhitāya te //
LiPur, 1, 75, 35.1 yajanti dehe bāhye ca catuṣkoṇe ṣaḍasrake /
LiPur, 1, 77, 43.2 niyamaiḥ śoṣya yo dehaṃ tyajetkṣetre śivasya tu //
LiPur, 1, 77, 46.1 svadehapiṇḍaṃ juhuyādyaḥ sa yāti parāṃ gatim /
LiPur, 1, 77, 52.1 tyajeddehaṃ vihāyānnaṃ śivaloke mahīyate /
LiPur, 1, 77, 103.2 svadehagandhakusumaiḥ pūrayañchivamandiram //
LiPur, 1, 82, 33.1 ākāśadeho digbāhuḥ somasūryāgnilocanaḥ /
LiPur, 1, 82, 36.1 bhṛṅgīśaḥ piṅgalākṣo 'sau bhasitāśastu dehayuk /
LiPur, 1, 82, 55.1 śivapraṇāmasampannāḥ śivadehaprabhūṣaṇāḥ /
LiPur, 1, 85, 60.2 saśiraskaṃ tato dehaṃ sarvamantreṇa saṃspṛśet //
LiPur, 1, 85, 70.1 mantreṇa saṃspṛśeddehaṃ praṇavenaiva saṃpuṭam /
LiPur, 1, 91, 36.1 ariṣṭe sūcite dehe tasminkāla upasthite /
LiPur, 1, 91, 44.2 tataścāpūrayed deham oṅkāreṇa samanvitaḥ //
LiPur, 1, 91, 72.1 evaṃ dhyānasamāyuktaḥ svadehaṃ yaḥ parityajet /
LiPur, 1, 91, 74.1 yena kenāpi vā dehaṃ saṃtyajen mucyate naraḥ /
LiPur, 1, 92, 82.2 sāvajñaṃ kandukenātra tasyedaṃ dehamāsthitam //
LiPur, 1, 92, 168.2 śrīśaile saṃtyajed dehaṃ brāhmaṇo dagdhakilbiṣaḥ //
LiPur, 1, 94, 19.2 vividhānvarān harimukhāttu labdhavān harinābhivārijadehabhṛt svayam //
LiPur, 1, 98, 80.1 lalāṭākṣo viśvadehaḥ sāraḥ saṃsāracakrabhṛt /
LiPur, 1, 98, 110.2 śailo nagastanurdeho dānavārirarindamaḥ //
LiPur, 1, 99, 16.2 bhasmīkṛtvātmano dehaṃ yogamārgeṇa sā punaḥ //
LiPur, 1, 100, 25.1 viṣṇoryogabalāttasya divyadehāḥ sudāruṇāḥ //
LiPur, 1, 104, 10.2 kālīviśuddhadehāya kālikākāraṇāya te //
LiPur, 1, 106, 10.2 viveśa dehe devasya deveśī janmatatparā //
LiPur, 1, 107, 41.2 svadehaṃ taṃ nihatyāśu śivalokaṃ sa gacchati //
LiPur, 1, 107, 47.1 dagdhuṃ svadeham āgneyīṃ dhyātvā vai dhāraṇāṃ tadā /
LiPur, 1, 108, 3.3 nindayanneva mānuṣyaṃ dehaśuddhiṃ cakāra saḥ //
LiPur, 2, 3, 45.1 pūrvotsṛṣṭaṃ svadehaṃ taṃ khādannityaṃ nikṛtya vai /
LiPur, 2, 3, 45.2 tasmin kāle tvimaṃ dehaṃ khādannityaṃ kṣudhānvitaḥ //
LiPur, 2, 6, 63.2 yā nārī śaucavibhraṣṭā dehasaṃskāravarjitā //
LiPur, 2, 9, 5.1 tyaktvā prasādādrudrasya uṣṭradehamajājñayā /
LiPur, 2, 9, 55.2 vāgjālaiḥ kasya hetor vibhaṭasi tu bhayaṃ dṛśyate naiva kiṃcid dehasthaṃ paśya śaṃbhuṃ bhramasi kimu pare śāstrajāle 'ndhakāre //
LiPur, 2, 10, 9.1 antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
LiPur, 2, 10, 11.2 brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim //
LiPur, 2, 10, 13.1 antaryāmīti deheṣu prasiddhasya svayaṃbhuvaḥ /
LiPur, 2, 11, 22.2 tathā vikṛtayastasyā dehabaddhavibhūtayaḥ //
LiPur, 2, 13, 20.1 dehe dehe tu deveśo dehabhājāṃ yadavyayam /
LiPur, 2, 13, 20.1 dehe dehe tu deveśo dehabhājāṃ yadavyayam /
LiPur, 2, 14, 18.1 sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ /
LiPur, 2, 14, 20.2 iṣyate vedaśāstrajñairdeheṣu prāṇadhāriṇām //
LiPur, 2, 18, 39.2 dehaṃ pañcavidhaṃ yena tamīśānaṃ purātanam //
LiPur, 2, 18, 50.2 bhūtāni caiva śudhyantāṃ dehe medādayastathā //
LiPur, 2, 20, 43.1 athavā yogamārgeṇa śiṣyadehaṃ praviśya ca /
LiPur, 2, 22, 17.2 navākṣaramayaṃ dehaṃ kṛtvāṅgairapi pāvitam //
LiPur, 2, 22, 20.1 vāmanāsāpuṭenaiva dehe saṃbhāvayecchivam /
LiPur, 2, 22, 20.2 arghyamādāya dehasthaṃ savyanāsāpuṭena ca //
LiPur, 2, 22, 32.2 pūrvavatkaravinyāsaṃ dehavinyāsamācaret //
LiPur, 2, 23, 17.2 oṃ haṃsaśikhāya vidyādehāya ātmasvarūpāya parāparāya śivāya śivatamāya namaḥ //
LiPur, 2, 24, 21.1 āsanaṃ kūrmaśilāyāṃ bījāṅkuraṃ tadupari brahmaśilāyām anantanālasuṣire sūtrapatrakaṇṭakakarṇikākesaradharmajñānavairāgyaiśvaryasūryasomāgnikesaraśaktiṃ manonmanīṃ karṇikāyāṃ manonmanenānantāsanāyeti samāsenāsanaṃ parikalpya tadupari nivṛttyādikalāmayaṃ ṣaḍvidhasahitaṃ karmakalāṅgadehaṃ sadāśivaṃ bhāvayet //
LiPur, 2, 24, 24.1 pañcamantrasahitena yathāpūrvamātmano dehanirmāṇaṃ tathā devasyāpi vahneścaivamupadeśaḥ //
LiPur, 2, 25, 108.2 dehasthaṃ sarvabhūtānāṃ śivaṃ sarvajagatpatim //
LiPur, 2, 26, 15.1 aṣṭatriṃśatkalādehaṃ tritattvasahitaṃ śivam /
LiPur, 2, 28, 95.1 dehārṇavaṃ ca sarveṣāṃ dakṣiṇā ca yathākramam /
LiPur, 2, 40, 6.2 yāvanti dehe romāṇi kanyāyāḥ saṃtatau punaḥ //
LiPur, 2, 50, 19.2 kālāgnikoṭisaṃkāśaṃ svadehamapi bhāvayet //
Matsyapurāṇa
MPur, 4, 12.2 tasmāttvaddehamacirādrudro bhasmīkariṣyati //
MPur, 4, 24.2 yā sā dehārdhasambhūtā gāyatrī brahmavādinī /
MPur, 10, 7.1 mamanthur brāhmaṇāstasya balāddehamakalmaṣāḥ /
MPur, 13, 14.2 cukopātha satī dehaṃ tyakṣyāmīti tvadudbhavam //
MPur, 13, 16.1 ityuktvā yogamāsthāya svadehodbhavatejasā /
MPur, 13, 59.2 pārvatī sābhavaddevī śivadehārdhadhāriṇī //
MPur, 22, 88.1 viṣṇor dehasamudbhūtāḥ kuśāḥ kṛṣṇāstilāstathā /
MPur, 30, 20.2 ekadehodbhavā varṇāścatvāro'pi varānane /
MPur, 39, 7.2 ūrdhvaṃ dehātkarmaṇo jṛmbhamāṇādvyaktaṃ pṛthivyām anusaṃcaranti /
MPur, 39, 13.1 śarīradehādisamucchrayaṃ ca cakṣuḥśrotre labhate kena saṃjñām /
MPur, 39, 18.3 anyāṃ yoniṃ puṇyapāpānusārāṃ hitvā dehaṃ bhajate rājasiṃha //
MPur, 47, 259.1 hrasvadehāyuṣaścaiva bhaviṣyanti vanaukasaḥ /
MPur, 61, 18.2 avāptāvekadehena kumbhājjanma tapodhana //
MPur, 70, 53.1 yathā na kamalā dehātprayāti tava keśava /
MPur, 80, 13.2 so'pyatra sarvāghavimuktadehaḥ prāpnoti vidyādharanāyakatvam //
MPur, 82, 12.1 dehasthā yā ca rudrāṇī śaṃkarasya sadā priyā /
MPur, 84, 8.1 viṣṇudehasamudbhūtaṃ yasmādārogyavardhanam /
MPur, 87, 4.1 yasmānmadhuvadhe viṣṇordehasvedasamudbhavāḥ /
MPur, 103, 17.2 adyāhaṃ pūtadeho'smi yattvayā saha darśanam //
MPur, 107, 17.1 yaḥ svadehaṃ tu kartitvā śakunibhyaḥ prayacchati /
MPur, 127, 11.2 palāladhūmavarṇābhāḥ kṣāmadehāḥ sudāruṇāḥ //
MPur, 134, 32.2 śaraṇamupajagāma devadevaṃ madanāryandhakayajñadehaghātam //
MPur, 135, 23.2 tiṣṭhate tripuraṃ pīḍya dehaṃ vyādhirivocchritaḥ //
MPur, 135, 36.2 cakruste dehaniryāsaṃ svarṇadhātumivācalāḥ //
MPur, 136, 19.2 yudhyāmo 'rīn viniṣpīḍya dayā deheṣu kā hi naḥ //
MPur, 136, 45.1 te cāpi bhāsvarairdehaiḥ svargaloka ivāmarāḥ /
MPur, 136, 56.1 dhātukṣaye deha iva grīṣme cālpamivodakam /
MPur, 138, 7.1 ākrośe'pi samaprakhye teṣāṃ dehanikṛntanam /
MPur, 138, 21.2 yathaiva chindanti parasparaṃ tu tathaiva krandanti vibhinnadehāḥ //
MPur, 141, 63.1 karmasveteṣu ye saktā vartanty ā dehapātanāt /
MPur, 141, 67.1 bhinne dehe durāpannāḥ pretabhūtā yamakṣaye /
MPur, 148, 12.1 tataḥ svadehādutkṛtya karṣaṃ karṣaṃ dine dine /
MPur, 150, 212.1 śaradambaranīlābjakāntadehachavirvibhuḥ /
MPur, 154, 71.2 yāvacca na satī dehasaṃkrāntaguṇasaṃcayā //
MPur, 154, 182.2 naśyate deha evātra nātmano nāśa ucyate //
MPur, 154, 324.1 dehāntarārthamārambhamāśrayanti hitapradam /
MPur, 154, 338.1 utānyadehasaṃprāptyā sukhaṃ te manasepsitam /
MPur, 154, 356.2 kṛtvānyaṃ deham anyā dṛk tādṛk kṛtvā punarhariḥ //
MPur, 154, 362.2 na hyasya jīvitaṃ dīrghaṃ dṛṣṭaṃ dehe tu kutracit //
MPur, 154, 567.0 putralubdho janastatra ko mohamāyāti na svalpacetā jaḍo māṃsaviṇmūtrasaṃghātadehaḥ //
MPur, 157, 12.2 evaṃ bhava tvaṃ bhūyaśca bhartṛdehārdhadhāriṇī //
MPur, 157, 15.2 niśe bhūdharajādehasamparkāt tvaṃ mamājñayā //
MPur, 168, 1.3 chādayitvātmano dehaṃ yādasāṃ kulasaṃbhavam //
Nāradasmṛti
NāSmṛ, 2, 19, 44.2 cakṣur nāsā ca karṇau ca dhanaṃ dehas tathaiva ca //
Nāṭyaśāstra
NāṭŚ, 1, 70.2 jarjarīkṛtadehāṃstānakarojjarjareṇa saḥ //
NāṭŚ, 4, 66.1 dehaḥ svābhāviko yatra bhavetsamanakhaṃ tu tat /
NāṭŚ, 4, 151.2 ākṣiptahastamākṣiptadehamākṣiptapādakam //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 255.3 annapānakṛtāścaiva saṃkarā dehamāśritāḥ /
PABh zu PāśupSūtra, 2, 14, 2.0 taduta yasya sāṃnidhyād ayaṃ brāhmaṇaḥ paridṛṣṭārtho'pi bhūtvā duṣṭāśvatararathasthānīyair dehendriyādibhir apanīyate apahriyate tad amāhātmyam //
PABh zu PāśupSūtra, 2, 14, 4.2 hriyate buddhirmano'pi narasya dehendriyaiḥ /
PABh zu PāśupSūtra, 3, 14, 4.3 dehotpattirvarṇahīne kule vā pratyādeśaḥ karmaṇāṃ duṣkṛtānām //
PABh zu PāśupSūtra, 5, 39, 31.0 yadāyaṃ puruṣo jāyamānaḥ purīṣapaṅkamagnavadano mūtradhārābhir abhiṣicyamāno dehe saṃvṛtadvārake yoniniḥsaraṇasaṃkaṭe 'tyarthaṃ pīḍyamāno 'sthimarmabandhanaiḥ praghṛṣyamāṇo vikrośan ninadaṃś ca jāyate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 7.2, 91.1 tasya dehāntakāle vai dadyādīśaḥ parāṃ gatim /
GaṇaKārṬīkā zu GaṇaKār, 7.2, 93.2 jñātvaivaṃ yogamāhātmyaṃ dehādeḥ sthityaniścayam //
Saṃvitsiddhi
SaṃSi, 1, 109.2 avidyākṛtadehātmapratyayādhīnatā na te /
Suśrutasaṃhitā
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Su, Sū., 5, 30.1 etā dehe viśeṣeṇa tava nityā hi devatāḥ /
Su, Sū., 6, 11.1 tatra varṣāsvoṣadhayastaruṇyo 'lpavīryā āpaścāprasannāḥ kṣitimalaprāyāḥ tā upayujyamānā nabhasi meghāvatate jalapraklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātaviṣṭambhitāgnīnāṃ vidahyante vidāhāt pittasaṃcayamāpādayanti sa saṃcayaḥ śaradi praviralameghe viyaty upaśuṣyati paṅke 'rkakiraṇapravilāyitaḥ paittikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Sū., 7, 16.1 etāni dehe sarvasmin dehasyāvayave tathā /
Su, Sū., 14, 44.1 dehasya rudhiraṃ mūlaṃ rudhireṇaiva dhāryate /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 5.1 rasastuṣṭiṃ prīṇanaṃ raktapuṣṭiṃ ca karoti raktaṃ varṇaprasādaṃ māṃsapuṣṭiṃ jīvayati ca māṃsaṃ śarīrapuṣṭiṃ medasaś ca medaḥ snehasvedau dṛḍhatvaṃ puṣṭimasthnāṃ ca asthīni dehadhāraṇaṃ majjñaḥ puṣṭiṃ ca majjā prītiṃ snehaṃ balaṃ śukrapuṣṭiṃ pūraṇamasthnāṃ ca karoti śukraṃ dhairyaṃ cyavanaṃ prītiṃ dehabalaṃ harṣaṃ bījārthaṃ ca /
Su, Sū., 15, 22.1 dehaḥ sāvayavastena vyāpto bhavati dehinām /
Su, Sū., 20, 9.1 rogaṃ sātmyaṃ ca deśaṃ ca kālaṃ dehaṃ ca buddhimān /
Su, Sū., 21, 3.1 vātapittaśleṣmāṇa eva dehasambhavahetavaḥ /
Su, Sū., 21, 4.2 narte dehaḥ kaphādasti na pittānna ca mārutāt /
Su, Sū., 21, 4.3 śoṇitād api vā nityaṃ deha etaistu dhāryate //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Sū., 26, 11.1 mahāntyalpāni vā śuddhadehānāmanulomasaṃniviṣṭāni rohanti viśeṣataḥ kaṇṭhasrotaḥsirātvakpeśyasthivivareṣu doṣaprakopavyāyāmābhighātājīrṇebhyaḥ pracalitāni punarbādhante //
Su, Sū., 29, 4.1 deśo vaidyasya vāgdehamanasāṃ ca viceṣṭitam /
Su, Sū., 35, 3.1 āturam upakramamāṇena bhiṣajāyurādāveva parīkṣitavyaṃ satyāyuṣi vyādhyṛtvagnivayodehabalasattvasātmyaprakṛtibheṣajadeśān parīkṣeta //
Su, Sū., 35, 14.1 dehaḥ svair aṅgulair eṣa yathāvadanukīrtitaḥ /
Su, Sū., 35, 33.1 dehaḥ sthūlaḥ kṛśo madhya iti prāgupadiṣṭaḥ //
Su, Sū., 35, 47.1 kevalaḥ samadehāgneḥ sukhasādhyatamo gadaḥ /
Su, Sū., 40, 16.2 anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ //
Su, Sū., 45, 103.2 vṛddhiṃ karoti dehāgnyor laghupākaṃ viṣāpaham //
Su, Sū., 46, 132.1 sarvasya prāṇino dehe madhyo gururudāhṛtaḥ /
Su, Sū., 46, 465.1 sukhamuccaiḥ samāsīnaḥ samadeho 'nnatatparaḥ /
Su, Sū., 46, 523.1 vyavāyī cākhilaṃ dehaṃ vyāpya pākāya kalpate /
Su, Sū., 46, 526.1 pañcabhūtātmake dehe hyāhāraḥ pāñcabhautikaḥ /
Su, Nid., 1, 9.2 dehe vicaratastasya lakṣaṇāni nibodha me //
Su, Nid., 1, 17.2 kṛtsnadehacaro vyāno rasasaṃvahanodyataḥ //
Su, Nid., 1, 18.2 kruddhaś ca kurute rogān prāyaśaḥ sarvadehagān //
Su, Nid., 1, 21.1 yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam /
Su, Nid., 1, 30.2 vyāpnuyādvākhilaṃ dehaṃ vāyuḥ sarvagato nṛṇām //
Su, Nid., 1, 48.2 ākhorviṣam iva kruddhaṃ taddehamanusarpati //
Su, Nid., 1, 51.1 tadākṣipatyāśu muhurmuhurdehaṃ muhuścaraḥ /
Su, Nid., 1, 60.1 adhogamāḥ satiryaggā dhamanīrūrdhvadehagāḥ /
Su, Nid., 10, 18.2 kṛtsnadehāt stanau prāptaḥ stanyamityabhidhīyate //
Su, Nid., 10, 19.2 sarvadehāśritatvāc ca śukralakṣaṇam ucyate //
Su, Nid., 11, 27.1 pralambate 'lābuvadalpamūlo dehānurūpakṣayavṛddhiyuktaḥ /
Su, Nid., 13, 19.2 kvacit sarvatra vā dehe smṛtā visphoṭakā iti //
Su, Nid., 13, 62.2 rūkṣadurbaladehasya taṃ gudabhraṃśamādiśet //
Su, Śār., 2, 57.1 bhāvitāḥ pūrvadeheṣu satataṃ śāstrabuddhayaḥ /
Su, Śār., 2, 58.2 abhyastāḥ pūrvadehe ye tāneva bhajate guṇān //
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 23.1 kṛtsnadehāśritaṃ śukraṃ prasannamanasastathā /
Su, Śār., 4, 36.1 pūrvadehānubhūtāṃstu bhūtātmā svapataḥ prabhuḥ /
Su, Śār., 4, 51.1 yo 'nāyāsaḥ śramo dehe pravṛddhaḥ śvāsavarjitaḥ /
Su, Śār., 4, 58.3 tadādhamati vātastu dehastenāsya vardhate //
Su, Śār., 5, 21.3 asthisāraistathā dehā dhriyante dehināṃ dhruvam //
Su, Śār., 5, 36.2 sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām //
Su, Śār., 5, 46.1 tvakparyantasya dehasya yo 'yamaṅgaviniścayaḥ /
Su, Śār., 5, 49.0 tasmāt samastagātram aviṣopahatam adīrghavyādhipīḍitam avarṣaśatikaṃ niḥsṛṣṭāntrapurīṣaṃ puruṣam āvahantyām āpagāyāṃ nibaddhaṃ pañjarasthaṃ muñjavalkalakuśaśaṇādīnām anyatamenāveṣṭitāṅgapratyaṅgamaprakāśe deśe kothayet samyakprakuthitaṃ coddhṛtya tato dehaṃ saptarātrād uśīravālaveṇuvalkalakūrcānām anyatamena śanaiḥ śanair avagharṣayaṃstvagādīn sarvāneva bāhyābhyantarānaṅgapratyaṅgaviśeṣān yathoktān lakṣayeccakṣuṣā //
Su, Śār., 5, 50.2 na śakyaścakṣuṣā draṣṭuṃ dehe sūkṣmatamo vibhuḥ /
Su, Śār., 6, 18.3 snāyvasthimāṃsāni tathaiva sandhīn saṃtarpya dehaṃ pratipālayanti //
Su, Śār., 7, 23.2 vyāpnuvantyabhito dehaṃ nābhitaḥ prasṛtāḥ sirāḥ /
Su, Śār., 8, 8.6 udarorasoḥ prasāritoraskasyonnāmitaśiraskasya visphūrjitadehasya /
Su, Śār., 8, 8.7 bāhubhyāmavalambamānadehasya pārśvayoḥ /
Su, Śār., 9, 13.2 mūlāt khādantaraṃ dehe prasṛtaṃ tvabhivāhi yat /
Su, Śār., 10, 32.3 doṣā dehe prakupyanti tataḥ stanyaṃ praduṣyati //
Su, Cik., 2, 77.2 viśliṣṭadehaṃ patitaṃ mathitaṃ hatam eva ca //
Su, Cik., 5, 4.2 tattu pūrvaṃ hastapādayor avasthānaṃ kṛtvā paścāddehaṃ vyāpnoti /
Su, Cik., 9, 42.1 durvānto vā durvirikto 'pi vā syāt kuṣṭhī doṣair uddhatair vyāptadehaḥ /
Su, Cik., 9, 46.1 tadvattārkṣyaṃ māsamātraṃ ca peyaṃ tenājasraṃ dehamālepayecca /
Su, Cik., 11, 8.1 tataḥ śuddhadehamāmalakarasena haridrāṃ madhusaṃyuktāṃ pāyayet triphalāviśālādevadārumustakaṣāyaṃ vā śālakampillakamuṣkakakalkamakṣamātraṃ vā madhumadhuramāmalakarasena haridrāyutaṃ kuṭajakapittharohītakabibhītakasaptaparṇapuṣpakalkaṃ vā nimbāragvadhasaptaparṇamūrvākuṭajasomavṛkṣapalāśānāṃ vā tvakpatramūlaphalapuṣpakaṣāyāṇi ete pañca yogāḥ sarvamehānāmapahantāro vyākhyātāḥ //
Su, Cik., 12, 7.1 na caitān kathaṃcid api svedayet medobahutvādeteṣāṃ viśīryate dehaḥ svedena //
Su, Cik., 14, 13.1 plīhodariṇaḥ snigdhasvinnasya dadhnā bhuktavato vāmabāhau kūrparābhyantarataḥ sirāṃ vidhyet vimardayecca pāṇinā plīhānaṃ rudhirasyandanārthaṃ tataḥ saṃśuddhadehaṃ samudraśuktikākṣāraṃ payasā pāyayeta hiṅgusauvarcike vā kṣīreṇa srutena palāśakṣāreṇa vā yavakṣāraṃ kiṃśukakṣārodakena vā bahuśaḥ srutena yavakṣāraṃ pārijātakekṣurakāpāmārgakṣāraṃ vā tailasaṃsṛṣṭaṃ śobhāñjanakayūṣaṃ pippalīsaindhavacitrakayuktaṃ pūtikarañjakṣāraṃ vāmlasrutaṃ viḍlavaṇapippalīpragāḍham //
Su, Cik., 19, 53.1 samāpyāyitadehaṃ ca bastibhiḥ samupācaret /
Su, Cik., 23, 7.1 kṛtsnaṃ dehamanuprāptāḥ kuryuḥ sarvasaraṃ tathā /
Su, Cik., 24, 38.2 tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ //
Su, Cik., 24, 68.2 āhāraḥ prīṇanaḥ sadyo balakṛd dehadhārakaḥ //
Su, Cik., 24, 70.2 nidrākaro dehasukhaścakṣuṣyaḥ śramasuptinut //
Su, Cik., 24, 80.1 yattu caṅkramaṇaṃ nātidehapīḍākaraṃ bhavet /
Su, Cik., 26, 39.2 sevyā viśuddhopacitadehaiḥ kālādyapekṣayā //
Su, Cik., 29, 12.7 tadahaś ca kṣīreṇa sukhoṣṇena pariṣicya tilamadhukacandanānuliptadehaṃ payaḥ pāyayet /
Su, Cik., 31, 57.1 sneho hito durbalavahnidehasaṃdhukṣaṇe vyādhinipīḍitasya /
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 16.3 sarvasminneva dehe tu dehasyāvayave tathā //
Su, Cik., 32, 20.1 nānabhyakte nāpi cāsnigdhadehe svedo yojyaḥ svedavidbhiḥ kathaṃcit /
Su, Cik., 32, 25.3 svedādeṣāṃ yānti dehā vināśaṃ no sādhyatvaṃ yānti caiṣāṃ vikārāḥ //
Su, Cik., 33, 9.2 laghau ca dehe kaphasaṃsrave ca sthite suvāntaṃ puruṣaṃ vyavasyet //
Su, Cik., 33, 11.2 tato 'parāhṇe śuciśuddhadehamuṣṇābhir adbhiḥ pariṣiktagātram /
Su, Cik., 33, 46.2 dāru śuṣkam ivānāme dehastasya viśīryate //
Su, Cik., 34, 10.5 anupravṛtte cālpadoṣe jīrṇauṣadhaṃ bahudoṣam ahaḥśeṣaṃ daśarātrādūrdhvam upasaṃskṛtadehaṃ snehasvedābhyāṃ bhūyaḥ śodhayet /
Su, Cik., 35, 20.2 tasmād viśuddhadehasya snehabastirvidhīyate //
Su, Cik., 35, 25.1 pakvāśayādbastivīryaṃ khair dehamanusarpati /
Su, Cik., 35, 32.2 tatra netraṃ vicalitaṃ vivartitaṃ pārśvāvapīḍitam atyutkṣiptam avasannaṃ tiryakprakṣiptamiti ṣaṭ praṇidhānadoṣāḥ atisthūlaṃ karkaśam avanatam aṇubhinnaṃ saṃnikṛṣṭaviprakṛṣṭakarṇikaṃ sūkṣmāticchidram atidīrgham atihrasvam asrimadityekādaśa netradoṣāḥ bahalatā alpatā sachidratā prastīrṇatā durbaddhateti pañca bastidoṣāḥ atipīḍitatā śithilapīḍitatā bhūyo bhūyo 'vapīḍanaṃ kālātikrama iti catvāraḥ pīḍanadoṣāḥ āmatā hīnatā atimātratā atiśītatā atyuṣṇatā atitīkṣṇatā atimṛdutā atisnigdhatā atirūkṣatā atisāndratā atidravatā ityekādaśa dravyadoṣāḥ avākśīrṣocchīrṣanyubjottānasaṃkucitadehasthitadakṣiṇapārśvaśāyinaḥ pradānamiti sapta śayyādoṣāḥ evametāścatuścatvāriṃśadvyāpado vaidyanimittāḥ /
Su, Cik., 36, 26.2 dehe saṃkucite dattaḥ sakthnor apyubhayostathā //
Su, Cik., 37, 6.2 snehavīryaṃ tathā datte dehaṃ cānuvisarpati //
Su, Cik., 37, 48.2 sphuṭasrotomukhe dehe snehaujaḥ parisarpati //
Su, Cik., 38, 3.1 athānuvāsitamāsthāpayet svabhyaktasvinnaśarīram utsṛṣṭabahirvegamavāte śucau veśmani madhyāhne pratatāyāṃ śayyāyām adhaḥsuparigrahāyāṃ śroṇipradeśaprativyūḍhāyām anupadhānāyāṃ vāmapārśvaśāyinam ākuñcitadakṣiṇasakthim itaraprasāritasakthiṃ sumanasaṃ jīrṇānnaṃ vāgyataṃ suniṣaṇṇadehaṃ viditvā tato vāmapādasyopari netraṃ kṛtvetarapādāṅguṣṭhāṅgulibhyāṃ karṇikām upari niṣpīḍya savyapāṇikaniṣṭhikānāmikābhyāṃ bastermukhārdhaṃ saṃkocya madhyamāpradeśinyaṅguṣṭhair ardhaṃ tu vivṛtāsyaṃ kṛtvā bastāvauṣadhaṃ prakṣipya dakṣiṇahastāṅguṣṭhena pradeśinīmadhyamābhyāṃ cānusiktam anāyatam abudbudam asaṃkucitam avātam auṣadhāsannam upasaṃgṛhya punarupari taditareṇa gṛhītvā dakṣiṇenāvasiñcet tataḥ sūtreṇaivauṣadhānte dvistrirvāveṣṭya badhnīyāt atha dakṣiṇenottānena pāṇinā bastiṃ gṛhītvā vāmahastamadhyamāṅgulipradeśinībhyāṃ netram upasaṃgṛhyāṅguṣṭhena netradvāraṃ pidhāya ghṛtābhyaktāgranetraṃ ghṛtāktamupādāya prayacchedanupṛṣṭhavaṃśaṃ samam unmukham ākarṇikaṃ netraṃ praṇidhatsveti brūyāt //
Su, Cik., 40, 63.1 tāvacca dhārayitavyo 'nanyamanasonnatadehena yāvaddoṣaparipūrṇakapolatvaṃ nāsāsrotonayanapariplāvaśca bhavati tadā vimoktavyaḥ punaścānyo grahītavya iti //
Su, Ka., 2, 25.2 yat sthāvaraṃ jaṅgamakṛtrimaṃ vā dehādaśeṣaṃ yadanirgataṃ tat /
Su, Ka., 3, 5.1 tatra dṛṣṭiniḥśvāsaviṣā divyāḥ sarpāḥ bhaumāstu daṃṣṭrāviṣāḥ mārjāraśvavānaramakaramaṇḍūkapākamatsyagodhāśambūkapracalākagṛhagodhikācatuṣpādakīṭās tathānye daṃṣṭrānakhaviṣāḥ cipiṭapicciṭakakaṣāyavāsikasarṣapakatoṭakavarcaḥkīṭakauṇḍinyakāḥ śakṛnmūtraviṣāḥ mūṣikāḥ śukraviṣāḥ lūtā lālāmūtrapurīṣamukhasaṃdaṃśanakhaśukrārtavaviṣāḥ vṛścikaviśvambharavaraṭīrājīvamatsyocciṭiṅgāḥ samudravṛścikāścālaviṣāḥ citraśiraḥsarāvakurdiśatadārukārimedakasārikāmukhā mukhasaṃdaṃśaviśardhitamūtrapurīṣaviṣāḥ makṣikākaṇabhajalāyukā mukhasaṃdaṃśaviṣāḥ viṣahatāsthi sarpakaṇṭakavaraṭīmatsyāsthi cetyasthiviṣāṇi śakulīmatsyaraktarājivaraṭīmatsyāśca pittaviṣāḥ sūkṣmatuṇḍocciṭiṅgavaraṭīśatapadīśūkavalabhikāśṛṅgibhramarāḥ śūkatuṇḍaviṣāḥ kīṭasarpadehā gatāsavaḥ śavaviṣāḥ śeṣāstvanuktā mukhasaṃdaṃśaviṣeṣveva gaṇayitavyāḥ //
Su, Ka., 3, 33.1 vyāpya sāvayavaṃ dehaṃ digdhaviddhāhidaṣṭayoḥ /
Su, Ka., 5, 4.2 na gacchati viṣaṃ dehamariṣṭābhir nivāritam //
Su, Ka., 5, 52.1 viṣe hṛtaguṇe dehādyadā doṣaḥ prakupyati /
Su, Ka., 8, 65.2 janmaiteṣāṃ sarpakothāt pradiṣṭaṃ dehebhyo vā ghātitānāṃ viṣeṇa //
Su, Utt., 18, 5.1 saṃśuddhadehaśiraso jīrṇānnasya śubhe dine /
Su, Utt., 18, 49.2 śuddhadehasya sāyāhne yathāvyādhyaśitasya tu //
Su, Utt., 27, 7.1 aiśvaryasthāste na śakyā viśanto dehaṃ draṣṭuṃ mānuṣair viśvarūpāḥ /
Su, Utt., 27, 7.2 āptaṃ vākyaṃ tatsamīkṣyābhidhāsye liṅgānyeṣāṃ yāni dehe bhavanti //
Su, Utt., 27, 11.1 raktāsyo haritamalo 'tipāṇḍudehaḥ śyāvo vā jvaramukhapākavedanātaḥ /
Su, Utt., 37, 10.2 gṛhṇātītyalpavijñānā bruvate dehacintakāḥ //
Su, Utt., 39, 16.1 vyāpya dehamaśeṣeṇa jvaramāpādayanti hi /
Su, Utt., 39, 63.2 sa cāpi viṣamo dehaṃ na kadācidvimuñcati //
Su, Utt., 39, 81.1 pūrayitvākhilaṃ dehaṃ jvaramāpādayedbhṛśam /
Su, Utt., 39, 90.1 kṛtakṛtyo vrajecchāntiṃ dehaṃ hatvā tathā jvaraḥ /
Su, Utt., 39, 96.1 tasmin vyapagate dehājjanmeha punarucyate /
Su, Utt., 39, 115.1 mṛdau jvare laghau dehe pracaleṣu maleṣu ca /
Su, Utt., 39, 124.2 pakvo hyanirhṛto doṣo dehe tiṣṭhan mahātyayam //
Su, Utt., 39, 161.2 pratyāpanno daheddehaṃ śuṣkaṃ vṛkṣamivānalaḥ //
Su, Utt., 39, 275.2 śāyayet kṣāmadehaṃ ca kālāguruvibhūṣitam //
Su, Utt., 40, 10.2 durgandhyuṣṇaṃ vegavanmāṃsatoyaprakhyaṃ bhinnaṃ svinnadeho 'titīkṣṇam //
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 41, 17.2 pāṇḍudeho yathāpūrvaṃ kṣīyante cāsya dhātavaḥ //
Su, Utt., 47, 67.1 kṛtsnadehānugaṃ raktamudriktaṃ dahati hyati /
Su, Utt., 47, 71.1 sabāhyābhyantaraṃ dehaṃ dahedvai mandacetasaḥ /
Su, Utt., 50, 14.2 dehamāyamya vegena ghoṣayatyatitṛṣyataḥ /
Su, Utt., 52, 10.1 pralipyamānena mukhena sīdan śirorujārtaḥ kaphapūrṇadehaḥ /
Su, Utt., 56, 13.1 viśuddhadehasya hi sadya eva mūrcchātisārādirupaiti śāntim /
Su, Utt., 58, 17.1 rūkṣasya klāntadehasya bastisthau pittamārutau /
Su, Utt., 58, 50.2 tataḥ saṃśuddhadehānāṃ hitāścottarabastayaḥ //
Su, Utt., 58, 56.1 etat sarpiḥ prayuñjānaḥ śuddhadeho naraḥ sadā /
Su, Utt., 60, 19.2 svamaṇiṃ bhāskarasyosrā yathā dehaṃ ca dehadhṛk /
Su, Utt., 64, 59.1 vātikān rūkṣadehāṃśca vyavāyopahatāṃstathā /
Su, Utt., 64, 60.2 kaphābhipannadehāṃśca rūkṣairannairupācaret //
Su, Utt., 64, 61.1 śuṣkadehān pipāsārtān durbalān api ca dravaiḥ /
Su, Utt., 64, 84.1 visṛṣṭe viṇmūtre viśadakaraṇe dehe ca sulaghau /
Su, Utt., 66, 7.1 dehaṃ saṃdhārayantyete hyavyāpannā rasair hitaiḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 43.2, 1.17 kāryaṃ dehas tadāśrayāḥ kalalādyā ye mātṛjā ityuktāḥ /
SKBh zu SāṃKār, 52.2, 1.1 bhāvaiḥ pratyayasargair vinā liṅgaṃ na tanmātrasargo na pūrvapūrvasaṃskārādṛṣṭakāritatvād uttarottaradehalambhasya /
SKBh zu SāṃKār, 52.2, 1.2 liṅgena tanmātrasargeṇa ca vinā bhāvanirvṛttirna sthūlasūkṣmadehasādhyatvād dharmādeḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
Tattvavaiśāradī
Tattvavaiśāradī zu YS, 4, 1.1, 6.1 vyācaṣṭe dehāntariteti //
Tattvavaiśāradī zu YS, 4, 1.1, 7.1 svargopabhogabhāgīyāt karmaṇo manuṣyajātīyācaritāt kutaścin nimittāl labdhaparipākāt kvacid devanikāye jātamātrasyaiva divyadehāntaritā siddhiraṇimādyā bhavatīti //
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 1, 4, 4.0 bhaumādidehā bhūmyādilokeṣu //
VaiSūVṛ zu VaiśSū, 3, 2, 4, 2.0 tiryakpavanasya vāyor dehasthitasya yat prāṇāpānakarma tatprayatnakāryam śarīraparigṛhītavāyuviṣayatve sati vikṛtatvāt bhastrāparigṛhītavāyukarmavat //
VaiSūVṛ zu VaiśSū, 5, 2, 15.1, 1.0 yathātmasaṃyogaprayatnābhyāṃ haste karma tathātmamanaḥsaṃyogāt prayatnācca manasaḥ karma etat sadehasya karma tatra jāgrata icchādveṣapūrvakāt prayatnāt prabodhakāle tu jīvanapūrvakāt //
Viṣṇupurāṇa
ViPur, 1, 4, 46.2 vitatatvāt tu dehasya na mahī yāti saṃplavam //
ViPur, 1, 5, 33.1 sisṛkṣur anyadehasthaḥ prītim āpa tataḥ surāḥ /
ViPur, 1, 9, 142.1 devatve devadeheyaṃ manuṣyatve ca mānuṣī /
ViPur, 1, 9, 142.2 viṣṇor dehānurūpāṃ vai karoty eṣātmanas tanum //
ViPur, 1, 13, 16.3 rājyadehopakārāya prajānāṃ ca hitaṃ param //
ViPur, 1, 14, 31.1 pañcadhāvasthito dehe yaś ceṣṭāṃ kurute 'niśam /
ViPur, 1, 15, 48.1 ṛṣiṇā yas tadā garbhas tasyā dehe samāhitaḥ /
ViPur, 1, 15, 148.1 śailair ākrāntadeho 'pi yaḥ smaran puruṣottamam /
ViPur, 1, 15, 150.1 yasya saṃśoṣako vāyur dehe daityendrayojitaḥ /
ViPur, 1, 16, 4.1 śailair ākrāntadeho 'pi na mamāra ca yaḥ purā /
ViPur, 1, 17, 63.2 dehe cet prītimān mūḍho bhavitā narake 'pi saḥ //
ViPur, 1, 17, 71.1 mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ /
ViPur, 1, 17, 71.2 jarāyauvanajanmādyā dharmā dehasya nātmanaḥ //
ViPur, 1, 17, 76.2 bālyayauvanavṛddhādyair dehabhāvair asaṃyutaḥ //
ViPur, 1, 19, 20.2 bālasya rakṣatā deham ekaikaśyena sūditam //
ViPur, 1, 19, 22.2 śīto 'tirūkṣaḥ śoṣāya taddehasyātiduḥsahaḥ //
ViPur, 2, 3, 26.1 jānīma naitat kva vayaṃ vilīne svargaprade karmaṇi dehabandham /
ViPur, 2, 13, 36.1 tatra cotsṛṣṭadeho 'sau jajñe jātismaro dvijaḥ /
ViPur, 2, 13, 64.1 śibikāyāṃ sthitaṃ cedaṃ dehaṃ tvadupalakṣitam /
ViPur, 2, 13, 77.1 sukhaduḥkhopabhogau tu tau dehādyupapādakau /
ViPur, 2, 13, 77.2 dharmādharmodbhavau bhoktuṃ janturdehādim ṛcchati //
ViPur, 2, 13, 87.1 yadā samastadeheṣu pumāneko vyavasthitaḥ /
ViPur, 2, 13, 93.2 deheṣu lokasaṃjñeyaṃ vijñeyā karmahetuṣu //
ViPur, 2, 14, 31.1 tasyātmaparadeheṣu sato 'pyekamayaṃ hi yat /
ViPur, 2, 15, 21.1 kṣuttṛṣṇe dehadharmākhye na mamaite yato dvija /
ViPur, 2, 15, 29.2 pārthivo 'yaṃ tathā dehaḥ pārthivaiḥ paramāṇubhiḥ //
ViPur, 3, 11, 94.2 sukhaṃ ca me tatpariṇāmasaṃbhavaṃ yacchantvarogo mama cāstu dehe //
ViPur, 3, 11, 95.1 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ /
ViPur, 3, 13, 8.1 pretadehaṃ śubhaiḥ snānaiḥ snāpitaṃ sragvibhūṣitam /
ViPur, 3, 15, 32.2 mama tṛptiṃ prayāntvadya vipradeheṣu saṃsthitāḥ //
ViPur, 3, 17, 33.1 yannaḥ śarīreṣu yadanyadeheṣvaśeṣavastuṣvajamavyayaṃ yat /
ViPur, 4, 2, 47.2 iti ṛṣivacanam ākarṇya sa rājā jarājarjaritadeham tam ṛṣim ālokya pratyākhyānakātarastasmācca bhagavataḥ śāpato bibhyatkiṃcidadhomukhaś ciraṃ dadhyau //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 10.1 yasmānmām asaṃbhāṣyājñānata eva śayānasya śāpotsargam asau duṣṭaguruścakāra tasmāt tasyāpi dehaḥ patiṣyatīti śāpaṃ dattvā deham atyajat //
ViPur, 4, 5, 12.1 urvaśīdarśanād udbhūtabījaprapātayos tayoḥ sakāśād vasiṣṭho deham aparaṃ lebhe //
ViPur, 5, 1, 39.1 ātmātmadehaguṇavadvicārācāri yadvacaḥ /
ViPur, 5, 7, 43.3 āsphoṭya mocayāmāsa svadehaṃ bhogabandhanāt //
ViPur, 5, 7, 58.2 ityukte tābhirāśvasya klāntadeho 'pi pannagaḥ /
ViPur, 5, 8, 12.2 daityagardabhadehaiśca maitreya śuśubhe 'dhikam //
ViPur, 5, 10, 7.2 candraścaramadehātmā yogī sādhukule yathā //
ViPur, 5, 16, 11.1 kṛṣṇasya vavṛdhe bāhuḥ keśidehagato dvija /
ViPur, 5, 17, 11.2 kartuṃ manuṣyatāṃ prāptaḥ svecchādehadhṛgavyayaḥ //
ViPur, 5, 18, 25.2 udvahiṣyanti paśyantaḥ svadehaṃ pulakāñcitam //
ViPur, 5, 20, 76.2 cakarṣa dehaṃ kaṃsasya raṅgamadhye mahābalaḥ //
ViPur, 5, 20, 77.2 kṛtā kaṃsasya dehena vegeneva mahāmbhasaḥ //
ViPur, 5, 23, 22.2 dehajenāgninā sadyaḥ sa tu bhasmībhaviṣyati //
ViPur, 5, 30, 13.2 dehabhedā bhavānsarve ye kecitpudgalāśrayāḥ //
ViPur, 5, 30, 57.2 cakāra khaṇḍaśaścañcvā bālapannagadehavat //
ViPur, 5, 31, 12.1 tatas te yādavāḥ sarve dehabandhānamānuṣān /
ViPur, 5, 33, 16.2 vaiṣṇavena jvareṇāśu kṛṣṇadehānnirākṛtaḥ //
ViPur, 5, 37, 5.3 kathaṃ ca mānuṣaṃ dehamutsasarja janārdanaḥ //
ViPur, 5, 37, 24.1 manuṣyadehamutsṛjya saṃkarṣaṇasahāyavān /
ViPur, 5, 37, 70.2 tatyāja mānuṣaṃ dehamatītya trividhāṃ gatim //
ViPur, 5, 38, 2.2 upaguhya harerdehaṃ viviśustā hutāśanam //
ViPur, 5, 38, 3.1 revatī caiva rāmasya dehamāśliṣya sattama /
ViPur, 6, 1, 28.1 lolupā hrasvadehāś ca bahvannādanatatparāḥ /
ViPur, 6, 1, 30.1 svapoṣaṇaparāḥ kṣudrā dehasaṃskāravarjitāḥ /
ViPur, 6, 5, 4.2 bhidyate dehajas tāpo mānasaṃ śrotum arhasi //
ViPur, 6, 5, 27.1 jarājarjaradehaś ca śithilāvayavaḥ pumān /
ViPur, 6, 5, 42.2 tataś ca yātanādehaṃ kleśena pratipadyate //
ViPur, 6, 5, 84.2 icchāgṛhītābhimatorudehaḥ saṃsādhitāśeṣajagaddhito 'sau //
ViPur, 6, 7, 12.1 pañcabhūtātmake dehe dehī mohatamovṛtaḥ /
ViPur, 6, 7, 15.1 itthaṃ ca putrapautreṣu taddehotpāditeṣu kaḥ /
ViPur, 6, 7, 16.1 sarvaṃ dehopabhogāya kurute karma mānavaḥ /
ViPur, 6, 7, 16.2 dehaś cānyo yadā puṃsas tadā bandhāya tatparam //
ViPur, 6, 7, 17.2 pārthivo 'yaṃ tathā deho mṛdambholepanasthitiḥ //
Viṣṇusmṛti
ViSmṛ, 20, 49.1 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā /
ViSmṛ, 20, 49.2 tathā dehāntaraprāptir dhīras tatra na muhyati //
ViSmṛ, 20, 50.2 gṛhṇātyevaṃ navaṃ dehī dehaṃ karmanibandhanam //
ViSmṛ, 23, 51.2 yānyadhastānyamedhyāni dehāccaiva malāś cyutāḥ //
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
ViSmṛ, 99, 14.2 dehe kumāryāśca tathā surāṇāṃ tapasvināṃ yajñahutāṃ ca dehe //
Yogasūtrabhāṣya
YSBhā zu YS, 2, 4.1, 5.1 prasaṃkhyānavato dagdhakleśabījasya saṃmukhībhūte 'py ālambane nāsau punar asti dagdhabījasya kutaḥ praroha iti ataḥ kṣīṇakleśaḥ kuśalaścaramadeha ity ucyate //
YSBhā zu YS, 2, 45.1, 1.1 īśvarārpitasarvabhāvasya samādhisiddhir yayā sarvam īpsitam avitathaṃ jānāti deśāntare dehāntare kālāntare ca //
YSBhā zu YS, 4, 1.1, 1.1 dehāntaritā janmanā siddhiḥ //
YSBhā zu YS, 4, 7.1, 7.1 aśuklākṛṣṇā saṃnyāsināṃ kṣīṇakleśānāṃ caramadehānām iti //
Yājñavalkyasmṛti
YāSmṛ, 1, 50.1 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
YāSmṛ, 3, 143.1 sarvāśrayāṃ nije dehe dehī vindati vedanām /
YāSmṛ, 3, 176.2 tasmād asti paro dehād ātmā sarvaga īśvaraḥ //
YāSmṛ, 3, 203.2 siddhe yoge tyajan deham amṛtatvāya kalpate //
Śatakatraya
ŚTr, 2, 9.1 kuṅkumapaṅkakalaṅkitadehā gaurapayodharakampitahārā /
ŚTr, 3, 16.1 bhikṣāśataṃ tad api nīrasam ekavāraṃ śayyā ca bhūḥ parijano nijadehamātram /
ŚTr, 3, 18.1 eko rāgiṣu rājate priyatamādehārdhahārī haro nīrāgeṣu jano vimuktalalanāsaṅgo na yasmāt paraḥ /
ŚTr, 3, 39.1 vyāghrīva tiṣṭhati jarā paritarjayantī rogāś ca śatrava iva praharanti deham /
ŚTr, 3, 81.2 jarā dehaṃ mṛtyur harati dayitaṃ jīvitam idaṃ sakhe nānyacchreyo jagati viduṣe 'nyatra tapasaḥ //
Ṛtusaṃhāra
ṚtuS, Prathamaḥ sargaḥ, 27.1 gajagavayamṛgendrā vahnisaṃtaptadehāḥ suhṛda iva sametā dvaṃdvabhāvaṃ vihāya /
ṚtuS, Caturthaḥ sargaḥ, 15.1 anyā prakāmasurataśramakhinnadehā rātriprajāgaravipāṭalanetrapadmā /
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
ṚtuS, Ṣaṣṭhaḥ sargaḥ, 30.2 abhimukhamabhivīkṣya kṣāmadeho 'pi mārge madanaśaranighātair mohameti pravāsī //
Abhidhānacintāmaṇi
AbhCint, 1, 57.1 teṣāṃ ca deho 'dbhutarūpagandho nirāmayaḥ svedamalojjhitaśca /
Amaraughaśāsana
AmarŚās, 1, 45.1 kiṃ bahunā kāmaviṣaharanirañjanānāṃ brahmadaṇḍamūlāṅkure nivāsaḥ ebhir yad amukho mokṣaḥ bhasmībhūtasya dehasya punarāgamanakāryaṃ nāsti //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 16, 18.2, 9.2 mahādehānalabalakṣuttṛṭkleśasahiṣṇubhiḥ //
Aṣṭāvakragīta
Aṣṭāvakragīta, 1, 4.1 yadi dehaṃ pṛthak kṛtya citi viśrāmya tiṣṭhasi /
Aṣṭāvakragīta, 1, 14.1 dehābhimānapāśena ciraṃ baddho 'si putraka /
Aṣṭāvakragīta, 2, 2.1 yathā prakāśayāmy eko deham enaṃ tathā jagat /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 2, 22.1 nāham deho na me deho jīvo nāham ahaṃ hi cit /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 11, 6.1 nāhaṃ deho na me deho bodho 'ham iti niścayī /
Aṣṭāvakragīta, 13, 4.1 karmanaiṣkarmyanirbandhabhāvā dehasthayoginaḥ /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 4.1 na tvaṃ deho na te deho bhoktā kartā na vā bhavān /
Aṣṭāvakragīta, 15, 9.1 guṇaiḥ saṃveṣṭito dehas tiṣṭhaty āyāti yāti ca /
Aṣṭāvakragīta, 15, 10.1 dehas tiṣṭhatu kalpāntaṃ gacchatv adyaiva vā punaḥ /
Aṣṭāvakragīta, 16, 10.1 yasyābhimāno mokṣe 'pi dehe 'pi mamatā tathā /
Aṣṭāvakragīta, 18, 25.1 kṛtaṃ dehena karmedaṃ na mayā śuddharūpiṇā /
Aṣṭāvakragīta, 18, 62.2 dehe vigalitāśasya kva rāgaḥ kva virāgatā //
Aṣṭāvakragīta, 18, 74.2 kva vidyā ca kva vā viśvaṃ kva deho 'haṃ mameti vā //
Aṣṭāvakragīta, 18, 86.1 patatūdetu vā deho nāsya cintā mahātmanaḥ /
Aṣṭāvakragīta, 20, 1.2 kva bhūtāni kva deho vā kvendriyāṇi kva vā manaḥ /
Aṣṭāṅganighaṇṭu
AṣṭNigh, 1, 375.1 medaḥsambhavam asthi syāddehasaṃdhānadhāraṇam /
Bhāgavatapurāṇa
BhāgPur, 1, 8, 48.2 pārakyasyaiva dehasya bahvyo me 'kṣauhiṇīrhatāḥ //
BhāgPur, 1, 15, 49.1 viduro 'pi parityajya prabhāse deham ātmanaḥ /
BhāgPur, 1, 17, 32.1 tvāṃ vartamānaṃ naradevadeheṣvanupravṛtto 'yam adharmapūgaḥ /
BhāgPur, 1, 18, 22.1 yatrānuraktāḥ sahasaiva dhīrā vyapohya dehādiṣu saṅgam ūḍham /
BhāgPur, 2, 1, 4.1 dehāpatyakalatrādiṣvātmasainyeṣvasatsvapi /
BhāgPur, 2, 1, 15.2 chindyādasaṅgaśastreṇa spṛhāṃ dehe 'nu ye ca tam //
BhāgPur, 2, 1, 24.1 viśeṣastasya deho 'yaṃ sthaviṣṭhaśca sthavīyasām /
BhāgPur, 2, 2, 8.1 kecit svadehāntarhṛdayāvakāśe prādeśamātraṃ puruṣaṃ vasantam /
BhāgPur, 2, 7, 4.2 yatpādapaṅkajaparāgapavitradehā yogarddhim āpurubhayīṃ yaduhaihayādyāḥ //
BhāgPur, 2, 7, 49.2 dehe svadhātuvigame 'nuviśīryamāṇe vyomeva tatra puruṣo na viśīryate 'ñjaḥ //
BhāgPur, 2, 8, 7.1 yadadhātumato brahman dehārambho 'sya dhātubhiḥ /
BhāgPur, 3, 1, 44.2 nanv anyathā ko 'rhati dehayogaṃ paro guṇānām uta karmatantram //
BhāgPur, 3, 4, 29.3 saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat //
BhāgPur, 3, 4, 33.2 krīḍayopāttadehasya karmāṇi ślāghitāni ca //
BhāgPur, 3, 4, 34.1 dehanyāsaṃ ca tasyaivaṃ dhīrāṇāṃ dhairyavardhanam /
BhāgPur, 3, 5, 27.2 vijñānātmātmadehasthaṃ viśvaṃ vyañjaṃs tamonudaḥ //
BhāgPur, 3, 5, 43.1 yat sānubandhe 'sati dehagehe mamāham ity ūḍhadurāgrahāṇām /
BhāgPur, 3, 8, 12.2 kālākhyayāsāditakarmatantro lokān apītān dadṛśe svadehe //
BhāgPur, 3, 8, 25.1 āyāmato vistarataḥ svamānadehena lokatrayasaṃgraheṇa /
BhāgPur, 3, 8, 25.2 vicitradivyābharaṇāṃśukānāṃ kṛtaśriyāpāśritaveṣadeham //
BhāgPur, 3, 9, 19.2 reme nirastaviṣayo 'py avaruddhadehas tasmai namo bhagavate puruṣottamāya //
BhāgPur, 3, 9, 42.2 ato mayi ratiṃ kuryād dehādir yatkṛte priyaḥ //
BhāgPur, 3, 12, 27.2 manaso dehataś cedaṃ jajñe viśvakṛto jagat //
BhāgPur, 3, 12, 46.2 sparśas tasyābhavaj jīvaḥ svaro deha udāhṛtaḥ //
BhāgPur, 3, 14, 25.2 bhasmāvaguṇṭhāmalarukmadeho devas tribhiḥ paśyati devaras te //
BhāgPur, 3, 17, 18.1 prajāpatir nāma tayor akārṣīd yaḥ prāk svadehād yamayor ajāyata /
BhāgPur, 3, 20, 47.1 dehena vai bhogavatā śayāno bahucintayā /
BhāgPur, 3, 20, 53.1 tebhyaś caikaikaśaḥ svasya dehasyāṃśam adād ajaḥ /
BhāgPur, 3, 21, 17.2 parasparaṃ tvadguṇavādasīdhupīyūṣaniryāpitadehadharmāḥ //
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 24, 16.2 bhūtānāṃ śevadhiṃ dehaṃ bibhrāṇaṃ kapilaṃ mune //
BhāgPur, 3, 24, 37.2 taṃ pravartayituṃ deham imaṃ viddhi mayā bhṛtam //
BhāgPur, 3, 27, 9.1 sānubandhe ca dehe 'sminn akurvann asadāgraham /
BhāgPur, 3, 28, 33.2 dhyāyet svadehakuhare 'vasitasya viṣṇor bhaktyārdrayārpitamanā na pṛthag didṛkṣet //
BhāgPur, 3, 28, 37.1 dehaṃ ca taṃ na caramaḥ sthitam utthitaṃ vā siddho vipaśyati yato 'dhyagamat svarūpam /
BhāgPur, 3, 28, 38.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 3, 28, 39.2 apy ātmatvenābhimatād dehādeḥ puruṣas tathā //
BhāgPur, 3, 29, 43.2 lokaṃ svadehaṃ tanute mahān saptabhir āvṛtam //
BhāgPur, 3, 30, 3.1 yad adhruvasya dehasya sānubandhasya durmatiḥ /
BhāgPur, 3, 30, 5.1 narakastho 'pi dehaṃ vai na pumāṃs tyaktum icchati /
BhāgPur, 3, 30, 20.1 yātanādeha āvṛtya pāśair baddhvā gale balāt /
BhāgPur, 3, 31, 1.2 karmaṇā daivanetreṇa jantur dehopapattaye /
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 3, 31, 19.1 paśyaty ayaṃ dhiṣaṇayā nanu saptavadhriḥ śārīrake damaśarīry aparaḥ svadehe /
BhāgPur, 3, 33, 28.1 taddehaḥ parataḥ poṣo 'py akṛśaś cādhyasaṃbhavāt /
BhāgPur, 4, 1, 27.2 viśvodbhavasthitilayeṣu vibhajyamānairmāyāguṇair anuyugaṃ vigṛhītadehāḥ /
BhāgPur, 4, 2, 26.2 vittadehendriyārāmā yācakā vicarantv iha //
BhāgPur, 4, 3, 13.1 kathaṃ sutāyāḥ pitṛgehakautukaṃ niśamya dehaḥ suravarya neṅgate /
BhāgPur, 4, 3, 22.2 prājñaiḥ parasmai puruṣāya cetasā guhāśayāyaiva na dehamānine //
BhāgPur, 4, 4, 22.1 naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā /
BhāgPur, 4, 4, 22.1 naitena dehena hare kṛtāgaso dehodbhavenālam alaṃ kujanmanā /
BhāgPur, 4, 4, 26.1 evaṃ svadehaṃ mahatāṃ mahīyasā muhuḥ samāropitam aṅkam ādarāt /
BhāgPur, 4, 4, 27.2 dadarśa deho hatakalmaṣaḥ satī sadyaḥ prajajvāla samādhijāgninā //
BhāgPur, 4, 14, 27.2 dehe bhavanti nṛpateḥ sarvadevamayo nṛpaḥ //
BhāgPur, 4, 17, 6.2 śravaḥ suśravasaḥ puṇyaṃ pūrvadehakathāśrayam //
BhāgPur, 4, 17, 9.3 prajā niranne kṣitipṛṣṭha etya kṣutkṣāmadehāḥ patimabhyavocan //
BhāgPur, 4, 19, 37.2 venāpacārādavaluptamadya taddehato viṣṇukalāsi vainya //
BhāgPur, 4, 23, 21.1 dehaṃ vipannākhilacetanādikaṃ patyuḥ pṛthivyā dayitasya cātmanaḥ /
BhāgPur, 4, 24, 39.1 sarvasattvātmadehāya viśeṣāya sthavīyase /
BhāgPur, 10, 1, 8.2 devakyā garbhasambandhaḥ kuto dehāntaraṃ vinā //
BhāgPur, 10, 1, 11.1 dehaṃ mānuṣamāśritya kati varṣāṇi vṛṣṇibhiḥ /
BhāgPur, 10, 1, 38.1 mṛtyurjanmavatāṃ vīra dehena saha jāyate /
BhāgPur, 10, 1, 39.1 dehe pañcatvamāpanne dehī karmānugo 'vaśaḥ /
BhāgPur, 10, 1, 39.2 dehāntaramanuprāpya prāktanaṃ tyajate vapuḥ //
BhāgPur, 10, 1, 41.1 svapne yathā paśyati dehamīdṛśaṃ manorathenābhiniviṣṭacetanaḥ /
BhāgPur, 10, 2, 22.2 dehe mṛte taṃ manujāḥ śapanti gantā tamo 'ndhaṃ tanumānino dhruvam //
BhāgPur, 10, 4, 20.2 dehayogaviyogau ca saṃsṛtirna nivartate //
BhāgPur, 11, 2, 29.1 durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ /
BhāgPur, 11, 2, 49.1 dehendriyaprāṇamanodhiyāṃ yo janmāpyayakṣudbhayatarṣakṛcchraiḥ /
BhāgPur, 11, 2, 51.2 sajjate 'sminn ahambhāvo dehe vai sa hareḥ priyaḥ //
BhāgPur, 11, 3, 35.4 dehendriyāsuhṛdayāni caranti yena /
BhāgPur, 11, 7, 41.1 pārthiveṣv iha deheṣu praviṣṭas tadguṇāśrayaḥ /
BhāgPur, 11, 7, 48.1 visargādyāḥ śmaśānāntā bhāvā dehasya nātmanaḥ /
BhāgPur, 11, 8, 4.1 ojaḥsahobalayutaṃ bibhrad deham akarmakam /
BhāgPur, 11, 8, 9.1 stokaṃ stokaṃ grased grāsaṃ deho varteta yāvatā /
BhāgPur, 11, 8, 29.1 na hy aṅgājātanirvedo dehabandhaṃ jihāsati /
BhāgPur, 11, 9, 25.1 deho gurur mama viraktivivekahetur bibhrat sma sattvanidhanaṃ satatārtyudarkam /
BhāgPur, 11, 9, 26.2 svānte sakṛcchram avaruddhadhanaḥ sa dehaḥ sṛṣṭvāsya bījam avasīdati vṛkṣadharmaḥ //
BhāgPur, 11, 10, 8.1 vilakṣaṇaḥ sthūlasūkṣmād dehād ātmekṣitā svadṛk /
BhāgPur, 11, 10, 9.2 antaḥ praviṣṭa ādhatta evaṃ dehaguṇān paraḥ //
BhāgPur, 11, 10, 10.1 yo 'sau guṇair viracito deho 'yaṃ puruṣasya hi /
BhāgPur, 11, 10, 16.1 evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ /
BhāgPur, 11, 10, 29.1 karmāṇi duḥkhodarkāṇi kurvan dehena taiḥ punaḥ /
BhāgPur, 11, 10, 29.2 deham ābhajate tatra kiṃ sukhaṃ martyadharmiṇaḥ //
BhāgPur, 11, 10, 35.2 guṇeṣu vartamāno 'pi dehajeṣv anapāvṛtaḥ /
BhāgPur, 11, 11, 2.1 śokamohau sukhaṃ duḥkhaṃ dehāpattiś ca māyayā /
BhāgPur, 11, 11, 8.1 dehastho 'pi na dehastho vidvān svapnād yathotthitaḥ /
BhāgPur, 11, 11, 8.1 dehastho 'pi na dehastho vidvān svapnād yathotthitaḥ /
BhāgPur, 11, 11, 8.2 adehastho 'pi dehasthaḥ kumatiḥ svapnadṛg yathā //
BhāgPur, 11, 11, 13.2 vṛttayaḥ sa vinirmukto dehastho 'pi hi tadguṇaiḥ //
BhāgPur, 11, 11, 18.1 gāṃ dugdhadohām asatīṃ ca bhāryāṃ dehaṃ parādhīnam asatprajāṃ ca /
BhāgPur, 11, 13, 7.2 evaṃ guṇavyatyayajo dehaḥ śāmyati tatkriyaḥ //
BhāgPur, 11, 13, 25.2 jīvasya deha ubhayaṃ guṇāś ceto madātmanaḥ //
BhāgPur, 11, 13, 36.1 dehaṃ ca naśvaram avasthitam utthitaṃ vā siddho na paśyati yato 'dhyagamat svarūpam /
BhāgPur, 11, 13, 37.1 deho 'pi daivavaśagaḥ khalu karma yāvat svārambhakaṃ pratisamīkṣata eva sāsuḥ /
BhāgPur, 11, 15, 6.1 anūrmimattvaṃ dehe 'smin dūraśravaṇadarśanam /
BhāgPur, 11, 15, 21.1 mano mayi susaṃyojya dehaṃ tadanuvāyunā /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
BhāgPur, 11, 17, 42.1 brāhmaṇasya hi deho 'yaṃ kṣudrakāmāya neṣyate /
BhāgPur, 11, 18, 17.1 maunānīhānilāyāmā daṇḍā vāgdehacetasām /
BhāgPur, 11, 18, 31.3 deham uddiśya paśuvad vairaṃ kuryān na kenacit //
BhāgPur, 11, 19, 42.1 mūrkho dehādyahaṃbuddhiḥ panthā mannigamaḥ smṛtaḥ /
BhāgPur, 11, 20, 13.2 nemaṃ lokaṃ ca kāṅkṣeta dehāveśāt pramādyati //
BhāgPur, 11, 20, 17.1 nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
Bhāratamañjarī
BhāMañj, 1, 367.2 svakarmānugato yāti cinmātro dehasaṃgamam //
BhāMañj, 1, 1387.1 dehaṃ saṃnyasya kālena prayātastridaśālayam /
BhāMañj, 5, 337.1 indranīlamaṇistambhānghaṭṭayandehakāntibhiḥ /
BhāMañj, 6, 39.1 saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam /
BhāMañj, 6, 40.1 sukhādyavasthā dehasya kāle kāle yathāvidhāḥ /
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 42.2 jīrṇaparṇaparāvṛttitulyeyaṃ dehakalpanā //
BhāMañj, 6, 107.2 sādhidaivādhiyajñaṃ ca dehavyuparameṣvapi //
BhāMañj, 6, 127.2 dehe jagannivāsasya līnaṃ viśvamadṛśyata //
BhāMañj, 6, 288.2 naranāgāśvadehotthā sasarpa rudhirāpagā //
BhāMañj, 6, 412.2 abhimanyuratha bāṇaiḥ samaṃ dehamivākarot //
BhāMañj, 7, 17.2 avartata mahadyuddhaṃ vīrāṇāṃ dehaśātanam //
BhāMañj, 8, 218.1 tejastatastaraladīdhitikarṇadehādabhyudgataṃ taraṇimaṇḍalamāviveśa /
BhāMañj, 13, 218.2 devavratasya kāle 'yaṃ mumukṣordehamuktaye //
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //
BhāMañj, 13, 775.2 jīvaśca kīdṛśo dehe sa ca yātaḥ kva tiṣṭhati //
BhāMañj, 13, 800.2 sarvathā yadi gantavyaṃ tatsadehena nānyathā //
BhāMañj, 13, 995.2 dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ //
BhāMañj, 13, 1050.3 guhyakādhipaterdehaṃ praviśyākramya sarvataḥ //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1064.2 dehatāmrakalādāhe hemavaddṛśyate 'kṣaram //
BhāMañj, 13, 1139.1 bhāvasnehaṃ parityajya dehamānaṃ samāśrayet /
BhāMañj, 13, 1139.2 dehamānavirāme ca prāṇamānaṃ samāśrayet //
BhāMañj, 13, 1657.1 śrutveti dharmatanaye dehi dehagatiṃ punaḥ /
BhāMañj, 13, 1659.2 papracchācārasaṃsāramaraṇaṃ dehadehinoḥ //
BhāMañj, 13, 1661.1 dehabhaṅge nirālokaṃ gatvā deśam abāndhavam /
BhāMañj, 13, 1687.1 bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye /
BhāMañj, 14, 72.2 parasparopakāreṇa prīyate dehasaṃgame //
BhāMañj, 15, 46.1 sa vṛkṣamūlamāśritya jñānadeho jvalanniva /
BhāMañj, 15, 48.1 dehaṃ nirmokavattyaktvā praviṣṭe vidure nṛpaḥ /
BhāMañj, 15, 68.1 so 'tha dhairyaṃ samālambya śokamutsārya dehajam /
BhāMañj, 17, 25.2 yātu svargaṃ sadehaḥ svā nainaṃ tyaktuṃ samutsahe //
Bījanighaṇṭu
BījaN, 1, 74.0 śyāmāliṅgitadeho 'sau khadyoto jyotir īritaḥ hrauṃ //
Devīkālottarāgama
DevīĀgama, 1, 28.1 sarvatattvādyasaṃbhinnaṃ dehād bhinnaṃ tathaiva ca /
DevīĀgama, 1, 32.1 dehāt sūkṣmagatāt prāṇāccittād buddherahaṅkṛteḥ /
DevīĀgama, 1, 81.1 pañcabhūtātmako dehaḥ śivastatraiva tiṣṭhati /
Dhanvantarinighaṇṭu
DhanvNigh, 1, 55.2 kaṇḍūkuṣṭhavraṇān hanti dehavarṇavidhāyinī //
DhanvNigh, Candanādivarga, 60.2 viṣaṃ hanti hinastyeva dāhaṃ dehasamudbhavam //
DhanvNigh, Candanādivarga, 100.2 dehalohakaraṃ netryaṃ girisindūram īritam //
DhanvNigh, 6, 7.1 tāraṃ ca tārayati rogasamudrapāraṃ dehasya saukhyakaraṇaṃ palitaṃ valiṃ ca /
DhanvNigh, 6, 36.2 dehasya nāśaṃ vidadhāti nūnaṃ kuṣṭhādidoṣāñjanayennarāṇām //
DhanvNigh, 6, 49.2 dehasya saukhyaṃ ca sadā karoti ciraṃ tathāyuḥ palitaṃ ca hanti //
Garuḍapurāṇa
GarPur, 1, 1, 1.7 oṃ ajamajaramanantaṃ jñānarūpaṃ mahāntaṃ śivamamalamanādiṃ bhūtadehādihīnam /
GarPur, 1, 2, 13.2 bhasmoddhūlitadehastu jaṭāmaṇḍalamaṇḍitaḥ //
GarPur, 1, 2, 15.1 viṣṇuṃ jiṣṇuṃ padmanābhaṃ hariṃ dehavivarjitam /
GarPur, 1, 4, 23.2 yakṣopakṣāṃsi taddehe prītimāpustataḥ surāḥ //
GarPur, 1, 5, 37.1 tyaktā dehaṃ punarjātā menāyāṃ tu himālayāt /
GarPur, 1, 9, 6.2 ekaikaṃ yo jayettatra kṣetrajñaṃ dehakāraṇāt //
GarPur, 1, 11, 5.1 mantranyāsaṃ tataḥ kuryāttrividhaṃ karadehayoḥ /
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 14, 4.1 dehadharmavihīnaśca kṣarākṣaravivarjitaḥ /
GarPur, 1, 15, 52.1 dehasya kāraṇaṃ caiva cakṣuṣaścaiva kāraṇam /
GarPur, 1, 15, 62.1 dehātmā cendriyātmā ca ātmā buddhistathaiva ca /
GarPur, 1, 15, 97.1 kūṭasthaḥ svaccharūpaśca sarvadehavivarjitaḥ /
GarPur, 1, 15, 133.2 dehī dehasthitaścaiva dehasya ca niyāmakaḥ //
GarPur, 1, 15, 133.2 dehī dehasthitaścaiva dehasya ca niyāmakaḥ //
GarPur, 1, 15, 155.2 jñānātmā caiva dehātmā bhūmā sarveśvareśvaraḥ //
GarPur, 1, 16, 5.2 sthūladehavihīnaṃ ca cakṣuṣā parivarjitam //
GarPur, 1, 23, 37.2 indro deho brahmahetuścaturastraṃ ca maṇḍalam //
GarPur, 1, 23, 54.1 tattvaṃ śivāsane mūrtirhe hauṃ vidyādehāya namaḥ /
GarPur, 1, 44, 3.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 50, 10.2 āgneyaṃ bhasmanā ā pādamastakād dehadhūnanam //
GarPur, 1, 67, 1.2 hareḥ śrutvā haro gaurīṃ dehasthaṃ jñānamabravīt //
GarPur, 1, 67, 7.1 dehamadhye sthitā nāḍyo bahurūpāḥ suvistarāḥ /
GarPur, 1, 69, 38.2 rasamadhye pradhāryeta mauktikaṃ dehabhūṣaṇam //
GarPur, 1, 82, 4.1 pātyate 'sya mahādehas tathetyūcuḥ surā harim /
GarPur, 1, 82, 6.2 tasya deho liṅgarūpī sthitaḥ śuddhe pitāmahaḥ //
GarPur, 1, 83, 67.2 sthānaṃ dehaparityāge gayāyāṃ tu vidhīyate //
GarPur, 1, 91, 2.1 dehendriyamanobuddhiprāṇāhaṅkāravarjitam /
GarPur, 1, 92, 7.2 suvastraḥ śuddhadehaśca sukarṇaḥ padmasaṃsthitaḥ //
GarPur, 1, 94, 32.2 anena vidhinā dehe sādhayedvijitendriyaḥ /
GarPur, 1, 103, 5.1 siddhayogas tyajan deham amṛtatvamihāpnuyāt /
GarPur, 1, 108, 29.2 dehe ca bālyādivayo'nvite ca kālāvṛto 'sau labhate dhṛtiṃ kaḥ //
GarPur, 1, 143, 37.1 kapirjvalitalāṅgūlo laṅkāṃ dehe mahābalaḥ /
GarPur, 1, 146, 24.2 rasāyanaṃ prapadyāśu doṣā dehe vikurvate //
GarPur, 1, 147, 9.2 śiro'rtimūrchāvamidehadāhakaṇṭhāsyaśoṣāruciparvabhedāḥ /
GarPur, 1, 147, 31.2 pūrvaṃ caitastato dehastato visphoṭadigbhramaiḥ //
GarPur, 1, 147, 65.1 yāti dehaṃ ca nāśeṣaṃ santāpādīnkarotyataḥ /
GarPur, 1, 147, 82.2 tadardhaṃ śītalaṃ dehe hyardhaṃ coṣṇaṃ prajāyate //
GarPur, 1, 147, 83.2 uṣṇatvaṃ tena dehasya śītatvaṃ karapādayoḥ //
GarPur, 1, 147, 86.1 deho laghurvyapagataklamamohatāpaḥ pāko mukhe karaṇasauṣṭhavamavyathatvam /
GarPur, 1, 149, 19.1 ityeṣa kṣayajaḥ kāsaḥ kṣīṇānāṃ dehanāśanaḥ /
GarPur, 1, 151, 14.1 vyādhibhiḥ kṣīṇadehasya bhaktacchedakṛśasya ca /
GarPur, 1, 152, 3.2 dehauṣadhakṣayakṛteḥ kṣayastatsambhavācca saḥ //
GarPur, 1, 152, 8.1 praseko mukhamādhuryaṃ mārdavaṃ vahnidehayoḥ /
GarPur, 1, 154, 9.2 sarvadehabhrāmotkampatāpahṛddāhamohakṛt //
GarPur, 1, 155, 31.1 vāgdehamanasāṃ ceṣṭām ākṣipyātibalābalāḥ /
GarPur, 1, 158, 37.2 rūkṣasya klāntadehasya bastisthau pittamārutau //
GarPur, 1, 160, 37.2 sarvo raktayuto vātād dehasroto'nusāriṇaḥ //
GarPur, 1, 163, 3.2 dehe śīghraṃ viśantīha te 'ntare hi sthitā bahiḥ //
GarPur, 1, 163, 13.1 ceṣṭamānastataḥ kliṣṭo manodehapramohavān /
GarPur, 1, 166, 21.2 vyāpnoti sakalaṃ dehaṃ yatra cāyāmyate punaḥ //
GarPur, 1, 166, 23.2 dehasya bahirāyāmaṃ pṛṣṭhato hṛdaye śiraḥ //
GarPur, 1, 167, 8.2 ākhoriva bilaṃ kruddhaḥ kṛtsnaṃ dehaṃ vidhāvati //
GarPur, 1, 168, 8.1 dehapāruṣyasaṃkocatodaviṣṭambhakādayaḥ /
GarPur, 1, 168, 11.2 dehe snigdhatvamādhuryacirakāritvabandhanam //
GarPur, 1, 168, 14.1 doṣadhātumalādhāro dehināṃ deha ucyate /
GarPur, 1, 168, 25.2 dehasattvabalavyādhīnbuddhvā karma samācaret //
GarPur, 1, 168, 29.1 kṛśasya bṛṃhaṇaṃ kāryaṃ sthūladehasya karṣaṇam /
GarPur, 1, 168, 29.2 rakṣaṇaṃ madhyakāyasya dehabhedāstrayo matāḥ //
GarPur, 1, 168, 52.1 sthūladehendriyāś cintyā prakṛtiryā tvadhiṣṭhitā /
Gītagovinda
GītGov, 7, 73.2 kim te kṛtāntabhagini kṣamayā taraṅgaiḥ aṅgāni siñca mama śāmyatu dehadāhaḥ //
GītGov, 11, 26.2 vilasa kusumasukumāradehe //
Gṛhastharatnākara
GṛRĀ, Vivāhyāvivāhyakanyānirūpaṇa, 2.0 māturasapiṇḍā mātuladuhitrādibhyo 'nyā asapiṇḍeti samāna ekaḥ piṇḍo deho yasyāḥ sā sapiṇḍā na tathā asapiṇḍā sapiṇḍatā ca ekadehāvayavānvayena bhavati //
Hitopadeśa
Hitop, 1, 188.4 yady ayaṃ kenāpy upāyena mriyate tadāsmākam etena dehena māsacatuṣṭayasya svecchābhojanaṃ bhavet /
Hitop, 3, 31.2 citau pariṣvajya vicetanaṃ patiṃ priyā hi yā muñcati deham ātmanaḥ /
Hitop, 3, 102.45 tāta tat ko 'dhunā vilambasya hetuḥ evaṃvidhe karmaṇi dehasya viniyogaḥ ślāghyaḥ /
Hitop, 3, 148.3 tadā satvaram upasṛtya sārasena svadehāntarito rājā jale kṣiptaḥ /
Hitop, 3, 148.7 atha rājaputrair uktaṃ tasmin rājahaṃsapakṣe puṇyavān sa sārasa eva yena svadehatyāgena svāmī rakṣitaḥ /
Hitop, 4, 65.2 kintv asmābhir eva tathā kartavyaṃ yathāsau svadehadānam aṅgīkaroti /
Hitop, 4, 66.4 atha vyāghreṇoktaṃ maddehena jīvatu svāmī /
Hitop, 4, 66.6 atha citrakarṇo 'pi jātaviśvāsas tathaivātmadehadānam āha tatas tadvacanāt tena vyāghreṇāsau kukṣiṃ vidārya vyāpāditaḥ /
Hitop, 4, 78.2 pañcabhir nirmite dehe pañcatvaṃ ca punar gate /
Kathāsaritsāgara
KSS, 1, 1, 38.1 pāpo 'yam asmājjātena kiṃ dehena mamāmunā /
KSS, 1, 4, 100.2 vyāḍī rakṣatu me dehaṃ tataḥ pratyāgamāvadhi //
KSS, 1, 4, 101.1 ityuktvā nandadehāntarindradattaḥ samāviśat /
KSS, 1, 4, 102.1 śūnye devagṛhe dehamindradattasya rakṣitum /
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 1, 4, 113.1 dehadāhātsthire tasmiñjāte nirgatya me dadau /
KSS, 1, 5, 128.2 idānīṃ kṣīṇaśāpo 'haṃ yatiṣye dehamujhitum //
KSS, 1, 5, 132.2 pratasthe dehamokṣāya puṇyaṃ badarikāśramam //
KSS, 1, 5, 140.2 prakaṭitanijamūrtiḥ sāpi tasmai śaśaṃsa svayamanalasamutthāṃ dhāraṇāṃ dehamuktyai //
KSS, 1, 7, 96.2 tuṣṭāvakṣatadehaṃ taṃ rājānaṃ cakratuḥ śibim //
KSS, 2, 1, 17.1 mātalyānītadehaṃ ca devī taṃ nṛpamanvagāt /
KSS, 2, 4, 164.1 vṛddhānenaiva dehena yathā svargaṃ vrajāmyaham /
KSS, 3, 1, 93.2 śokāgnijvalitād dehād drutaṃ bhītā ivāsavaḥ //
KSS, 3, 2, 118.2 brūta bho lokapālāstanna ceddehaṃ tyajāmyaham //
KSS, 3, 5, 28.1 dhanahīnena deho 'pi hāryate strīṣu kā kathā /
KSS, 3, 6, 66.2 mayā dagdho na tasyāsti sadehasyodbhavaḥ punaḥ //
KSS, 4, 1, 18.1 nijadehaprabhābaddhamaṇḍalo maṇḍanaṃ divaḥ /
KSS, 4, 2, 155.2 vṛddho bhāgīrathīṃ prāyāt sadāro deham ujhitum //
KSS, 4, 2, 213.2 dehamātrakṛte mohaḥ kīdṛśo mahatām api //
KSS, 4, 2, 251.1 tato 'kṣayeṇa dehena yaśasā ca virājitam /
KSS, 5, 2, 266.1 adehabhede 'pyākrāntacitrajanmāntarau ca tau /
KSS, 5, 3, 21.1 satyavratastu vahatā dehena vahanena ca /
KSS, 5, 3, 106.1 yadā kanakapuryāṃ te deham ālokya mānuṣaḥ /
KSS, 6, 1, 73.2 saṃbabhūvodare devyā dehasaundaryadāyinī //
KSS, 6, 2, 16.2 tadenenāpi dehena kurmaḥ sattvahitaṃ vayam //
KSS, 6, 2, 37.1 kaḥ kopo naśvarasyāsya dehasyārthe manasvinaḥ /
Kālikāpurāṇa
KālPur, 53, 40.2 ebhiḥ prakārairatiśuddhadehaḥ pūjāṃ sadaivārhati nānyathā hi /
KālPur, 56, 32.2 etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ //
KālPur, 56, 41.2 hrīṃ hūṃ sauṃ bhargadayitā dehaśūnyeṣu pātu mām //
KālPur, 56, 60.1 yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 45.2 te bhinnadehāḥ praviśanti viṣṇuṃ havir yathā mantrahutaṃ hutāśe //
KAM, 1, 167.1 tāvat pāpāni dehe 'smiṃs tiṣṭhanti manujādhipa /
KAM, 1, 206.2 strī vā 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate //
KAM, 1, 208.2 daśāvarāṇāṃ dehānāṃ kāraṇāni karoty ayam /
Maṇimāhātmya
MaṇiMāh, 1, 12.2 pavitradehāḥ śrīmantaḥ punaḥ kedāram āgatāḥ //
Mātṛkābhedatantra
MBhT, 3, 37.1 sūkṣmasūtre yathā vahnir dehamadhye tathā śivā /
MBhT, 12, 37.2 kālī dehād yadā jātā sāvitrī vedamātṛkā /
MBhT, 12, 42.2 mantracchannād vātulatvaṃ rogo dehe na jāyate /
MBhT, 12, 48.1 sarvāṅge vai bhavej jvālā dehamadhye viśeṣataḥ /
MBhT, 14, 2.1 nijeṣṭadevatārūpā dehasaṃsthā ca kuṇḍalī /
MBhT, 14, 2.2 bhujyate saiva dehasthā kā cintā sādhakasya ca /
MBhT, 14, 14.2 yathaiva kuṇḍalī devī dehamadhye vyavasthitā //
MBhT, 14, 23.2 śrīguruṃ pūjayed bhaktyā svadehadānapūrvakam //
MBhT, 14, 24.1 anyathā tu svadehasya nigraho jāyate dhruvam /
Mṛgendratantra
MṛgT, Vidyāpāda, 3, 1.1 athopalabhya dehādi vastu kāryatvadharmakam /
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 3, 14.1 itthaṃ śaktiḥ kurvatī dehakṛtyaṃ dehābhāvāducyate dehaśabdaiḥ /
MṛgT, Vidyāpāda, 4, 7.1 prayoktṛdehasāpekṣaṃ tadardhamakhile'dhvani /
MṛgT, Vidyāpāda, 4, 9.2 kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam //
MṛgT, Vidyāpāda, 6, 3.2 paro dehastadarthatvātparārthāḥ kṣmādayo nanu //
MṛgT, Vidyāpāda, 10, 2.1 vidhatte dehasiddhyarthaṃ yat sākṣād yat padāntarāt /
MṛgT, Vidyāpāda, 10, 17.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgT, Vidyāpāda, 10, 27.2 guṇaḥ sāṃsiddhiko bhāti dehābhāve'pi pūrvavat //
MṛgT, Vidyāpāda, 10, 29.1 prākṛto dehasaṃyoge vyaktaḥ svapnādibodhavat /
MṛgT, Vidyāpāda, 10, 30.2 bhogāsaktir nyakkṛtir dehalabdhir vighnaś cārthāsteṣu sāṃsiddhikeṣu //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 1.2, 28.0 yathaitat saṃnaddhadehas tvam uttarakuruṣu bhagavantaṃ pinākinam ārādhaya varṣasahasrānte ca taṃ dṛṣṭvābhimatam āsādayiṣyasi ity uktvā antarhite surārau sarvaṃ tad indreṇa kṛtam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 38.0 dehendriyarahitasya na kvacit kiṃcit kāryaṃ dṛṣṭam ity uktam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 1.2, 13.0 pāśajālaṃ vyapohatīti aṇor iti vijñānākalapralayākalasakalatvena trirūpasya tathā vijñānākalapralayākalātmanor viparyavasitamaleśvaraśaktyadhikāratadanyathābhāvabhedāt pratyekaṃ dvividhayoḥ sakalasyāpi tribandhanabaddhasya kutaścid upāyāt prakṣīṇakarmatayā kevalakalādiyuktasya ca evaṃ dviprakārasyāsyaiva ca pratyekaṃ videhasadehabhedāt pratibhedaṃ ca malādyadhikāravirahiṇas tadyuktasya cety aṣṭaprakārasya ittham anekabhedabhinnasyātmanaḥ parameśvaraḥ pāśajālaṃ yathāsaṃbhavam apohatīti saṃbandhaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 6.2, 4.0 tac cātmanaś caitanyaṃ jñānakriyātmakaṃ sarvatomukham asti na tu kṣapaṇakānām iva dehapramāṇakatvaniyamād avyāpi paśupadārthaprakaraṇe vyāpakatvasya vakṣyamāṇatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 9.2, 3.0 dīkṣāpūtā gaṇapatiguror maṇḍale janmavantaḥ siddhā mantrais taruṇadinakṛnmaṇḍalodbhāsidehāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 15.2, 1.0 abhoktuḥ puruṣasya bhogāyatanena dehena bhogasādhanair indriyair bhoktavyair indriyārthair bhogena ca sukhaduḥkhavedanātmanā phalena kiṃ prayojanam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 17.1, 25.0 tathā hi dehagrahaṇāt pūrvaṃ jīvaḥ kim asti uta neti yaḥ paryanuyuṅkte taṃ pratyanekāntavādo 'bhyupagantavyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 4.0 nanu dehasyaiva tāvatkāryatvam asiddhaṃ nahi kvacit kadācid dehaḥ kenacit kriyamāṇo dṛṣṭaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 5.0 satyaṃ kenacit kriyamāṇatvaṃ dehasya na dṛṣṭam iti kartṛdarśanāpahnavo na yuktaḥ tasyānumeyatvena darśanāviṣayatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 6.0 dehasya tu kriyamāṇatvaṃ kathaṃ na dṛṣṭam abhūtvā bhāvitvam eva hi kāryatvaṃ tac ca dehasyopalabhyata eva //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 7.0 tathā hi śukraśoṇitakalalādyupādānāt diha upacaye iti dhātvarthagatyā pratimāsopacīyamāno garbhastho dehaḥ pratīyate iti katham eṣa kāryatvam atikrāmet //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 8.0 kiṃ ca saṃniveśaviśeṣavattvād vinaśvaratvāc ca dehādeḥ kāryatvam apahnotum aśakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 10.0 tathā caite dehādayaḥ padārthāḥ tasmād ete'pi kāryāḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 1.2, 11.0 evaṃ ca sati dehādi vastujātaṃ dharmi buddhimatkartṛpūrvakam iti sādhyo dharmaḥ kāryatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 7.1, 13.0 ityādinā dehavirahiṇaḥ kartṛtvāyogasyoktatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 8.1, 1.0 aśarīrasyāpi tāvat svadehaspandādau kartṛtvaṃ dṛṣṭamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 10.1, 1.0 yena guṇena mantreṇa sarvasroto'nusrotasā mūrdhvasthitatvāt sarvānugrahahetutvādvā uparivartinā jagaccidacidātmakaṃ viśvamīṣṭe sa uttamāṅgavat sarvordhvasthitatvān mūrdheva mūrdhā na paramārthato dehāvayavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 13.3, 3.0 yadvā yogināṃ tattatsamādhibhājāṃ sadyastatkṣaṇaṃ mūrtīrvidhatte proktavanmantramayasvamūrtisadṛśīṃ tanuṃ sampādayatīti acirāt svaramatābhivyañjakatvāt sadyomūrtitvaṃ na tu śīghrasaṃjātasvadehatvād ityarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 14.2, 1.0 paramārthataḥ parameśvarasyāśarīratvāc chaktireva dehakāryaṃ kurvatī dehākhyayoktā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 7.2, 1.0 teṣāṃ saptakoṭisaṃkhyātānāṃ mantrāṇāmardhaṃ prayoktṝṇām anugrahītṝṇāṃ dehaṃ śarīram āśrayatvenāpekṣamāṇam īśvaramapekṣata iti tatsāpekṣam ācāryādhikaraṇeśvarāpekṣam akhile māyīye'dhvani svamadhikāram anugrāhyānugrahalakṣaṇaṃ nirvartya sthitikālasyānte māyīyasyādhvano'pyuparamasamaye seśvaramiti mantreśvaraiḥ sahitaṃ śivasāyujyaṃ gacchati //
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 9.2, 2.0 iti antarviśrāntāṇusaṃghātaṃ māyātattvaṃ vakṣyamāṇaṃ tasmād granthitattvatas tadgarbhādhikāriṇāṃ kalādyārabdhaśarīrāṇāṃ maṇḍalyādīnāṃ patīnāmaṣṭādaśādhikaṃ śatam ananteśādyabhivyaktaḥ parameśvaraḥ karoti kalādyārabdhadehatvam eṣāṃ karotītyarthaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 5, 18.2, 1.1 athopalabhya dehādi vastu kāryatvadharmakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 1.0 deho'pi parārtha eva ācaitanyāt pṛthivyādivaditi tasyāpy ānyārthyaṃ pārārthyaṃ sutarāmupapadyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 2.0 tataśca dehasya kṣityādīnāṃ ca parārthatvātpara ātmaivātra yuktyupapannaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 3.0 nanu dehādanyatra yadi caitanyaṃ syāt syādetadevam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 5.0 tathāhi kṛśo'haṃ sthūlo'hamiti śarīra evāhaṃpratyayo dṛṣṭaḥ na ca tadvyatirikta ātmā upalabhyate dehe'styātmā ityasya aśve viṣāṇamityādivat pratyakṣanirākṛtatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.1, 13.0 tasmān nānumānena dehavyatirikta ātmā upalabhyate apitu caitanyaviśiṣṭaḥ kāya eva vastusann ityāśaṅkayāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 4.2, 3.0 yauvanasthāvirabhojanalaṅghanādihetukau ca dehasambandhināv upacayāpacayāv anukurvadvijñānaṃ dehātmakameva ato deha eva cetana iti pūrvaḥ pakṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 1.0 so 'pyevaṃ dehaścetanaḥ kadācin na bhavati bhogyatvādvikāritvāc ca //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 3.0 sa deho'pyevaṃvidhaḥ tasmān na cetanaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 5.0 nānaikāntikaṃ tadīyasya dehasyaiva bhogyatvāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 6.0 yadyevaṃ nirjīvasya dehasya kathaṃ nopabhogaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.1, 10.0 tasmāt sthitametat vikāritvādbhogyatvāc ca dehasyācaitanyam ācaitanyāc ca pārārthyamiti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 2.0 evaṃ ca śarīrārambhakabhūtasadbhāva eva bhāvaḥ tadabhāve cābhāva eva caitanyasya yadi syāt taddehasambandhitayā pratīyeta //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 4.0 tan na sati sattvaṃ dehārambhakacaitanyasādhakam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 8.0 teṣāṃ ca jīvadavasthāvad dehārambhakabhūtasadbhāve'pi na caitanyasambhavaḥ garbhāvasthāyāṃ ca sakalasāmagrīsadbhāve'pi kadācic caitanyāsaṃbhavaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 5.2, 10.0 nanu jīvadavasthāyāṃ pariṇāmavaiśiṣṭyāc caitanyasambhavas tathāvidhapariṇāmābhāvāt gatāsudehe tadabhāva iti punarapi cārvākabhūmikayaivāśaṅkyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.1, 1.0 kaumārayauvanādyavasthābhedād avāntaratattadavasthāviśeṣabhedena ca dehārambhakabhūtapariṇāmakṛtatattadvaiśiṣṭyāj jīvadavasthāyāṃ yac caitanyamasti tat tathāvidhabhūtapariṇāmakṛtatattadghaṭapaṭaśakaṭādyanekārthaprakāśakāni sakramāṇi hi vijñānāni pūrvapūrvanirodhe saty uttarottarāṇi pariṇāmavaiśiṣṭyādeva bhavanti nānyata iti na dehād anyac caitanyamiti codyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 2.0 ata ityasmāt smṛtyanyathānupapattilakṣaṇādapi hetordehādanyaḥ smartāstīti //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 6.0 dharmiṇi ca dehe pakṣīkṛte tadgatasya kāṭhinyādeḥ pṛthivyādidharmatvaniścayāt pṛthivyādibhūtacatuṣṭayārabdhatvamapi nānumānaṃ vināvagantuṃ śakyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 15.0 ity akhaṇḍanameva ślokārdhaṃ tad etac chivāvasthāyāṃ sūkṣmatarasaṃvedanasambhave'pi pariṇāmasya vaiśiṣṭyāditi smṛtyabhāvapratipādakatvena paramatāśaṅkayā vyākhyāya samādhīyate yaduta nāpyevaṃ supratītatvāt na hy evaṃ kvacitprasiddhaṃ yadgatāsoḥ sūkṣmatarasaṃvedanamasti smṛtistu nāstītyapitu supratītametat yan nirjīve vapuṣi kāṣṭhādāv iva saṃvin nāstyeveti tasmād dehād anyaḥ smartāstītyevamapi vyākhyāyamāne na kaściddoṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 3.2 yataśca kṣaṇikatvam anityatā dehādeḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 5.0 yataśca tat saṃtatatvaṃ tattatprāṇisaṃtatatvena kila janmāntare 'pi śarīrendriyādi sthitaṃ yathā jātyāyurbhogapradebhyaḥ karmabhyaḥ āyuḥpradasyopakṣīṇatvāt mṛtasyāpi tasyaiva jātibhogade karmaṇī saṃtatyā tv avatiṣṭhete na tv anyam upasarpataḥ tābhyāṃ ca tattajjātidehendriyayogaḥ kriyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 2.2, 6.0 yata evaṃ tasmāt kāraṇāt tat tad api karma tādṛgguṇaṃ tattaddeśavartino vicitrān vinaśvarān pratyātmaniyatān bhavāntarabhāvinaś ca dehendriyārthān dātuṃ kṣamam ityevam anumīyate kāraṇāsambhavināṃ guṇānāṃ kāryeṣvanupalabdheḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 4.1, 1.0 janakaṃ nimittatayā dehendriyabhuvanādeḥ yataḥ karmaphalopabhogāyaiva tattattanukaraṇādiyogotpādaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 8, 6.2, 1.0 itthaṃpratipāditasvarūpam etat karma māyādikālāgnyantādhvavartidehendriyārthapravartakam ityatraivāsya prabhaviṣṇutā māyordhvaṃ praśamanāt //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 9.2, 6.0 nanu yatas tāvanmātāpitṛsambandhibhyo dehendriyādibhyas tattatsvasadṛśaśarīrakaraṇādi utpadyamānam upalabhyate tataḥ kim adṛṣṭena māyādinā kāraṇena kᄆptenetyāśaṅkyāha //
MṛgṬīkā zu MṛgT, Vidyāpāda, 9, 10.2, 1.0 mātāpitṛsaṃśleṣaśarīrendriyādikāraṇakaṃ jantūnāṃ śarīrendriyādi tadbhāve bhāvāttadabhāve cābhāvāditi yadyabhimataṃ tadastu kiṃtvetatpraṣṭavyo bhavān tannikhilātyaye sarvasaṃhāre dehendriyādyutpatteḥ kīdṛśī gatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 2.2, 1.0 aśuddhādhvanyadhikṛto 'nanteśanātha ātmanāṃ dehādikᄆptyai granthitattvāt yat sākṣād avyavadhānena kalādikāryaṃ vyanakti yacca padāntarāt sthānāntarāt kalāder vidyārāgādi vyanakti tad yasmāt kāraṇād abhivyaktaṃ padārthaṃ yena vā prakāreṇa yunakti dehādisiddhau yojayati tattādṛg idānīṃ kathyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 13.2, 2.0 kair bhuṅkte ityāha bhauvanadehasahitaiḥ karaṇairbuddhīndriyaiḥ karmendriyais trividhenāntaḥkaraṇena //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.1, 1.0 nanu dehādisavyapekṣaṃ karma puruṣārthasādhanasamarthaṃ na kevalam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 17.2, 1.0 eva tarhi yathā dehendriyādibhiḥ svasvavyāpārapravṛttaiḥ saha karma puruṣārthasādhanakṣamam evaṃ svakāryaniṣpādakaniyatitattvasāpekṣaṃ tat niyāmakam astviti na kaścid doṣaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 27.2, 1.0 viśiṣṭeneṣṭāpūrtādidharmasaṃskāreṇa samyag uddīpitaṃ ceto yeṣāṃ teṣāṃ na paraṃ dehasaṃyoge yāvad dehābhāve 'pi prāgvadyo guṇaḥ prakāśate sa sāṃsiddhiko nāma boddhavyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 29.1, 1.0 yaḥ punaḥ svapnamadamūrchāprabuddhasya yathāprastutasaṃskāra iva dehasaṃyoga eva vyajyate na dehāpāye'pi sa prākṛto nāma guṇo vijñeyaḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 30.2, 2.0 kiṃ kimityatrāha vaśyākrāntirityādi vaśyākrāntiḥ sāṃsiddhikād dharmāt tatparijñānayogas tādṛgvidhājjñānāt bhogeṣvanabhilāṣo vairāgyāt vighnasamūhāpagama aiśvaryāt bhogeṣvāsaktiḥ sāṃsiddhikād adharmāt nyakkṛtir nyakkāras tathāvidhād ajñānāt dehalabdhir avairāgyāt kāryeṣu vighno'naiśvaryāditi //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 17.1, 3.1 atha dehādisāpekṣaṃ tatpumarthaprasādhakam /
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 25.2, 1.0 annapānasya sarvatra sāmyena niyamanātsamānasya samānatvaṃ dehasya vinamanādvyānasya vyānatā //
MṛgṬīkā zu MṛgT, Vidyāpāda, 11, 27.2, 1.2 koṣṭhasya vyomna āntarasyākāśasya guṇarūpo yaḥ śabdastasya yena vāgindriyasacivena vivakṣāyatnapūrveṇa vibhajya vaicitryaṃ kriyate so 'smindehe udānaśabdāt jñeyaḥ /
Narmamālā
KṣNarm, 2, 85.2 santi tebhyo bhayaṃ deharakṣāyāṃ naiva bādhate //
Nibandhasaṃgraha
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 9.2, 2.0 yakṛtplīhānau prakṛtisthena api aśeṣadhātupoṣako dravatā indravadhūḥ yaḥ tena pariṇāmaṃ vātātapikaṃ garbhanābhināḍī tathā sa garbhāśayastham saṃkocaṃ karmaṇi iti śrotum anye sa ūrdhvaromarājitvādīni samudāyasaṃkhyā kālavaiṣamyaṃ putrādiviyoge evākhilaṃ śrotṛvyākhyātroḥ yakṛtplīhānau strīyonipravṛttasya prakṛtisthena aśeṣadhātupoṣako dravatā śabdādibhiḥ garbhāśayastham ūrdhvaromarājitvādīni putrādiviyoge aśeṣadhātupoṣako strīyonipravṛttasya ūrdhvaromarājitvādīni lyuṭpratyayaḥ śarīrasya tathā śarādiprahāraḥ cittodvegaḥ kāyavāṅmanovihāravaiṣamyam dehaṃ sūtrāṇi abhidadhāmīti kriyāphalasiddhiṃ raktasya iti 'pi gacchanneva dehadhāraṇadhātuśabde dravabhāvaḥ so strīṣu prāpya rasāt saha itthaṃbhūtena ca pañcāśadvarṣāṇi janayed dṛṣṭārtavaḥ yāti //
NiSaṃ zu Su, Śār., 3, 33.2, 2.0 nimittaṃ pākaṃ pratisaṃskartṛsūtram īṣat avyāpannā śoṇitaṃ samartho rajaḥsaṃjñamucyata raktasya na cānekaprakāravarṇaḥ rāgo rasādīnām kāmyaṃ tasyāvakrāntir dehaḥ sa ārtavasyaiva garbhasya jñātavyānītyarthaḥ //
NiSaṃ zu Su, Sū., 14, 6.2, 2.0 naimittikam upagamanam mātṛbhuktamāhārarasavīryamabhivahati ca coditaṃ bāhulyam dehatve evaṃguṇaviśiṣṭā ityarthaḥ //
NiSaṃ zu Su, Sū., 1, 2.1, 3.2 sthānaṃ karma ca rogāṃśca vadasva vadatāṃ vara iti gurusūtraṃ yathā dehe vicaratastasya lakṣaṇāni nibodha me iti evaṃ sūtrāṇām anekatvāt kasyedaṃ sūtram ucyate gurorevaitat sūtraṃ śiṣyeṇa granthaṃ cikīrṣatā likhitam //
NiSaṃ zu Su, Utt., 1, 8.1, 8.0 sarvadehānusāritve'pi śabdādidṛṣṭāntatrayeṇa vikārāścātra sarvāṇyetāni pañcātmakasya śukraśoṇitaduṣṭiṃ śiṣyabuddhivyākulatvahetutvādasmābhir agniveśabheḍajātūkarṇaparāśarahārītakṣārapāṇiproktāsu //
NiSaṃ zu Su, Sū., 14, 3.4, 10.0 dhārayatīti madhyaṃ sampūrṇadhātutvāt kecit dhārayatītyatra jīvayati iti paṭhanti atrāpi sa evārthaḥ yāpayatīti vṛddhaṃ kṣīyamāṇadehatvāt //
NiSaṃ zu Su, Sū., 24, 11.2, 19.0 punarindriyadehayor parvagauravasthūlamūlārurjanma ityarthaḥ //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.2 prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 416.2 anena vidhinā dehaṃ sādayan vijitendriyaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 524.0 tathā hi samāna ekaḥ piṇḍo dehāvayavau yeṣāṃ te sapiṇḍāḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 525.0 tatra putrasya sākṣāt pitṛdehāvayavānvayena pitrā saha sāpiṇḍyam //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 529.0 tathā pitṛvyapitṛṣvasrādibhir api pitāmahadehāvayavānvayāt //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 530.0 tathā mātṛṣvasṛmātulādibhiḥ saha mātāmahadehānvayāt //
Rasahṛdayatantra
RHT, 1, 10.2 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe //
RHT, 1, 15.1 sthiradeho'bhyāsavaśātprāpya jñānaṃ guṇāṣṭakopetam /
RHT, 1, 17.1 na hi dehena kathaṃcid vyādhijarāmaraṇaduḥkhavidhureṇa /
RHT, 1, 26.1 tiṣṭhantyaṇimādiyutā vilasaddehā mudā sadānandāḥ /
RHT, 15, 7.1 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakairdeyaḥ /
RHT, 16, 1.2 vyāpī na bhavati dehe loheṣvapyathavāpi hi ṣaṇḍhatāṃ yāti //
RHT, 19, 3.1 vidhinā svedyo dehaḥ kartavyo vārtikendreṇa /
RHT, 19, 9.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ vidhivat //
Rasamañjarī
RMañj, 1, 36.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RMañj, 1, 37.2 dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām //
RMañj, 2, 50.1 mārito dehasiddhyarthaṃ mūrchito vyādhighātane /
RMañj, 2, 50.2 rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit /
RMañj, 2, 56.2 sevito'sau sadā dehe roganāśāya kalpate //
RMañj, 3, 19.2 strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam //
RMañj, 3, 41.2 taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye //
RMañj, 3, 56.2 niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam //
RMañj, 7, 4.1 paścāttu yojayed dehe kṣetrīkaraṇamicchataḥ /
RMañj, 10, 57.1 rakṣaṇīyamato dehaṃ yato dharmādisādhanam /
Rasaprakāśasudhākara
RPSudh, 1, 20.1 śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā /
RPSudh, 1, 76.2 sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi //
RPSudh, 1, 77.0 tathā ca daśa karmāṇi dehalohakarāṇi hi //
RPSudh, 1, 103.1 dhātuvādavidhānena lohakṛt dehakṛnna hi /
RPSudh, 1, 161.1 samyak sūtavaraḥ śuddho dehalohakaraḥ sadā /
RPSudh, 1, 162.2 tāvanmānena dehasya bhakṣito rogahā bhavet //
RPSudh, 2, 6.1 drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā /
RPSudh, 2, 43.0 vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //
RPSudh, 2, 70.1 hemadrutau baddharaso dehalohaprasādhakaḥ /
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 5, 36.2 tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param //
RPSudh, 5, 90.0 dehalohakaraṃ samyak devīśāstreṇa bhāṣitam //
RPSudh, 6, 45.1 vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /
RPSudh, 6, 88.2 dehalohakaro netryo girisindūra īritaḥ //
RPSudh, 7, 63.1 varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak /
RPSudh, 9, 39.2 sarvakāryakarā dehalohasiddhipradāyakāḥ //
RPSudh, 10, 17.2 dehalohārthasiddhyarthaṃ viḍamūṣetyudāhṛtā //
Rasaratnasamuccaya
RRS, 1, 39.2 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe //
RRS, 1, 44.1 sthiradehe 'bhyāsavaśāt prāpya jñānaṃ guṇāṣṭakopetam /
RRS, 1, 46.1 na hi dehena kathaṃcidvyādhijarāmaraṇaduḥkhavidhureṇa /
RRS, 1, 47.1 nāmāpi dehasiddhe ko gṛhṇīyādvinā śarīreṇa /
RRS, 1, 53.1 tiṣṭhantyaṇimādiyutā vilasaddehāḥ sadoditānandāḥ /
RRS, 1, 72.2 daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ //
RRS, 1, 78.2 dehalohamayīṃ siddhiṃ sūte sūtastataḥ smṛtaḥ //
RRS, 2, 8.2 dehalohakaraṃ tacca sarvarogaharaṃ param //
RRS, 2, 60.1 dehasiddhikaraṃ kṛṣṇaṃ pīte pītaṃ site sitam /
RRS, 2, 62.1 vaikrānto vajrasadṛśo dehalohakaro mataḥ /
RRS, 2, 70.2 yakṣmāṇaṃ jaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayed dehakṛt //
RRS, 2, 84.2 tāpyasattvaṃ viśuddhaṃ taddehalohakaraṃ param //
RRS, 2, 108.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnamāmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RRS, 2, 137.1 capalo lekhanaḥ snigdho dehalohakaro mataḥ /
RRS, 2, 144.2 śreṣṭhau siddharasau khyātau dehalohakarau param //
RRS, 2, 145.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RRS, 3, 39.1 vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
RRS, 3, 41.1 tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /
RRS, 3, 146.2 dehalohakaraṃ netryaṃ girisindūramīritam //
RRS, 4, 68.3 ratnatulyaprabhā laghvī dehalohakarī śubhā //
RRS, 5, 10.1 snigdhaṃ medhyaṃ viṣagadaharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RRS, 5, 140.2 abhyāsayogād dṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
RRS, 5, 203.3 dehalohakarī proktā yuktā rasarasāyane //
RRS, 5, 218.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ syāt khalu sūtayogyam //
RRS, 10, 18.2 dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //
RRS, 11, 64.2 sa tāvanneṣyate dehe strīṇāṃ drāve'tiśasyate //
RRS, 11, 79.2 śṛṅkhalābaddhasūtastu dehalohavidhāyakaḥ /
RRS, 11, 84.2 dehe ca lohe ca niyojanīyaḥ śivādṛte ko 'sya guṇān pravakti //
RRS, 16, 114.2 śuddhadeho narastasya pānaṃ yadbhojanottaram //
Rasaratnākara
RRĀ, R.kh., 1, 3.2 vādināṃ kautukārthāya vṛddhānāṃ dehasiddhaye //
RRĀ, R.kh., 1, 8.2 mūrchito harate vyādhīn naso dehe carannapi //
RRĀ, R.kh., 1, 13.1 vedhako dehalohābhyāṃ sūto devi sadāśivaḥ /
RRĀ, R.kh., 2, 25.2 na krameddehalohābhyāṃ rogahartā bhaveddhruvam //
RRĀ, R.kh., 4, 50.1 māritaṃ dehasiddhyarthaṃ mūrchitaṃ vyādhināśanam /
RRĀ, R.kh., 4, 50.2 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
RRĀ, R.kh., 5, 17.2 dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
RRĀ, R.kh., 5, 46.1 vajramāyurbalaṃ rūpaṃ dehasaukhyaṃ karoti ca /
RRĀ, R.kh., 6, 1.2 ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //
RRĀ, R.kh., 6, 5.2 sa ca dehagato nityaṃ vyādhiṃ kuryādbhagandaram //
RRĀ, R.kh., 6, 44.0 sevitaṃ dehadārḍhyaṃ ca rūpavīryaṃ vivardhayet //
RRĀ, R.kh., 8, 101.0 lekhinaṃ pittalaṃ kiṃcit sarvadehāmayāpaham //
RRĀ, R.kh., 9, 63.2 kaphapittarujaṃ hanti hṛddehāyuṣyavardhanam //
RRĀ, Ras.kh., 1, 2.1 athātaḥ sampravakṣyāmi dehasiddhiṃ suśobhanām /
RRĀ, Ras.kh., 1, 3.1 na dehena vinā kiṃcid iṣṭam asti jagattraye /
RRĀ, Ras.kh., 1, 8.1 evaṃ viśuddhadehas tu pūjayed devatāṃ gurum /
RRĀ, Ras.kh., 2, 140.1 evaṃ divyarasāyanaiḥ samucitaiḥ sārātisāraiḥ śubhaiḥ siddhaṃ dehamanekasādhanabalād yeṣāṃ tu dṛṣṭaṃ mayā /
RRĀ, Ras.kh., 3, 10.1 anena tv anupānena dehe saṃkramate rasaḥ /
RRĀ, Ras.kh., 3, 201.1 rasasevakadehotthavīryaṃ jīvastu kathyate /
RRĀ, Ras.kh., 3, 208.1 namaskṛtya guruṃ devaṃ dehaṃ tatra vinikṣipet /
RRĀ, Ras.kh., 3, 214.2 jīvate vajradehaḥ san satyaṃ satyaṃ śivoditam //
RRĀ, Ras.kh., 3, 216.2 kiṃ punaḥ svacchadehānāṃ bhūpānāṃ rasasevinām //
RRĀ, Ras.kh., 3, 221.2 dehasya dārḍhyakaraṇe guṭikāprayogāḥ proktāḥ paraṃ śivakarāḥ satataṃ susiddhyai //
RRĀ, Ras.kh., 4, 1.2 iṣṭamekamapi mūlikāgaṇaṃ dehasiddhikaramāśu sevitam //
RRĀ, Ras.kh., 5, 5.1 vatsarāddivyadehaḥ syājjīvedvarṣasahasrakam /
RRĀ, Ras.kh., 5, 10.2 jāyate svarṇavaddeho vatsarādvalivarjitaḥ //
RRĀ, Ras.kh., 5, 11.2 vatsarāddivyadehaḥ syādgandhena śatapuṣpavat //
RRĀ, Ras.kh., 8, 1.1 śrīśaile dehasiddhiḥ prabhavati sahasā vṛkṣamṛtkandatoyais tacchāstraṃ śambhunoktaṃ pragahanam akhilaṃ vīkṣitaṃ yattu sāram /
RRĀ, V.kh., 1, 3.2 rasaratnākaraṃ vakṣye dehe lohe śivaṃkaram //
RRĀ, V.kh., 1, 7.1 rasībhavanti lohāni dehā api susevanāt /
RRĀ, V.kh., 2, 54.2 alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate //
RRĀ, V.kh., 3, 4.2 trikoṇaṃ pattradehaṃ yaddīrghaṃ yatsyānnapuṃsakam //
RRĀ, V.kh., 3, 5.2 strīvajrā dehasiddhyarthaṃ krāmakaṃ syānnapuṃsakam //
RRĀ, V.kh., 10, 53.1 krāmaṇena vinā sūto na krameddehalohayoḥ /
RRĀ, V.kh., 11, 3.2 rañjanaṃ sāraṇaṃ cānusāraṇā pratisāraṇā krāmaṇaṃ dehaloheṣu //
RRĀ, V.kh., 12, 34.2 vedhanaṃ dehaloheṣu samyakpūjāvidheḥ phalam //
RRĀ, V.kh., 20, 137.3 śastrāstrairna ca bhidyeta divyadehamavāpnuyāt //
Rasendracintāmaṇi
RCint, 1, 19.1 svadehe khecaratvaṃ vai śivatvaṃ yena labhyate /
RCint, 3, 189.2 kṣetrīkṛtanijadehaḥ kurvīta rasāyanaṃ matimān //
RCint, 3, 190.2 paścātsa yojyatāṃ dehe kṣetrīkaraṇamicchatā //
RCint, 7, 54.2 strīvajraṃ dehasiddhyarthaṃ krāmaṇe syānnapuṃsakam //
RCint, 8, 51.1 dātavyā dehasiddhyarthaṃ puṣṭivīryabalāya ca /
RCint, 8, 190.1 evaṃ tadamṛtamaśnankāntiṃ labhate cirasthiraṃ deham /
RCint, 8, 195.1 madhvājyābhyāṃ peṣayitvā puṭet tacchuddhaṃ siddhaṃ jāyate dehasiddhyai /
RCint, 8, 196.2 vīryaṃ puṣṭiṃ dīpanaṃ dehadārḍhyaṃ divyāṃ dṛṣṭiṃ dīrghamāyuḥ karoti //
RCint, 8, 231.1 jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /
RCint, 8, 250.2 dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //
Rasendracūḍāmaṇi
RCūM, 4, 20.1 tad ayonāgamityuktaṃ sādhakaṃ dehalohayoḥ /
RCūM, 4, 71.2 jīrṇagrāso raso hyeṣa dehalohakaro bhavet /
RCūM, 5, 113.2 dehalohārthayogārthaṃ viḍamūṣetyudāhṛtā //
RCūM, 8, 33.2 krāmaṇāya vinirdiṣṭā dehe lohe rasasya hi //
RCūM, 8, 35.1 dehalohakaraṃ sarvaṃ mahārogāpakarṣaṇam /
RCūM, 8, 47.2 dehalohakaraṃ sūtavadhabandhavidhāyakam /
RCūM, 10, 8.2 dehalohakaraṃ tattu sarvarogaharaṃ param //
RCūM, 10, 67.2 yakṣmāṇaṃ kṣaraṇaṃ ca pāṇḍugudajaṃ śvāsaṃ ca kāsāmayaṃ duṣṭāṃ ca grahaṇīm uraḥkṣatamukhān rogāñjayeddehakṛt //
RCūM, 10, 101.2 gulmaplīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
RCūM, 10, 113.2 śreṣṭhau siddharasau syātāṃ dehalohakarau parau //
RCūM, 10, 114.2 dehalohamayī siddhirdāsī tasya na saṃśayaḥ //
RCūM, 10, 138.2 tāpyasattvaṃ viśuddhaṃ tu dehalohakaraṃ param //
RCūM, 11, 27.2 vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //
RCūM, 11, 29.2 tato'bhyajya ghṛtairdehaṃ snāyāt pathyoṣṇavāriṇā //
RCūM, 11, 106.2 dehalohakaraṃ netryaṃ girisindūramīritam //
RCūM, 12, 63.1 ratnatulyaprabhā laghvī dehalohakarī śubhā /
RCūM, 13, 51.2 dehasiddhiṃ karotyeva viśvavismayakāriṇīm /
RCūM, 14, 22.1 snigdhaṃ medhyaṃ viṣagaraharaṃ bṛṃhaṇaṃ vṛṣyamagryaṃ yakṣmonmādapraśamanaparaṃ deharogapramāthi /
RCūM, 14, 37.3 rañjayanti ca raktāni dehalohobhayārthakṛt //
RCūM, 14, 57.2 bhavedrasāyane yogyaṃ dehalohakaraṃ param //
RCūM, 14, 122.2 līḍhaṃ devadrutailaiḥ pravitarati nṛṇāṃ dehasiddhiṃ samṛddhāṃ pathyaṃ pūrvoktavat taddharati ca sakalaṃ rogapūgaṃ javena //
RCūM, 14, 170.1 dehalohakarī proktā yuktā rasarasāyane /
RCūM, 14, 184.2 mahārasādyeṣu kaṭhoradehaṃ bhasmīkṛtaṃ tatkhalu sūtayogyam //
RCūM, 14, 211.1 aṅkolatailametaddhi dehalohavidhāyakam /
RCūM, 15, 3.2 māyoḥ śāntiṃ rajatamamalaṃ kāntametatsamastaṃ śrīmān sūtaḥ sakalagadahṛd dehalohe tu siddhaḥ //
RCūM, 15, 13.1 īṣat pītāntaro rūkṣaḥ sa sūto dehalohakṛt /
RCūM, 15, 19.1 dehalohamayīṃ siddhiṃ sūte sūtastato mataḥ /
RCūM, 16, 16.2 tatsattvaṃ dhātuvādāryaṃ dehasiddhau vininditam //
RCūM, 16, 45.2 taṃ cenmartyo bhajati hi sadā jāyate divyadeho jīvet kalpatridaśaśatikān vatsarāṇāṃ prakāmam //
RCūM, 16, 57.2 māsena kurute dehaṃ tacchatāyuṣajīvinam //
RCūM, 16, 77.2 bālastu kalpanīyena dehalohavidhāyakaḥ //
RCūM, 16, 78.1 kumāraḥ piṣṭatāṃ prāpto dehalohakaro bhavet /
RCūM, 16, 79.1 dehalohakaro vṛddho bhavedbhasmatvamāgataḥ /
RCūM, 16, 80.2 taruṇo roganāśārthaṃ deharakṣākarastathā //
RCūM, 16, 81.1 vṛddhaścaivātivṛddhaśca dehalohakarāvubhau /
RCūM, 16, 83.1 dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /
Rasendrasārasaṃgraha
RSS, 1, 80.2 balapradaḥ sadā dehe jarānāśanatatparaḥ //
RSS, 1, 144.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagandaram //
RSS, 1, 166.2 niścandrakaṃ bhavedvyoma śuddhadehe rasāyanam //
Rasādhyāya
RAdhy, 1, 13.2 rasānāṃ phalamutpattiṃ dehaloharasāyanam //
RAdhy, 1, 19.2 kuryātāṃ cilharī dehe vaṅganāgakapālike //
RAdhy, 1, 25.1 doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /
RAdhy, 1, 25.2 saṃskārair dvīpasaṃkhyaiś ca saṃskṛto dehalohakṛt //
RAdhy, 1, 142.2 saṃjāte dehasiddhyarthaṃ dhātusiddhyarthameva hi //
RAdhy, 1, 202.2 sa hi siddharasānāṃ hi dehaloho nibadhyati //
RAdhy, 1, 438.2 khoṭo'yaṃ bhuvi vikhyāto lohadehakaro dhruvam //
RAdhy, 1, 457.2 dehakāntiḥ suvarṇābhā nityaṃ ṣoṭasya sevanāt //
RAdhy, 1, 458.2 dehakṛcchatavedhī ca ṣoṭo jāto 'yamadbhutaḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 11.2, 10.0 aparair āhārair dehaśuddherabhāvāt //
RAdhyṬ zu RAdhy, 13.2, 5.1 tato dehasādhakam /
RAdhyṬ zu RAdhy, 166.2, 27.0 ataḥ paraṃ ca ye saṃskārā yāni ca jāraṇāni tāni dehalohasādhakānīti //
RAdhyṬ zu RAdhy, 172.2, 4.0 tato hīrake jīrṇe sati rasaḥ sarvavyāpīti dehalohavyāpako bhavati //
RAdhyṬ zu RAdhy, 202.2, 11.0 sa ca dehalohānāṃ vedhakaḥ syāt //
RAdhyṬ zu RAdhy, 438.2, 12.0 sa ṣaḍbhirmāsairakṣayanīrogadeho jāyate iti trividhābhrakadrutikarmāṇi //
RAdhyṬ zu RAdhy, 458.2, 22.0 dehadārḍhyaṃ jāyate //
RAdhyṬ zu RAdhy, 458.2, 24.0 hemapatrairvajrabhasma nāgasatvena tribhiḥ sādhito'yaṃ ṣoṭo dehakārako lohakārakaśca //
Rasārṇava
RArṇ, 1, 8.1 ajarāmaradehasya śivatādātmyavedanam /
RArṇ, 1, 31.1 svadehe khecaratvaṃ ca śivatvaṃ yena labhyate /
RArṇ, 1, 36.2 mama deharaso yasmāt rasastenāyamucyate //
RArṇ, 2, 116.2 evaṃrūpaṃ sadā dhyāyet svadehe rasabhairavam //
RArṇ, 6, 7.2 nāgaṃ dehagataṃ nityaṃ vyādhiṃ kuryād bhagaṃdaram //
RArṇ, 6, 55.2 jīvadehe praveśe ca dehasaukhyabalapradam //
RArṇ, 6, 55.2 jīvadehe praveśe ca dehasaukhyabalapradam //
RArṇ, 6, 56.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
RArṇ, 6, 57.2 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ //
RArṇ, 6, 124.1 daityendro mahiṣaḥ siddho haradehasamudbhavaḥ /
RArṇ, 6, 128.1 dehasiddhikaraḥ kṛṣṇaḥ pīte pītaḥ site sitaḥ /
RArṇ, 7, 26.2 dehabandhaṃ karotyeva viśeṣād rasabandhanam //
RArṇ, 7, 27.2 capalo lekhanaḥ snigdho dehalohakaro mataḥ //
RArṇ, 7, 101.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
RArṇ, 7, 152.1 vajramākṣikatīkṣṇābhraṃ śasyate dehakarmaṇi /
RArṇ, 7, 153.2 etallohadvayaṃ devi viśeṣād deharakṣaṇam //
RArṇ, 10, 6.1 dehalohakaraṃ śuddhaṃ rasendram adhunā śṛṇu /
RArṇ, 11, 79.2 yauvanastho raso devi kṣamo dehasya rakṣaṇe //
RArṇ, 11, 80.1 jarāvastho raso yaśca dehe lohena saṃkramet /
RArṇ, 11, 209.2 vedhayeddehalohāni rañjito rasabhairavaḥ //
RArṇ, 11, 214.1 vedhakaṃ yastu jānāti dehe lohe rasāyane /
RArṇ, 11, 215.1 dehe tu pañcaratnāni nāgaṃ vaṅgaṃ tathāyasam /
RArṇ, 11, 217.3 dehalohāmayān sarvān vṛthā syāt kevalaṃ śramaḥ //
RArṇ, 12, 12.1 rasendraṃ mardayettena gatadehaṃ tu kārayet /
RArṇ, 12, 66.1 śivadehāt samutpannā oṣadhī turasiṃhanī /
RArṇ, 12, 105.0 śatāṃśaṃ vedhakartāyaṃ dehasiddhikaro bhavet //
RArṇ, 12, 209.1 anulomavilomena dehe'dhiṣṭhāpya kartarīm /
RArṇ, 12, 299.2 māsamekaṃ tato mardyaṃ dehasiddhiṃ karoti ca //
RArṇ, 12, 337.2 vajradehaḥ sa siddhaḥ syāt divyastrījanavallabhaḥ /
RArṇ, 13, 5.2 vasudehakaro devi sāmānyo hi bhavedayam //
RArṇ, 13, 31.2 anena drutiyogena dehalohakaro rasaḥ //
RArṇ, 14, 18.2 yathā lohe tathā dehe kramate nātra saṃśayaḥ //
RArṇ, 14, 48.2 yathā lohe tathā dehe kramate nānyathā kvacit //
RArṇ, 14, 83.2 īdṛśaṃ bhasmasūtaṃ ca dehe lohe ca yojayet //
RArṇ, 14, 148.2 rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //
RArṇ, 14, 148.2 rasena dvaṃdvayeddehaṃ sa deho hy ajarāmaraḥ //
RArṇ, 14, 167.2 śatasāhasravedhī ca dehasiddhipradāyakaḥ //
RArṇ, 15, 8.2 eṣa devi raso divyo dehadravyakaro bhavet //
RArṇ, 15, 11.3 tat dhmātaṃ khoṭatāṃ yāti dehalohakaraṃ bhavet //
RArṇ, 15, 33.2 dehalohakaro yaśca pārado lauhavat priye //
RArṇ, 15, 145.1 bhakṣaṇādeva sūtasya divyadeho bhavennaraḥ /
RArṇ, 16, 92.2 tacca lohasya dehasya tattatkarmasu yojayet //
RArṇ, 17, 165.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ sadā /
RArṇ, 17, 165.2 samānaṃ kurute devi praviśandehalohayoḥ //
RArṇ, 17, 166.1 pūrvaṃ lohe parīkṣeta tato dehe prayojayet /
RArṇ, 18, 2.2 prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret /
RArṇ, 18, 11.0 kṣetrīkṛtya tato dehaṃ tato bhakṣyaṃ tu vardhayet //
RArṇ, 18, 12.3 āroṭamiti seveta prathamaṃ dehasiddhaye //
RArṇ, 18, 14.2 āpūryate durbaladehadhātūn tripañcarātreṇa yathā śaśāṅkaḥ //
RArṇ, 18, 20.2 bhakṣayeddehasiddhyarthaṃ rasasiddhiḥ prajāyate //
RArṇ, 18, 36.2 baddhaśca rasarājo'yaṃ dehasiddhiṃ pradāpayet //
RArṇ, 18, 48.2 nārīsaṅgād varārohe dehe krāmyati sūtakaḥ //
RArṇ, 18, 69.2 tatsūtagolakarajo gatadehaṃ vimardayet //
RArṇ, 18, 97.2 tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ //
RArṇ, 18, 97.2 tena baddhāstu ye dehāste dehā vajrarūpiṇaḥ //
RArṇ, 18, 114.2 dehe krāmati sūtendro nātra kāryā vicāraṇā //
RArṇ, 18, 164.2 dvātriṃśāṃśakavedhī tu varṣāddehaṃ tu vedhayet //
RArṇ, 18, 177.1 saṅgrāme vijayī vīro vajradeho mahābalaḥ /
Ratnadīpikā
Ratnadīpikā, 1, 13.1 strīvajraṃ dehaśuddhyarthaṃ klībasaṅkhyā napuṃsake /
Ratnadīpikā, 1, 48.1 bhadrakārī bhavedvaiśyaḥ pītadeho hyarogakṛt /
Rājanighaṇṭu
RājNigh, Pipp., 199.2 mehakaṇḍūvraṇān hanti dehavarṇavidhāyinī //
RājNigh, Pipp., 224.2 nāgo dehakare śreṣṭho lohe caivograśṛṅgakaḥ //
RājNigh, Śat., 164.2 yuktyā rasāyane yogyā dehadārḍhyakarī ca sā //
RājNigh, Mūl., 111.2 śophaghnaḥ syād bandhakārī rasasya drāg evāsau dehasiddhiṃ vidhatte //
RājNigh, Śālm., 13.2 balapuṣṭivarṇavīryaprajñāyurdehasiddhido grāhī //
RājNigh, Kar., 71.2 rasāyanakaro balyo dehadārḍhyakaraḥ paraḥ //
RājNigh, Kar., 181.2 rucyaṃ rasāyane śreṣṭhaṃ keśyaṃ ca dehadārḍhyadam //
RājNigh, Āmr, 54.2 āmaśleṣmaprakopaṃ janayati kurute cārukāntiṃ balaṃ ca sthairyaṃ dehasya dhatte ghanamadanakalāvardhanaṃ pittanāśam //
RājNigh, 13, 39.2 rasāyanakarāḥ sarve dehasiddhikarāḥ parāḥ //
RājNigh, 13, 85.2 dehe hemādikaṃ śastaṃ rogahṛd balapuṣṭidam //
RājNigh, 13, 109.2 pañcabhūtamaya eṣa kīrtito dehalohaparasiddhidāyakaḥ //
RājNigh, 13, 110.2 sarvasiddhikaro nīlo niruddho dehasiddhidaḥ //
RājNigh, 13, 174.2 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam //
RājNigh, Pānīyādivarga, 24.2 rucyaṃ dīpanadaṃ pathyaṃ dehakāntikaraṃ laghu //
RājNigh, Pānīyādivarga, 63.2 itthaṃ nṝṇāṃ pathyametat prayuktaṃ kālāvasthādehasaṃsthānurodhāt //
RājNigh, Pānīyādivarga, 96.2 kāntiṃ dehasya datte balamati kurute bṛṃhaṇaṃ tṛptidāyī dantair niṣpīḍya kāṇḍaṃ mṛduyatirasito mohanaś cekṣudaṇḍaḥ //
RājNigh, Pānīyādivarga, 131.2 dehasthaulyāpahaṃ grāhi purāṇaṃ madhu lekhanam //
RājNigh, Kṣīrādivarga, 13.2 sukṣīṇadeheṣu ca pathyam uktaṃ sthūlājadugdhaṃ kila kiṃcidūnam //
RājNigh, Kṣīrādivarga, 16.2 dehasthairyakaraṃ balyaṃ gauravakāntikṛtparam //
RājNigh, Manuṣyādivargaḥ, 30.2 gātraṃ ca mūrtir ghanakāyadehāv aṣṭāṅgapīḍāni ca vigrahaś ca //
RājNigh, Manuṣyādivargaḥ, 112.0 pārśvāsthi parśukā proktamiti dehāṅganirṇayaḥ //
RājNigh, Rogādivarga, 25.2 ittham anye'pi boddhavyā bhiṣagbhir dehato gadāḥ //
RājNigh, Rogādivarga, 58.2 vidyādrasāyanavaraṃ dṛḍhadehahetum āyuḥśruter dvicaturaṅgam ihāha śambhuḥ //
RājNigh, Sattvādivarga, 9.1 anye 'pi vāyavo dehe nāḍīcakrapravāhakāḥ /
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 3.4 mama deharaso yasmād rasastenāyam ucyate /
SDS, Rāseśvaradarśana, 6.3 muktau sā ca jñānāt taccābhyāsāt sa ca sthire dehe iti //
SDS, Rāseśvaradarśana, 7.0 nanu vinaśvaratayā dṛśyamānasya dehasya kathaṃ nityatvam avamīyata iti cenmaivaṃ maṃsthāḥ ṣāṭkauśikasya śarīrasyānityatve rasābhrakapadābhilapyaharagaurīsṛṣṭijātasya nityatvopapatteḥ //
SDS, Rāseśvaradarśana, 11.0 atyalpam idam ucyate devadaityamunimānavādiṣu bahavo rasasāmarthyād divyaṃ dehamāśritya jīvanmuktimāśritāḥ śrūyante raseśvarasiddhānte //
SDS, Rāseśvaradarśana, 25.1 yathā lohe tathā dehe kartavyaḥ sūtakaḥ satā /
SDS, Rāseśvaradarśana, 25.2 samānaṃ kurute devi pratyayaṃ dehalohayoḥ /
SDS, Rāseśvaradarśana, 25.3 pūrvaṃ lohe parīkṣeta paścāddehe prayojayediti //
SDS, Rāseśvaradarśana, 26.0 nanu saccidānandātmakaparatattvasphuraṇādeva muktisiddhau kim anena divyadehasampādanaprayāseneti cet tad etad avārttaṃ vārttaśarīrālābhe tadvārttāyā ayogāt //
SDS, Rāseśvaradarśana, 37.0 tasmād adiṣṭadehanityatvam atyantādṛṣṭaṃ na bhavatīti puruṣārthakāmukaiḥ puruṣaireṣṭavyam //
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 23.1, 3.0 phalagrahaṇe naitatpratipādayati phalopamam eva vṛṣyādilakṣaṇaṃ kāryasadṛśam na tu kusumopamaṃ dehāhlādanādilakṣaṇaṃ kāryam iti //
SarvSund zu AHS, Sū., 16, 15.1, 2.0 yuktyā mātrākālakriyābhūmidehadoṣasvabhāvayā snehaṃ sarpirādikam avacārayet upayuñjīta //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Sū., 16, 22.2, 3.0 tenāyamarthaḥ bhaktasyādāvupayukto'sau sneho'dhodehajān vyādhīn jayet madhya upayukto madhyadehajān bhaktasyoparyupayukta ūrdhvadehajāniti yathākramam //
SarvSund zu AHS, Utt., 39, 13.2, 1.0 anantaraṃ śuddhadehāya kṛtapeyādikakramāya ca trirātraṃ pañcarātraṃ vā saptāhaṃ vā sarpiryutaṃ yāvakaṃ dadyāt //
SarvSund zu AHS, Utt., 39, 108.2, 1.0 dāruṇena kuṣṭhena vyāptadeho yaḥ śaśāṅkalekhāṃ kṛṣṇatilayutāṃ niyamena vatsaraṃ bhakṣayet sa candrakāntiṃ śarīreṇa jayet //
SarvSund zu AHS, Utt., 39, 112.2, 1.0 svarbhānor amṛtāpaharaṇāparādhena kaṇṭhācchinnādye 'mṛtasya bindavo dharitryāṃ patitās te laśunatvaṃ prāptāḥ yato 'smāddhetor daityadehotthaṃ laśunam ato dvijā na bhakṣayanti sākṣāccāmṛtasambhūtatvāddhetor asau rasono rasāyanaṃ grāmaṇīḥ śreṣṭhaḥ //
Skandapurāṇa
SkPur, 2, 4.1 dehāvatāro devasya rudrasya paramātmanaḥ /
SkPur, 6, 12.1 nārāsu janma yasmātte viṣṇudehodbhavāsu ca /
SkPur, 10, 22.1 tasmādimaṃ svakaṃ dehaṃ tyajāmyeṣā tavātmajā /
SkPur, 10, 24.1 yatrāham upapadyeyaṃ punardehe svayecchayā /
SkPur, 10, 25.2 dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
SkPur, 14, 29.2 so 'pratirūpagaṇeśasamāno dehaviparyayametya sukhī syāt //
SkPur, 18, 6.2 vāyubhakṣastadā tasthau svaṃ dehaṃ paritāpayan //
SkPur, 21, 32.2 umādehārdharūpāya lalāṭanayanāya ca //
SkPur, 21, 37.1 viṣṇordehārdhadattāya tasyaiva varadāya ca /
SkPur, 22, 34.1 japyeśvaraṃ pañcanadaṃ ca tadvai yo mānavo 'bhyetya jahāti deham /
Smaradīpikā
Smaradīpikā, 1, 22.1 vṛṣo yathā udarakaṭikṛśāsyaḥ śīghragāmī natāṃsaḥ kanakaruciradehaḥ kaṣṭavādī vṛṣo 'sau //
Smaradīpikā, 1, 34.1 citriṇī yathā bhavati vipulakeśā nātidīrghā na kharvā tilakusumasunāsā snigdhadehotpalākṣī //
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.1 anenādhiṣṭhite dehe yathā sarvajñatādayaḥ /
SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.1 glānir viluṇṭhikā dehe tasyāścājñānataḥ sṛtiḥ /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 4.2, 11.0 ahaṃ kṛśo 'haṃ sthūla ityādipratītiparihāreṇa ahaṃ sukhī duḥkhītyādi vadato 'yamāśayaḥ sukhitvādipratītisaṃbhinnāṃ puryaṣṭakabhūmim antarmukhe pade nimajjayaṃs tadanuṣaṅgeṇa bāhyasyāpi dehaghaṭāder galanāt pratyabhijānāty eva svaṃ śivasvabhāvatvam iti sarvathā puryaṣṭakaśamanāyaiva yatna āstheya iti //
SpandaKārNir zu SpandaKār, 1, 7.2, 7.0 yadyapi rahasyadṛṣṭau na kaścij jaḍaḥ karaṇavargo 'sti apitu vijñānadehāḥ karaṇeśvarya eva vijṛmbhante tathāpīha suprasiddhapratītyanusāreṇopadeśyaḥ krameṇa rahasyārthopadeśe 'nupraveśya ityevam uktam //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 16.2, 4.0 tasya cedameva kāryatvaṃ yadayaṃ vicitradeśakālādyābhāsasaṃyojanaviyojanakrameṇānantān dehanīlādyābhāsāṃś cidātmanaḥ svarūpād anatiriktān api mukurapratibimbavad atiriktān ivābhāsayati yāvac ca kiṃcidābhāsayati tat sarvam ābhāsyamānatvādeva bahirmukhena rūpeṇa kṣayadharmakaṃ kṣayaś cāsyedaṃtābhāsanimajjanenāhaṃtārūpatayāvasthānam ata eva dehādergrāhakasya yo vedyāṃśaḥ sa eva bhagavatā sṛjyate saṃhriyate ca na tv ahaṃtāprakāśātmakaṃ kartṛrūpaṃ tasya dehādyāveśe 'pi bhagavadekarūpatvāt atastatra tayoḥ kāryakartṛtvayor madhyāt kāryatā kṣayiṇī kartṛtvaṃ citsvātantryarūpaṃ punarakṣayaṃ jagadudayāpāyayor api tasya svabhāvād acalanāt //
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, 1, 25.2, 1.0 ayaṃ śaṃkarātmā svabhāvo yan mama vakṣyati abhivyaktaṃ sat yac cidānandaghanam anubhūtapūrvaṃ svarūpaṃ māṃ vimarśayiṣyati tadavaśyamahaṃ kariṣye bahirmukhatāṃ hitvā tatpravaṇa eva bhaviṣyāmi iti saṃkalpya niścitya yām atikrodhādyavasthāsv anubhūtacarīṃ cidānandaghanāṃ spandātmikām avasthām avalambya prāpyatvenābhisaṃdhāya tiṣṭhati śamitavikalpagatim avikalpām avasthām avicalatvena bhajate yo yogī tadīyāṃ tāmavasthāṃ samāśritya candrasūryau apānaḥ prāṇaś cobhāv api hṛdayabhūmau militvā yugapadeva sauṣumne'dhvani brahmanāḍyām ūrdhvamārgeṇodānapathenāstamitaḥ śāmyataḥ kathaṃ brahmāṇḍalakṣaṇaṃ gocaraṃ hitvā brahmabilādhiṣṭhātṛbrahmādhiṣṭhitamaṇḍaṃ muktvā ūrdhvakavāṭāntāṃ dehavyāptiṃ tyaktvā tadā collaṅghitadehavyāptike 'ta eva prakarṣeṇa līnāv uktarūpau śaśibhāskarau yatra tasmin mahāvyomni niḥśeṣavedyopaśamarūpe paramākāśe prāpte 'pi yaḥ śithilaprayatnatayā khecaryādyātmanā guṇādispandaniḥṣyandena vyāmohitatvāt sauṣuptapadavad bhavati sauṣuptena ca suptamapy upalakṣitaṃ tena ca svapnasuṣuptavat yaḥ śūnyādibhūmim evādhitiṣṭhati sa yogī samyaganabhivyaktasvasvabhāvo mūḍha ity ucyate //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 2.0 yataś caivamato bhoktaiva cidātmā grāhako bhogyabhāvena dehanīlādirūpeṇa sadā nityaṃ sarvatra vicitratattvabhuvanādipade samyaganūnādhikatayā sthitaḥ na tu bhogyaṃ nāma kiṃcidbhoktur bhinnam asti //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 4.2, 3.0 jīva ityupakramya śiva ityupasaṃhāreṇa jīvaśivayorvāstavo na ko 'pi bhedaḥ iti dehādyavasthāsu na kāsucid apyapūrṇamanyatā mantavyā api tu cidghanaśivasvabhāvataiveti bhaṅgyopadiśati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 1.0 mnā sarvakeśānāmāspadaṃ tataśca dehe yā glāniḥ arthāddehābhimāninaḥ puṃso yo harṣakṣayo'sau viluṇṭhikā parasaṃviddraviṇāpahāreṇa pārimityadaurgatyapradā tasyāśca glāner ajñānataś cidānandaghanasvasvarūpāpratyabhijñānāt sṛtir udbhavo 'vasthitiśca //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 3.0 glānyabhāve ca dehe 'vaśyambhāvinyo vyādhyādisaṃtāpāvasthā api yathā yathā yogino 'pakṛṣyante tathā tathā hemna ivātitāpyamānasya kālikāpagame svasvarūpaṃ dedīpyata eva //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 4.0 evaṃ ca dehāvasthitasyāpi sarvadā glānyabhāva eva parayogino vibhūtiḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.2 tvaṃ kañcuke śīryamāṇe nije'smin dehe heye mūḍhatāṃ mā vrajethāḥ /
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 5.3 śubhāśubhaiḥ karmabhir dehametanmadādibhiḥ kañcukaste nibaddhaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 8.2, 6.1 iti mitasiddhyabhilāṣiṇo yoginaḥ samāveśābhyāsarasena dehaṃ vidhyato valīpalitādivyādhijayo bhavatītyapi bhaṅgyānena pratipāditam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 1.0 ata unmeṣād upalakṣyamāṇād apralīyamānasthūlasūkṣmādidehāhambhāvasya yogino 'cireṇaiva bhrūmadhyādau tārakāprakāśarūpo bindur aśeṣavedyasāmānyaprakāśātmā nādaḥ sakalavācakāvibhediśabdanarūpo 'nāhatadhvanirūpo rūpamandhakāre 'pi prakāśanaṃ tejaḥ rasaśca rasanāgre lokottara āsvādaḥ kṣobhakatvena spandatattvasamāsādanavighnabhūtatāvatsaṃtoṣapradatvena vartante //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 3.0 evamunmeṣanibhālanodyuktasyāpi dehātmamānino yogino bindunādādayaḥ kṣobhakā bhavantītyuktam //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2, 4.0 idānīmatronmeṣātmani svabhāve dehapramātṛtāṃ nimajjayati tadākārāmapi parapramātṛtāṃ labhata ityāha //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 19.2, 3.0 anenaiva ca dehena maheśvaratvam avāpnotyeveti yāvat //
Tantrasāra
TantraS, 3, 4.0 na ca tau na staḥ dehoddhūlanavisargādidarśanāt //
TantraS, 4, 15.0 saṃvidrūḍhasya prāṇabuddhidehaniṣṭhīkaraṇarūpo hi abhyāsaḥ bhārodvahanaśāstrārthabodhanṛttābhyāsavat saṃvidrūpe tu na kiṃcit ādātavyaṃ na apasaraṇīyam iti katham abhyāsaḥ //
TantraS, 4, 17.0 laukike 'pi vā abhyāse cidātmatvena sarvarūpasya tasya tasya dehādeḥ abhimatarūpatāprakaṭīkaraṇaṃ taditararūpanyagbhāvanaṃ ca iti eṣa eva abhyāsārthaḥ //
TantraS, 4, 24.0 sarvatra sarvadā nirupāyaparameśvarābhimānalābhāya parameśvarasamatābhimānena dehasyāpi ghaṭāder api avalokanaṃ vratam //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 3.0 yadā tu upāyāntaram asau svasaṃskārārthaṃ vikalpo 'pekṣate tadā buddhiprāṇadehaghaṭādikān parimitarūpān upāyatvena gṛhṇan aṇutvaṃ prāpta āṇavaṃ jñānam āvirbhāvayati tatra buddhiḥ dhyānātmikā prāṇaḥ sthūlaḥ sūkṣmaś ca ādya uccāraṇātmā uccāraṇaṃ ca nāma pañca prāṇādyā vṛttayaḥ sūkṣmas tu varṇaśabdavācyo vakṣyate dehaḥ saṃniveśaviśeṣātmā karaṇaśabdavācyaḥ ghaṭādayo bāhyāḥ kumbhasthaṇḍilaliṅgapūjādyupāyatayā kīrtayiṣyamāṇāḥ //
TantraS, 5, 17.0 tat etāsu uccārabhūmiṣu pratyekaṃ dvyādiśaḥ sarvaśo vā viśrāmya anyat taddehaprāṇādivyatiriktaṃ viśrāntitattvam āsādayati //
TantraS, 5, 19.0 tatra prāg ānandaḥ pūrṇatāṃśasparśāt tata udbhavaḥ kṣaṇaṃ niḥśarīratāyāṃ rūḍheḥ tataḥ kampaḥ svabalākrāntau dehatādātmyaśaithilyāt tato nidrā bahirmukhatvavilayāt //
TantraS, 6, 2.1 saṃvid eva hi prameyebhyo vibhaktaṃ rūpaṃ gṛhṇāti ata eva ca avacchedayogāt vedyatāṃ yāntī nabhaḥ tataḥ svātantryāt meye svīkārautsukyena nipatantī kriyāśaktipradhānā prāṇanārūpā jīvasvabhāvā pañcabhī rūpaiḥ dehaṃ yataḥ pūrayati tato 'sau cetana iva bhāti //
TantraS, 6, 5.1 tatra yady api dehe sabāhyābhyantaram otaprotarūpaḥ prāṇaḥ tathāpi prasphuṭasaṃvedyaprayatnaḥ asau hṛdayāt prabhṛti iti tata eva ayaṃ nirūpaṇīyaḥ //
TantraS, 6, 7.0 tatra hṛdayāt dvādaśāntāntaṃ svāṅgulaiḥ sarvasya ṣaṭtriṃśadaṅgulaḥ prāṇacāraḥ nirgame praveśe ca svocitabalayatnadehatvāt sarvasya //
TantraS, 6, 61.0 samāno hārdīṣu daśasu nāḍīṣu saṃcaran samaste dehe sāmyena rasādīn vāhayati //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 7, 1.0 tatra samasta eva ayaṃ mūrtivaicitryābhāsanaśaktijo deśādhvā saṃvidi viśrāntaḥ taddvāreṇa śūnye buddhau prāṇe nāḍīcakrānucakreṣu bahiḥ śarīre yāvalliṅgasthaṇḍilapratimādau samasto 'dhvā pariniṣṭhitaḥ taṃ samastam adhvānaṃ dehe vilāpya dehaṃ ca prāṇe taṃ dhiyi tāṃ śūnye tatsaṃvedane nirbharaparipūrṇasaṃvit sampadyate ṣaṭtriṃśattattvasvarūpajñaḥ taduttīrṇāṃ saṃvidaṃ paramaśivarūpāṃ paśyan viśvamayīm api saṃvedayeta aparathā vedyabhāgam eva kaṃcit paratvena gṛhṇīyān māyāgarbhādhikāriṇaṃ viṣṇubrahmādikaṃ vā tasmād avaśyaṃ prakriyājñānapareṇa bhavitavyam //
TantraS, 8, 54.0 kāryakāraṇabhāve 'pi asyā eva vyāpāraḥ tena kalāta eva etac catuṣkaṃ jātam idam eva kiṃcid adhunā jānan abhiṣvaktaḥ karomi ity evaṃrūpā saṃvid dehapuryaṣṭakādigatā paśur ity ucyate //
TantraS, 11, 13.0 tīvrās tridhā utkṛṣṭamadhyāt śaktipātāt kṛtadīkṣāko 'pi svātmanaḥ śivatāyāṃ na tathā dṛḍhapratipattiḥ bhavati pratipattiparipākakrameṇa tu dehānte śiva eva madhyamadhyāt tu śivatotsuko 'pi bhogaprepsuḥ bhavati iti tathaiva dīkṣāyāṃ jñānabhājanam sa ca yogābhyāsalabdham anenaiva dehena bhogaṃ bhuktvā dehānte śiva eva //
TantraS, 11, 14.0 nikṛṣṭamadhyāt tu dehāntareṇa bhogaṃ bhuktvā śivatvam eti iti //
TantraS, 11, 24.1 tirobhāva iti tirobhāvo hi karmādyapekṣagāḍhaduḥkhamohabhāgitvaphalaḥ yathāhi prakāśasvātantryāt prabuddho 'pi mūḍhavat ceṣṭate hṛdayena ca mūḍhaceṣṭāṃ nindati tathā mūḍho 'pi prabuddhaceṣṭāṃ mantrārādhanādikāṃ kuryāt nindec ca yathā ca asya mūḍhaceṣṭā kriyamāṇāpi prabuddhasya dhvaṃsam eti tathā asya prabuddhaceṣṭā sā tu nindyamānā niṣiddhācaraṇarūpatvāt svayaṃ ca tayaiva viśaṅkamānatvāt enaṃ duḥkhamohapaṅke nimajjayati na tu utpannaśaktipātasya tirobhāvo 'sti atrāpi ca karmādyapekṣā pūrvavat niṣedhyā tatrāpi ca icchāvaicitryāt etad dehamātropabhogyaduḥkhaphalatvaṃ vā dīkṣāsamayacaryāgurudevāgnyādau sevānindanobhayaprasaktānām iva prāk śivaśāsanasthānāṃ tattyāginām iva //
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
TantraS, 12, 9.0 viśeṣas tu ānandadravyaṃ vīrādhāragataṃ nirīkṣaṇena śivamayīkṛtya tatraiva mantracakrapūjanam tataḥ tenaiva dehaprāṇobhayāśritadevatācakratarpaṇam iti mukhyaṃ snānam //
TantraS, Trayodaśam āhnikam, 3.0 teṣu teṣu pīṭhādisthāneṣu parameśaniyatyā parameśvarāviṣṭānāṃ śaktīnāṃ dehagrahaṇāt āryadeśā iva dhārmikāṇāṃ mlecchadeśā iva adhārmikāṇām parvatāgrādeś caikāntatvena vikṣepaparihārāt aikāgryapadatvam iti //
TantraS, Trayodaśam āhnikam, 4.0 tatra yāgagṛhāgre bahir eva sāmānyanyāsaṃ kuryāt karayoḥ pūrvaṃ tato dehe //
TantraS, Trayodaśam āhnikam, 9.0 dehanyāsānantaram arghapātre ayam eva nyāsaḥ //
TantraS, Trayodaśam āhnikam, 10.0 iha hi kriyākārakāṇāṃ parameśvarābhedapratipattidārḍhyasiddhaye pūjākriyā udāharaṇīkṛtā tatra ca sarvakārakāṇām itthaṃ parameśvarībhāvaḥ tatra yaṣṭrādhārasya sthānaśuddhyāpādānakaraṇayor arghapātraśuddhinyāsābhyām yaṣṭur dehanyāsāt yājyasya sthaṇḍilādinyāsāt //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 25.0 evaṃ sthite uttarābhimukham upaviśya dehapuryaṣṭakādau ahambhāvatyāgena dehatāṃ dahet saṃnidhāv api paradehavat adehatvāt tato nistaraṅgadhruvadhāmarūḍhasya dṛṣṭisvābhāvyāt yā kila ādyā spandakalā saiva mūrtiḥ tadupari yathopadiṣṭayājyadevatācakranyāsaḥ prādhānyena ca iha śaktayo yājyāḥ //
TantraS, Trayodaśam āhnikam, 32.0 evam anyonyamelakayogena parameśvarībhūtaṃ prāṇadehabuddhyādi bhāvayitvā bahir antaḥ puṣpadhūpatarpaṇādyair yathāsambhavaṃ pūjayet //
TantraS, Trayodaśam āhnikam, 33.0 tatra śarīre prāṇe dhiyi ca tadanusāreṇa śūlābjanyāsaṃ kuryāt tad yathā ādhāraśaktimūle mūlaṃ kanda āmūlasārakaṃ lambikānte kalātattvānto daṇḍaḥ māyātmako granthiḥ catuṣkikātmā śuddhavidyāpadmaṃ tatraiva sadāśivabhaṭṭārakaḥ sa eva mahāpretaḥ prakarṣeṇa līnatvāt bodhāt prādhānyena vedyātmakadehakṣayāt nādāmarśātmakatvāc ca iti //
TantraS, Caturdaśam āhnikam, 15.0 tathāvidhaṃ śiṣyam arghapātravipruṭprokṣitaṃ puṣpādibhiś ca pūjitaṃ kṛtvā samastam adhvānaṃ taddehe nyaset //
TantraS, Caturdaśam āhnikam, 20.0 evaṃ vāsanābhedam anusaṃdhāya mukhyamantraparāmarśaviśeṣeṇa samastam adhvānaṃ svadehagataṃ śivādvayabhāvanayā śodhayet //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 21.0 evaṃ krameṇa pādāṅguṣṭhāt prabhṛti dvādaśāntaparyantaṃ svātmadehasvātmacaitanyābhinnīkṛtadehacaitanyasya śiṣyasya āsādya tatraiva anantānandasarasi svātantryaiśvaryasāre samastecchājñānakriyāśaktinirbharasamastadevatācakreśvare samastādhvabharite cinmātrāvaśeṣaviśvabhāvamaṇḍale tathāvidharūpaikīkāreṇa śiṣyātmanā saha ekībhūto viśrāntim āsādayet ity evaṃ parameśvarābhinno 'sau bhavati //
TantraS, Caturdaśam āhnikam, 23.0 tadanantaraṃ śeṣavṛttaye parameśvarasvabhāvāt jhaṭiti prasṛtaṃ śuddhatattvamayaṃ deham asmai cintayet ity eṣā samastapāśaviyojikā dīkṣā //
TantraS, Viṃśam āhnikam, 15.0 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Viṃśam āhnikam, 22.0 tatra gurudehaṃ svadehaṃ śaktidehaṃ rahasyaśāstrapustakaṃ vīrapātram akṣasūtraṃ prāharaṇaṃ bāṇīyaṃ mauktikaṃ sauvarṇaṃ puṣpagandhadravyādihṛdyavastukṛtaṃ makuraṃ vā liṅgam arcayet //
TantraS, Dvāviṃśam āhnikam, 1.0 atha samastā iyam upāsā samunmiṣattādṛśadṛḍhavāsanārūḍhān adhikāriṇaḥ prati śrīmatkaulikaprakriyayā nirūpyate tatra uktaṃ yogasaṃcārādau ānandaṃ brahma taddehe tridhauṣṭyāntyavyavasthitam //
TantraS, Dvāviṃśam āhnikam, 5.0 tad anayā sthityā kulayāgaḥ sa ca ṣoḍhā bāhye śaktau svadehe yāmale prāṇe saṃvidi ca iti //
TantraS, Dvāviṃśam āhnikam, 9.0 tatra snānādikartavyānapekṣayaiva pūrṇānandaviśrāntyaiva labdhaśuddhiḥ prathamaṃ prāṇasaṃviddehaikībhāvaṃ bhāvayitvā saṃvidaś ca paramaśivarūpatvāt saptaviṃśativāraṃ mantram uccārya mūrdhavaktrahṛdguhyamūrtiṣu anulomavilomābhyāṃ viśvādhvaparipūrṇatā parameśvare aparatve parāparatve paratve 'pi ca //
TantraS, Dvāviṃśam āhnikam, 11.0 paratve 'pi pañcaśaktiḥ hi parameśvaraḥ pratiśakti ca pañcarūpatā evaṃ pañcaviṃśatiḥ śaktayaḥ tāś ca anyonyam anudbhinnavibhāgā ity ekā śaktiḥ sā cānudbhinnavibhāgā ity evaṃ saptaviṃśatirūpayā vyāptyā saṃvidagneḥ śikhāṃ buddhiprāṇarūpāṃ sakṛduccāramātreṇaiva baddhāṃ kuryāt yena paramaśiva eva pratibaddhā tantrātiriktaṃ na kiṃcid abhidhāvati tathāvidhabuddhyadhiṣṭhitakaraṇacakrānuvedhena purovartino yāgadravyagṛhadigādhārādīn api tanmayībhūtān kuryāt tato 'rghapātram api śikhābandhavyāptyaiva pūrayet pūjayec ca tadvipruḍbhiḥ sthaṇḍilāny api tadrasena vāmānāmāṅguṣṭhayogāt dehacakreṣu mantracakraṃ pūjayet tarpayet ca tataḥ prāṇāntaḥ tataḥ sthaṇḍile triśūlātmakaṃ śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntam āsanaṃ kalpayet māyāntaṃ hi sārṇe aukāre ca śaktitrayāntaṃ tadupari yājyā vimarśarūpā śaktiḥ ity evaṃ sakṛd uccāreṇaiva ādhārādheyanyāsaṃ kṛtvā tatraiva ādheyabhūtāyām api saṃvidi viśvaṃ paśyet tad api ca saṃvinmayam ity evaṃ viśvasya saṃvidā tena ca tasyāḥ saṃpuṭībhāvo bhavati saṃvida uditaṃ tatraiva paryavasitaṃ yato viśvaṃ vedyāc ca saṃvit udeti tatraiva ca viśrāmyati iti etāvattvaṃ saṃvittattvaṃ saṃpuṭībhāvadvayāt labhyate //
TantraS, Dvāviṃśam āhnikam, 16.0 evaṃ svadehe tatraiva cakre tato brahmarandhrādyanucakreṣu //
TantraS, Dvāviṃśam āhnikam, 45.1 dehasthā devatāḥ paśyan hlādodvegādi ciddhane /
TantraS, Dvāviṃśam āhnikam, 48.1 śvabhre sudūre jhaṭiti svadehaṃ saṃpātayan vāsam asāhasena /
Tantrāloka
TĀ, 1, 49.1 dehasadbhāvaparyantamātmabhāvo yato dhiyi /
TĀ, 1, 49.2 dehānte 'pi na mokṣaḥ syātpauruṣājñānahānitaḥ //
TĀ, 1, 83.1 hṛdisthaṃ sarvadehasthaṃ svabhāvasthaṃ susūkṣmakam /
TĀ, 1, 153.1 sā dehārambhibāhyasthatattvavrātādhiśāyinī /
TĀ, 1, 154.2 sā dehaṃ deśamakṣāṃścāpyāviśantī gatikriyā //
TĀ, 1, 302.2 praveśo diksvarūpaṃ ca dehaprāṇādiśodhanam //
TĀ, 1, 303.2 dehapūjā prāṇabuddhicitsvadhvanyāsapūjane //
TĀ, 1, 308.1 agnitṛptiḥ svasvabhāvadīpanaṃ śiṣyadehagaḥ /
TĀ, 3, 13.1 dehādanyatra yattejastadadhiṣṭhāturātmanaḥ /
TĀ, 3, 36.3 parasthaḥ pratibimbatvāt svadehoddhūlanākaraḥ //
TĀ, 3, 240.2 yeṣāṃ na tanmayībhūtiste dehādinimajjanam //
TĀ, 3, 289.1 snānaṃ vrataṃ dehaśuddhirdhāraṇā mantrayojanā /
TĀ, 4, 97.1 antaḥ saṃvidi rūḍhaṃ hi taddvārā prāṇadehayoḥ /
TĀ, 4, 98.1 atha vāsmaddṛśi prāṇadhīdehāderapi sphuṭam /
TĀ, 4, 99.1 deha utplutisaṃpātadharmojjigamiṣārasāt /
TĀ, 4, 117.1 sitabhasmani dehasya majjanaṃ snānamucyate /
TĀ, 4, 118.1 tato 'pi dehārambhīṇi tattvāni pariśodhayet /
TĀ, 4, 119.2 evaṃ svadehaṃ bodhaikapātraṃ galitabhedakam //
TĀ, 4, 165.2 kalpito dehabuddhyādivyavacchedena carcitaḥ //
TĀ, 4, 200.2 ghūrṇitasya sthitirdehe mudrā yā kācideva sā //
TĀ, 4, 212.2 lokairālokyamāno hi dehabandhavidhau sthitaḥ //
TĀ, 4, 221.2 aśuddhaṃ hi kathaṃ nāma dehādyaṃ pāñcabhautikam //
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā /
TĀ, 4, 240.1 mṛtadehe 'tha dehotthe yā cāśuddhiḥ prakīrtitā /
TĀ, 4, 256.2 kulādiṣu niṣiddhāsau dehe viśvātmatāvide //
TĀ, 5, 7.1 tatra buddhau tathā prāṇe dehe cāpi pramātari /
TĀ, 5, 15.1 prāṇe dehe 'thavā kasmātsaṃkrāmetkena vā katham /
TĀ, 5, 69.1 vitprāṇaguṇadehāntarbahirdravyamayīmimām /
TĀ, 5, 99.1 jitarāvo mahāyogī saṃkrāmetparadehagaḥ /
TĀ, 5, 100.2 atra bhāvanayā dehagatopāyaiḥ pare pathi //
TĀ, 5, 101.2 tato 'pi vidyudāpātasadṛśe dehavarjite //
TĀ, 5, 102.2 jalapāṃsuvadabhyastasaṃviddehaikyahānitaḥ //
TĀ, 5, 103.1 svabalākramaṇāddehaśaithilyāt kampamāpnuyāt /
TĀ, 5, 103.2 galite dehatādātmyaniścaye 'ntarmukhatvataḥ //
TĀ, 5, 106.1 ātmābhimāno dehādau bandho muktistu tallayaḥ /
TĀ, 5, 114.2 dehagādhvasamunmeṣe samāveśastu yaḥ sphuṭaḥ //
TĀ, 5, 158.3 mṛtadeha iveyaṃ syādbāhyāntaḥparikalpanā //
TĀ, 6, 2.1 sthānabhedastridhā proktaḥ prāṇe dehe bahistathā /
TĀ, 6, 2.2 prāṇaśca pañcadhā dehe dvidhā bāhyāntaratvataḥ //
TĀ, 6, 14.2 dehaṃ yatkurute saṃvitpūrṇastenaiṣa bhāsate //
TĀ, 6, 15.1 prāṇanāvṛttitādātmyasaṃvitkhacitadehajām /
TĀ, 6, 17.2 taddehabhaṅge suptāḥ syur ātādṛgvāsanākṣayāt //
TĀ, 6, 44.1 īśvaraḥ prāṇamātā ca vidyā dehapramātṛtā /
TĀ, 6, 45.1 viśvātmatā ca prāṇatvaṃ dehe vedyaikatānatā /
TĀ, 6, 46.2 dvādaśāntāvadhāvasmindehe yadyapi sarvataḥ //
TĀ, 6, 62.1 kṣodiṣṭhe vā mahiṣṭhe vā dehe tādṛśa eva hi /
TĀ, 6, 87.2 yathā deheṣvahorātranyūnādhikyādi no samam //
TĀ, 6, 95.1 candrasūryātmanā dehaṃ pūrayet pravilāpayet /
TĀ, 6, 143.2 tasminniśāvadhau sarve pudgalāḥ sūkṣmadehagāḥ //
TĀ, 6, 190.1 dehamapyaśnuvānāstatkāraṇānīti kāmike /
TĀ, 6, 191.1 muktau ca dehe brahmādyāḥ ṣaḍadhiṣṭhānakāriṇaḥ /
TĀ, 6, 197.1 nāḍyantaraśritā nāḍīḥ krāmandehe samasthitiḥ /
TĀ, 7, 66.1 dehe pratiṣṭhitasyāsya tato rūpaṃ nirūpyate /
TĀ, 7, 67.1 sā nāḍīrūpatāmetya dehaṃ saṃtānayedimam /
TĀ, 8, 4.2 nāḍīcakrānucakreṣu barhirdehe 'dhvasaṃsthitiḥ //
TĀ, 8, 7.2 tān dehaprāṇadhīcakre pūrvavad gālayetkramāt //
TĀ, 8, 38.2 adhamādhamadeheṣu nijakarmānurūpataḥ //
TĀ, 8, 288.1 bhuvanaṃ dehadharmāṇāṃ daśānāṃ vigrahāṣṭakāt /
TĀ, 8, 290.1 ārabhya dehapāśākhyaṃ puraṃ buddhiguṇāstataḥ /
TĀ, 8, 381.1 nivṛttyādeḥ susūkṣmatvād dharādyārabdhadehatā /
TĀ, 8, 382.2 yathā pṛthaṅna bhāntyevamūrdhvādhorudradehagāḥ //
TĀ, 9, 6.1 dehānāṃ bhuvanānāṃ ca na prasaṅgastato bhavet /
TĀ, 11, 94.1 cidvyomnyeva śive tattaddehādimatirīdṛśī /
TĀ, 11, 95.1 yataḥ prāgdehamaraṇasiddhāntaḥ svapnagocaraḥ /
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 11, 95.2 dehāntarādirmaraṇe kīdṛgvā dehasaṃbhavaḥ //
TĀ, 12, 6.2 deśakālamayaspandasadma dehaṃ vilokayet //
TĀ, 16, 63.1 niveditaḥ punaḥprāptadeho bhūyoniveditaḥ /
TĀ, 16, 85.1 śiṣyadehe ca tatpāśaśithilatvaprasiddhaye /
TĀ, 16, 86.1 sākṣātsvadehasaṃstho 'haṃ kartānugrahakarmaṇām /
TĀ, 16, 96.2 taṃ dehe nyasya tatrāntarbhāvyamanyaditi sthitiḥ //
TĀ, 16, 111.1 dvādaśāṅgulamutthānaṃ dehātītaṃ samaṃ tataḥ /
TĀ, 16, 111.2 dvāsaptatirdaśa dve ca dehasthaṃ śiraso 'ntataḥ //
TĀ, 16, 112.2 dehātīte 'pi viśrāntyā saṃvitteḥ kalpanāvaśāt //
TĀ, 16, 113.1 dehatvamiti tasmātsyādutthānaṃ dvādaśāṅgulam /
TĀ, 16, 129.1 aṣṭādaśādhikaśataṃ purāṇi dehe 'tra caturaśītimite /
TĀ, 16, 178.1 bhogaśca sadya utkrāntyā dehenaivātha saṃgataḥ /
TĀ, 16, 225.2 dehaśuddhyarthamapyetattulyametena vastutaḥ //
TĀ, 16, 240.1 dehaistāvadbhirasyāṇościtraṃ bhokturapi sphuṭam /
TĀ, 16, 241.1 niyatyā manaso dehamātre vṛttistataḥ param /
TĀ, 16, 242.2 bhogyajñānaṃ nānyadeheṣvanusandhānamarhati //
TĀ, 16, 243.1 yadā tu manasastasya dehavṛtterapi dhruvam /
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
TĀ, 16, 308.2 bhāvināṃ cādyadehasthadehāntaravibhedinām //
TĀ, 16, 310.1 na duḥkhaphaladaṃ dehādyadhvamadhye 'pi kiṃcana /
TĀ, 17, 33.2 śiṣyadehasya tejobhī raśmimātrāviyogataḥ //
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 17, 79.1 śiṣyadehādimātmīyadehaprāṇādiyojitam /
TĀ, 17, 79.2 kṛtvātmadehaprāṇāderviśvamantaranusmaret //
TĀ, 19, 12.2 pūrayedvāyunā dehamaṅguṣṭhānmastakāntakam //
TĀ, 19, 22.1 śiṣyadehe niyojyaitadanudvignaḥ śataṃ japet /
TĀ, 19, 41.2 prāgdehaṃ kila tityakṣur nottaraṃ cādhitaṣṭhivān //
TĀ, 19, 55.1 sarvaṃ bhogaṃ virūpaṃ tu matvā dehaṃ tyajedyadi /
TĀ, 20, 14.1 udbhavo laghubhāvena dehagrahatirohiteḥ /
TĀ, 20, 14.2 deho hi pārthivo mukhyastadā mukhyatvamujhati //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 31.2 na tadā mucyate dehāddehānte tu śivaṃ vrajet //
TĀ, 21, 32.1 tasmindehe tu kāpy asya jāyate śāṅkarī parā /
TĀ, 21, 33.1 taddehasaṃsthito 'pyeṣa jīvo jālabalādimam /
TĀ, 21, 33.2 dārbhādidehaṃ vyāpnoti svādhiṣṭhityāpyacetayan //
TĀ, 21, 34.2 manuṣyadehamapyeṣa tadaivāśu vimuñcati //
TĀ, 21, 35.2 ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā //
TĀ, 21, 36.1 jātīphalādi yatkiṃcittena vā dehakalpanā /
TĀ, 21, 37.2 manoviśiṣṭadehādisāmagrīprāptyabhāvataḥ //
TĀ, 21, 40.1 dārbhādidehe mantrāgnāvarpite pūrṇayā saha /
TĀ, 26, 28.2 tataḥ suśikṣitāṃ sthānadehāntaḥśodhanatrayīm //
TĀ, 26, 30.2 āśrityottaradigvaktraḥ sthānadehāntaratraye //
TĀ, 26, 32.1 dehāsudhīvyomabhūṣu manasā tatra cārcanam /
TĀ, 26, 40.2 pūjayecchivatāviṣṭaḥ svadehārcāpuraḥsaram //
TĀ, 26, 64.2 ānandāmṛtanirbharasvahṛdayānarghārghapātrakramāt tvāṃ devyā saha dehadevasadane devārcaye 'harniśam //
Toḍalatantra
ToḍalT, Prathamaḥ paṭalaḥ, 24.2 śavarūpo mahādeva mṛtadehaḥ sadāśivaḥ /
ToḍalT, Prathamaḥ paṭalaḥ, 24.3 mṛtadehaṃ mahādeva salilaṃ vā kathaṃ nahi //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 47.2 iḍayā pūrayettoyaṃ kṣālayed dehamadhyagam //
ToḍalT, Caturthaḥ paṭalaḥ, 26.1 vāmadehaṃ tridhā coktvā khecarīṃ daśadhā japet /
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 6.2 caturbāhuṃ tathā dehaṃ stanadvaṃdvaṃ kaṭidvayam //
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam /
ToḍalT, Navamaḥ paṭalaḥ, 26.2 iti te kathitaṃ sarvaṃ deharakṣaṇakāraṇam //
ToḍalT, Navamaḥ paṭalaḥ, 34.2 pṛthivyāmavyayo deho bhavatyeva na saṃśayaḥ //
ToḍalT, Daśamaḥ paṭalaḥ, 1.3 yena rūpeṇa deveśa dehāsanaparo bhavet //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 5.0 anāhatahataś ca ubhayāśritonmiṣito 'hato viśrāntaśaṣkulīśravaṇagopanodbhinnaprathaḥ śravaṇayugmamadhyavartyākāśāt tattvapratibimbatattvadehato 'pi hato 'nāhatahataḥ //
Ānandakanda
ĀK, 1, 2, 102.1 yaṃbījenātmano dehaṃ mūlādhārādviśoṣayet /
ĀK, 1, 2, 103.1 raṃ bījena daheddehaṃ sarvamāplāvayettataḥ /
ĀK, 1, 2, 111.2 svadehaṃ gandhapuṣpādyair alaṃkuryād yathāsukham //
ĀK, 1, 2, 165.2 śabdādyā viṣayāḥ pūjyā dehāṅgāni ca śāmbhavi //
ĀK, 1, 2, 241.1 tvatto dehādi lohāni vajratvaṃ yānti hematām /
ĀK, 1, 4, 6.2 saptadaśī cāṣṭadaśaṃ vedhanaṃ dehalohayoḥ //
ĀK, 1, 4, 160.2 tāmrapiṣṭyā dehasiddhau veṣṭayetparameśvari //
ĀK, 1, 4, 379.2 yuvā rasāyane dakṣo vṛddhaḥ syāddehalohayoḥ //
ĀK, 1, 4, 389.2 suvarṇaretaso mitraṃ svarṇadehastathā rasaḥ //
ĀK, 1, 4, 496.1 taṃ rasaṃ yojayed dehe lohe roge ca pārvati /
ĀK, 1, 4, 501.1 sa rasaḥ kramate dehe siddhayaḥ sambhavanti hi /
ĀK, 1, 4, 501.2 rasāyane tu yāḥ proktā mūlikā dehasiddhidāḥ //
ĀK, 1, 4, 502.1 tābhiryukto rasendrastu dehe saṃkramate priye /
ĀK, 1, 5, 14.2 ātmānamutthitaṃ paśyed divyadeho mahābalaḥ //
ĀK, 1, 5, 87.1 krāmitvaṃ krāmaṇād dehaloheṣvapi ca vedhanāt //
ĀK, 1, 6, 26.2 evaṃ kṛtvā dehaśuddhiṃ śālyannaṃ kṣīrabhojanam //
ĀK, 1, 6, 32.1 ayamāroṭakaraso dehasiddhikaraḥ paraḥ /
ĀK, 1, 6, 42.1 krāmaṇena vinā sūto na sidhyed dehalohayoḥ /
ĀK, 1, 6, 66.1 baddhaśca rasarājo'yaṃ dehasiddhiprado bhavet /
ĀK, 1, 6, 77.1 nārīsaṅgād varārohe dehe krāmati sūtakaḥ /
ĀK, 1, 6, 92.2 vāgdehamanasā ceṣṭā yathā duḥkhanirodhinī //
ĀK, 1, 6, 126.2 dvātriṃśakavedhī tu varṣād dehaṃ tu vedhayet //
ĀK, 1, 7, 10.2 dehajyotiḥprajananā bhogakāntisukhapradāḥ //
ĀK, 1, 7, 14.1 dehasthairyakarā vaiśyā lohānāṃ vedhakāriṇaḥ /
ĀK, 1, 7, 25.2 pūrvoktavatprakurvīta dehaśuddhyādikaṃ vidhim //
ĀK, 1, 7, 48.1 vidyutprabhāṃ dehadārḍhyaṃ svacchaṃ snigdhaṃ ca lekhanam /
ĀK, 1, 7, 65.2 virekavamanādyaiśca śuddhadehaḥ śubhe dine //
ĀK, 1, 7, 128.2 śuddhadeho virekādyairabhrabhasma purā priye //
ĀK, 1, 7, 178.2 varṣeṇa dehaśuddhiḥ syāddvivarṣādāmayāccyutaḥ //
ĀK, 1, 7, 180.1 pañcavarṣāddehadārḍhyaṃ ṣaṣṭhe vāksiddhimeti hi /
ĀK, 1, 9, 103.1 atha cāroṭakarasaṃ dehasiddhyekakāraṇam /
ĀK, 1, 10, 31.1 pūrvavatkrāmaṇaṃ kāryaṃ dehe saṃkramate rasaḥ /
ĀK, 1, 10, 55.1 tena saṃkramate dehaṃ ghuṭikāntargato rasaḥ /
ĀK, 1, 10, 84.1 pūrvavat krāmaṇaṃ kāryaṃ dehe krāmati sūtakaḥ /
ĀK, 1, 10, 113.2 ā dvādaśābdaṃ dehasya valīpalitarogahā //
ĀK, 1, 11, 2.1 cirakālena dehānāṃ kalpānāṃ siddhidāni hi /
ĀK, 1, 11, 5.2 pramādājjīvaśeṣāṇāṃ dehasiddhipradaṃ nṛṇām //
ĀK, 1, 11, 6.3 tathāvidhāṃ pravakṣyāmi dehasiddhiṃ varānane //
ĀK, 1, 11, 21.2 jñātvā samyagdrutaṃ dehaṃ pārthivākhyaṃ rasaṃ kṣipet //
ĀK, 1, 11, 29.1 divyadṛṣṭir vajradehaḥ sa sākṣādbhairavastvayam /
ĀK, 1, 12, 34.2 jagatprakāśaṃ tatrāste kṛtvā dehaviśodhanam //
ĀK, 1, 13, 25.2 pūrvoktavad dehaśuddhiṃ kuryādvāntivirecanaiḥ //
ĀK, 1, 13, 38.2 tasya dehalayo nāsti hyadṛśyaḥ śivatāṃ vrajet //
ĀK, 1, 14, 28.1 śuddhadeho virekādyaiḥ pathyāśī viṣabhugbhavet /
ĀK, 1, 15, 8.2 śuddhadeho virekādyairarcitāgnigurudvijaḥ //
ĀK, 1, 15, 14.2 vajradeho divyadṛṣṭiḥ pañcame khecaro bhavet //
ĀK, 1, 15, 21.1 sa tvacaṃ ca tyajeddehāt kañcukaṃ bhujago yathā /
ĀK, 1, 15, 66.1 viśuddhadehastaccūrṇaṃ karṣaṃ gopayasā saha /
ĀK, 1, 15, 105.2 viśuddhadehaḥ seveta biḍālapadamātrakam //
ĀK, 1, 15, 113.2 ṣaṇmāsād divyadehaḥ syānmattanāgabalānvitaḥ //
ĀK, 1, 15, 122.2 apānato dehagatā mukhanāsākṣikarṇataḥ //
ĀK, 1, 15, 128.1 siddhadehasya pūrveṇa mriyete viṣapāradau /
ĀK, 1, 15, 135.2 māsena divyadehaḥ syājjīved brahmadinatrayam //
ĀK, 1, 15, 137.1 māsaṣaṭkaprayogeṇa divyadeho bhavennaraḥ /
ĀK, 1, 15, 220.2 prātaḥ pibecchuddhadeho māsādrogānvyapohati //
ĀK, 1, 15, 259.2 tāmimāṃ bhajatāṃ puṃsāṃ dehasiddhirbhaveddhruvam //
ĀK, 1, 15, 262.2 ṣaṇmāsāt sarvarogaghnaṃ vatsarāddehasiddhidam //
ĀK, 1, 15, 264.2 bhakṣayedroganirmuktastejasvī dehasiddhibhāk //
ĀK, 1, 15, 292.1 atha pañcamamāse tu sadehaḥ khecaro bhavet /
ĀK, 1, 15, 376.1 japanmantram imaṃ bhaktyā dehasiddhyai sureśvari /
ĀK, 1, 15, 451.2 madhunā lolitā līḍhā dīpanī dehasiddhidā //
ĀK, 1, 15, 489.2 saptame karasādaśca dehe ca rucirāyate //
ĀK, 1, 15, 544.1 dravyadehopadeśajñaiḥ kuṭyāmāstikabuddhibhiḥ /
ĀK, 1, 15, 553.2 saptame divase dehastvagasthisnāyuśeṣitaḥ //
ĀK, 1, 15, 556.2 patanti sadyojātasya dehavajjāyate vapuḥ //
ĀK, 1, 15, 566.2 karīṣabhasmanoddhūlya dehaṃ kalkairvilepayet //
ĀK, 1, 15, 571.1 tato dvāviṃśatidine dehasiddhiḥ prajāyate /
ĀK, 1, 15, 623.1 dehasiddhiśca ṣaṇmāsāccūrṇamanyatprakalpayet /
ĀK, 1, 15, 633.2 dehād alakṣmīrniryāti vāṇī viśati śāśvatī //
ĀK, 1, 16, 28.2 jātīcampakaketakādikusumaiḥ seveta saṃvāsitaṃ karṣārdhaṃ niśi dehasiddhidamahākāmeśvaraḥ kāmadaḥ //
ĀK, 1, 16, 36.2 jīvahīno yathā deho gandhahīnaṃ prasūnakam //
ĀK, 1, 16, 113.1 gṛhṇīyānmūlikā jātā dehasiddhipradāyikāḥ /
ĀK, 1, 19, 62.1 dhūpayeddehacikurānkālāgarujadhūpataḥ /
ĀK, 1, 19, 191.2 bhaumo bhaumāṃstathaivānyān anye dehagatānkramāt //
ĀK, 1, 20, 29.2 kathayiṣyāmi deveśi dehasthairyaṃ sadātanam //
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 30.2 dehaṃ vinā na kiṃcit syāddeho'yaṃ sarvasādhanam //
ĀK, 1, 20, 31.1 tasmāddehaṃ prayatnena rakṣayetsarvataḥ sadā /
ĀK, 1, 20, 33.1 anyopāyaśatenāpi na deho dhāryate sadā /
ĀK, 1, 20, 36.1 sarveṣāṃ dehamūlaṃ syāttatsthairye pavanaḥ prabhuḥ /
ĀK, 1, 20, 83.1 mahāmudrāṃ ca yaḥ kuryātsa bhaveddehasiddhibhāk /
ĀK, 1, 20, 95.1 yāvacchukraṃ sthiraṃ dehe tāvatkālabhayaṃ na hi /
ĀK, 1, 21, 86.2 amarīkalpamanaghaṃ sulabhaṃ nijadehajam //
ĀK, 1, 21, 87.1 aṇimādyaṣṭakaiśvaryadehalohādisiddhidam /
ĀK, 1, 21, 95.1 ṣaṣṭhamaṇḍalayogena dehadaurgandhyanāśanam /
ĀK, 1, 21, 98.2 maṇḍalaṃ ca tadante syātsiddhibhāgdehalohayoḥ //
ĀK, 1, 21, 108.2 śīlayetsatataṃ devi śuddhadeho bhavennaraḥ //
ĀK, 1, 23, 58.2 dehe lohe na yojyaḥ syādyojyo bheṣajakarmaṇi //
ĀK, 1, 23, 295.1 śivadehātsamutpannā oṣadhī tu irindirī /
ĀK, 1, 23, 333.2 śatāṃśavedhakartāyaṃ dehasiddhikaro bhavet //
ĀK, 1, 23, 414.2 anulomavilomena dehe'dhiṣṭhāpya kartarīm //
ĀK, 1, 23, 536.2 vajradehaḥ sa siddhaḥ syād divyastrījanavallabhaḥ //
ĀK, 1, 23, 583.1 śatena bata kālena kuryāddehe rasāyanam /
ĀK, 1, 23, 587.1 vasudehakaro devi sāmānyo hi bhavedayam /
ĀK, 1, 23, 615.1 yathā lohe tathā dehe krāmate nātra saṃśayaḥ /
ĀK, 1, 23, 639.1 yathā lohe tathā dehe kramate nānyathā kvacit /
ĀK, 1, 23, 666.1 īdṛśaṃ bhasma sūtaṃ ca dehe lohe ca yojayet /
ĀK, 1, 23, 727.1 rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
ĀK, 1, 23, 727.1 rasena dvaṃdvayeddehaṃ sa deho hyajarāmaraḥ /
ĀK, 1, 23, 743.1 śatasahasravedhī ca dehasiddhipradāyakaḥ /
ĀK, 1, 24, 8.1 eṣa devi raso divyo dehadravyakaro bhavet /
ĀK, 1, 24, 11.1 taddhmātaṃ khoṭatāṃ yātaṃ dehalohakaraṃ bhavet /
ĀK, 1, 24, 136.1 tatkṣaṇādeva sūtasya divyadeho bhavennaraḥ /
ĀK, 1, 25, 17.2 tadayonāgamityuktaṃ sādhakaṃ dehalohayoḥ //
ĀK, 1, 25, 69.2 jīrṇagrāso raso hyeṣāṃ dehalohakaro bhavet //
ĀK, 1, 26, 167.1 dehalohārthayogārthaṃ biḍamūṣetyudāhṛtā /
ĀK, 2, 1, 196.2 dehavedhī lohavedhī capalā rasabandhinī //
ĀK, 2, 1, 206.1 niṣpatya tena dehasya capalena mahātmanā /
ĀK, 2, 1, 216.2 plīhavināśanaṃ jaṭharahṛcchūlaghnam āmāpahaṃ sarvatvaggadanāśanaṃ kimaparaṃ dehe ca lohe hitam //
ĀK, 2, 1, 241.2 śreṣṭhau siddharasau khyātau dehalohakarau parau //
ĀK, 2, 1, 242.2 dehalohamayīṃ siddhiṃ dāsyatastu na saṃśayaḥ //
ĀK, 2, 1, 256.2 dehalohakaraṃ netryaṃ girisindūramīritam //
ĀK, 2, 2, 12.2 hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //
ĀK, 2, 4, 14.1 bhavedrasāyanakaraṃ dehalohakaraṃ param /
ĀK, 2, 5, 15.1 kāntalohaṃ vinā sūto dehe na krāmati kvacit /
ĀK, 2, 5, 16.1 kāntasūtasamāyuktaḥ prayogo dehadhārakaḥ /
ĀK, 2, 5, 75.1 dehadārḍhyakaraṃ śreṣṭhaṃ kuryādindriyapāṭavam /
ĀK, 2, 7, 26.3 abhyāsayogāddṛḍhadehasiddhiṃ kurvanti rugjanmajarāvināśam //
ĀK, 2, 8, 137.1 sarvāghaśamanaṃ saukhyaṃ dehadārḍhyaṃ rasāyanam /
ĀK, 2, 8, 138.2 āyurbalaṃ dehasaukhyaṃ rūpaṃ kāntiṃ karoti ca //
ĀK, 2, 8, 144.2 viṣṇudehasamābhāsā bhṛṅgapatrasamaprabhā //
ĀK, 2, 9, 23.2 tasyāḥ kandaḥ kalayatitarāṃ pūrṇimāyāṃ gṛhīto baddhvā sūtaṃ kanakasahitaṃ dehalohaṃ vidhatte //
ĀK, 2, 9, 99.1 ābhirbaddho raso nṝṇāṃ dehalohārthasādhakaḥ /
Āryāsaptaśatī
Āsapt, 2, 162.2 upavītād api vidito na dvijadehas tapasvī te //
Āsapt, 2, 213.1 guṇavidhṛtā sakhi tiṣṭhasi tathaiva dehena kiṃ tu hṛdayaṃ te /
Āsapt, 2, 269.1 dehastambhaḥ skhalanaṃ śaithilyaṃ vepathuḥ priyadhyānam /
Āsapt, 2, 303.2 haradehārdhagrathitā nidarśanaṃ pārvatī tatra //
Āsapt, 2, 391.1 paśya priyatanuvighaṭanabhayena śaśimaulidehasaṃlagnā /
Āsapt, 2, 512.2 puruṣāyite virājati dehas tava sakhi śikhaṇḍīva //
Āsapt, 2, 533.1 vindhyācala iva dehas tava vividhāvartanarmadanitambaḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 5.2, 15.0 kālartvādīnāṃ nirvṛtipratyayabhūtā niṣpattikāraṇabhūtāḥ upadiśyante ācāryaiḥ iti śeṣaḥ kālaḥ saṃvatsaro'yanadvayaṃ ca ṛtavaḥ śiśirādayaḥ dehasya balaṃ dehabalam //
ĀVDīp zu Ca, Sū., 6, 8.3, 5.0 evaṃ kālarturasadehabalakāraṇatvam arkādīnāṃ vyavasthāpitaṃ doṣakāraṇatvaṃ tvagre ṛtuvidhānanirdeśe'bhidhāsyate //
ĀVDīp zu Ca, Sū., 20, 3, 1.8 kecit punaḥ eṣāṃ vikārāḥ iti paṭhanti sa tu pāṭho nānumatastāvat yadi ca syāttadā dehamanaḥpratyavamarśakam eṣām iti padaṃ bahuvacanaṃ tu manaḥśarīrayorbahutvavivakṣayā //
ĀVDīp zu Ca, Sū., 26, 12, 1.0 aneneti pratiniyatadravyaguṇopadeśena yat pārthivādi dravyaṃ yadguṇaṃ tadguṇe dehe saṃpādye tad bheṣajaṃ bhavatītyarthaḥ //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 1.0 dehadhātupratyanīkabhūtānīti dehadhātūnāṃ rasādīnāṃ vātādīnāṃ ca prakṛtisthānāṃ pratyanīkasvarūpāṇi //
ĀVDīp zu Ca, Sū., 26, 81, 2.0 virodhamāpadyanta iti dehadhātūnāṃ virodhamācaranti dūṣayantīti yāvat //
ĀVDīp zu Ca, Sū., 26, 81, 3.0 yathābhūtāni dravyāṇi dehadhātubhirvirodhamāpadyante tadāha parasparaviruddhāni kānicid ityādi //
ĀVDīp zu Ca, Sū., 27, 4.2, 23.0 atra pittam ādāv amlajanyatayoktaṃ doṣaprādhānyasyāniyatatvāt uktaṃ hi na te pṛthak pittakaphānilebhya iti tathā samapittānilakaphā iti kiṃvā pittoṣmā vahniḥ sa cehānnapānapacane pradhānaṃ yaduktaṃ yadannaṃ dehadhātvojobalavarṇādipoṣakam //
ĀVDīp zu Ca, Sū., 28, 4.7, 36.0 malākhyā api svedamūtrādayaḥ svamānāvasthitā dehadhāraṇāddhātavo bhavantītyuktaṃ dhātavo malākhyā iti //
ĀVDīp zu Ca, Sū., 28, 7.9, 19.0 cirasthita iti dehe cirakālāvasthānena kṛtamūlatvāt kaṣṭasādhyaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 52.2, 3.0 dehamantareti dehaṃ vinā dehātirikte kāraṇe satyahaṅkāro bhavatītyarthaḥ //
ĀVDīp zu Ca, Śār., 1, 81.2, 11.0 dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā //
ĀVDīp zu Ca, Śār., 1, 81.2, 11.0 dehanirvartakena karmaṇā anupāta ātmani saṃbandho yasya tena manasā dehakarmānupātinā //
ĀVDīp zu Ca, Śār., 1, 109.2, 5.0 viṣamapravartanaṃ ca manogocarajanyatvenopacārād uktaṃ visadṛśamanoviṣayajñānād viṣamavāgdehapravṛttir api bhavati //
ĀVDīp zu Ca, Śār., 1, 115.2, 2.0 jarāmṛtyurūpān nimittājjātā jarāmṛtyunimittajāḥ mṛtyuśabdeneha yugānurūpāyuḥparyavasānabhavakālamṛtyur grāhyaḥ kiṃvā jarāmṛtyvor yannimittaṃ tasmājjātā jarāmṛtyunimittajāḥ jarāmṛtyunimittaṃ ca prāṇināṃ sādhāraṇadehanivartakabhūtasvabhāvo'dṛṣṭaṃ ca //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 2.0 dehaḥ sendriya iti anena nirindriyo dehaḥ keśalomādiko nirastaḥ //
ĀVDīp zu Ca, Śār., 1, 136.2, 5.0 vedanāyā dehendriyagatatvaṃ tadādhāratvena pratīyamānatvājjñeyam //
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 6.0 dehe ityanena etāsāṃ tṛṣṇānāṃ śarīratvaṃ darśayati //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 7.2, 7.0 yā hi mānasī tṛṣṇā sā śarīre icchādveṣātmikā tṛṣṇā sukhaduḥkhāt pravartate ityādāv uktā iyaṃ tu dehāśrayadoṣakāraṇā satī dehajaiveti bhāvaḥ //
ĀVDīp zu Ca, Cik., 22, 11.2, 2.0 dehasthamiti dehe nānārasādirūpatayā sthitam //
ĀVDīp zu Ca, Cik., 22, 11.2, 2.0 dehasthamiti dehe nānārasādirūpatayā sthitam //
ĀVDīp zu Ca, Cik., 22, 15.2, 5.0 anyatrāpyuktaṃ darśanapaktirūṣmā ca kṣuttṛṣṇā dehamārdavam //
ĀVDīp zu Ca, Cik., 22, 16.2, 1.0 deho rasaja ityādinā kṣayajām āha //
ĀVDīp zu Ca, Cik., 22, 16.2, 2.0 āhārarasāt sarvadhātupoṣako dhāturasa utpadyate sa ca raso dehapoṣako 'mbubhava iti āpya ityarthaḥ //
ĀVDīp zu Ca, Cik., 2, 1, 51.2, 1.0 vṛṣyayogāśca śuddhadehaireva kartavyā iti darśayannāha srotaḥsvityādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 5.0 nanu tṛptasya śarīrabalaṃ bhavatyeva tat kiṃ tṛptasya striyo gantumasāmarthyam ityāha dehetyādi //
ĀVDīp zu Ca, Cik., 2, 4, 45.2, 6.0 etena satyapi tṛptijanite bale kṣayādinā dehamanasor upahatatvāddharṣo na bhavati harṣābhāvād vyavāyaśaktir na bhavatītyuktaṃ bhavati //
ĀVDīp zu Ca, Cik., 2, 4, 49.2, 1.0 samprati sambhavati śukraṃ yathā dehe sthitaṃ yathā ca pravartate tadāha rasa ityādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 1.1, 4.0 nātmā deho na ca prāṇo na manaḥ khaṃ na śūnyabhūḥ //
ŚSūtraV zu ŚSūtra, 1, 2.1, 3.0 dehādāv ātmamānitvaṃ dvayam apy etad āṇavam //
ŚSūtraV zu ŚSūtra, 1, 13.1, 3.0 śarīraṃ dehadhīprāṇaśūnyarūpaṃ ghaṭādivat //
ŚSūtraV zu ŚSūtra, 1, 13.1, 5.0 evaṃ dehe ca bāhye ca sarvatraivāsya yoginaḥ //
ŚSūtraV zu ŚSūtra, 1, 13.1, 14.0 tasmād dṛśyasya viśvasya nīladehādirūpiṇaḥ //
ŚSūtraV zu ŚSūtra, 1, 18.1, 1.0 bhūtānāṃ dehadhīprāṇaśūnyānāṃ grāhakātmanām //
ŚSūtraV zu ŚSūtra, 2, 8.1, 2.0 sthairyam asti paraṃ dehāpekṣayā na tu tattvataḥ //
ŚSūtraV zu ŚSūtra, 3, 1.1, 13.0 asya cittasvarūpasya dehāder ātmanas tv aṇoḥ //
ŚSūtraV zu ŚSūtra, 3, 2.1, 2.0 bahis tadyogyanīlādidehādiviṣayonmukham //
ŚSūtraV zu ŚSūtra, 3, 3.1, 3.0 puryaṣṭakamayatvena sthūladehādirūpataḥ //
ŚSūtraV zu ŚSūtra, 3, 5.1, 15.0 ity evaṃ dehaśuddhyādyaiḥ samādhyantaiś ca yā bhavet //
ŚSūtraV zu ŚSūtra, 3, 10.1, 5.0 dehāntaraṅge raṅge 'smin nṛtyataḥ svāntarātmani //
ŚSūtraV zu ŚSūtra, 3, 14.1, 1.0 yatra svābhāvike dehe sphuṭībhūtā svatantratā //
ŚSūtraV zu ŚSūtra, 3, 14.1, 2.0 yathā tatra tathānyatra dehe bhavati yoginaḥ //
ŚSūtraV zu ŚSūtra, 3, 16.1, 8.0 dehādibroḍanenaiva tanmayībhavati sphuṭam //
ŚSūtraV zu ŚSūtra, 3, 18.1, 3.0 dehaprāṇamanīṣādisamudāyasya janmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 21.1, 4.0 magnas turyarasenātra svadehādipramātṛtām //
ŚSūtraV zu ŚSūtra, 3, 25.1, 4.0 tulyo 'vigalanād dehakalāyā galane śivaḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 1.0 uttīrṇadehaprāṇādipramātṛtvasya dhīmataḥ //
ŚSūtraV zu ŚSūtra, 3, 33.1, 8.0 atikrāntamahāmohākrāntadehādyahaṃkṛtiḥ //
ŚSūtraV zu ŚSūtra, 3, 36.1, 1.0 bhedasya dehaprāṇādimitāhaṃkṛtijanmanaḥ //
ŚSūtraV zu ŚSūtra, 3, 39.1, 4.0 kuryād bahirmukhatve 'pi dehākṣaviṣayātmani //
ŚSūtraV zu ŚSūtra, 3, 39.1, 9.0 āntarīṃ nāmṛśaty antas tadā dehādyahaṃkṛteḥ //
ŚSūtraV zu ŚSūtra, 3, 42.1, 3.0 dehārambhakarair bhūtair aspṛśadbhir ahaṃpadam //
Śukasaptati
Śusa, 14, 2.9 nirastāśeṣasaṃskārā svadehe 'pi parāṅmukhī //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 2, 12, 1.2 sudine sādhitaḥ kuryātsaṃsiddhiṃ dehalohayoḥ //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 1.2, 9.3 vyāyāmaśrāntadehasya samyaṅ nāḍī na budhyate /
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 4.0 jvarasya dehendriyamanaḥsaṃtāpitatvāt //
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.3 sa āmasaṃjñako dehe sarvadoṣaprakopakaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 15.8 tannepālakamityuktaṃ dehalohavidhāyakam /
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 5.2 dhanaprado bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //
ŚSDīp zu ŚdhSaṃh, 2, 11, 83.1, 8.2 trikoṇadehadīrghaṃ ca tannapuṃsakameva ca //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 6.0 sa ca dehalohayoḥ siddhiṃ kuryāditi tātparyārthaḥ //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 7.0 dehasiddhirvyādhiharatvena //
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 30.0 dehaṃ śarīraṃ tasya siddhir jarāvyādhirāhityaṃ lohaṃ suvarṇādi tasya siddhiḥ saṃskāratvamatra vistarabhayānna likhitam //
Abhinavacintāmaṇi
ACint, 2, 16.2 pañcabhūtamayayogarājako dehalauhakaraḥ siddhidāyakaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 2.2 nivārya dehaṃ dadhati nṛṇāṃ taddhātavo matāḥ //
BhPr, 6, 8, 32.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 6, 8, 87.2 taddehasārajātatvācchuklam accham abhūcca tat //
BhPr, 6, 8, 97.2 dehasya jāḍyaṃ giriṇā sadā syāccāñcalyato vīryahṛtiśca puṃsām /
BhPr, 6, 8, 100.2 dehasya nāśaṃ vidadhāti nūnaṃ kaṣṭāṃśca rogāñjanayennarāṇām //
BhPr, 6, 8, 131.1 harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /
BhPr, 6, 8, 171.1 vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /
BhPr, 6, 8, 201.1 rasāyane viṣaṃ vipraṃ kṣattriyaṃ dehapuṣṭaye /
BhPr, 7, 3, 47.2 dehasya puṣṭiṃ harate tanoti rogāṃstataḥ śodhanamasya kuryāt //
BhPr, 7, 3, 79.2 dehasya saukhyaṃ prabalendriyatvaṃ narasya puṣṭiṃ vidadhāti nūnam //
BhPr, 7, 3, 138.2 śilājamevaṃ dehasya bhavatyatyupakārakam //
Caurapañcaśikā
CauP, 1, 25.1 adyāpi tāṃ stimitavastram ivāṅgalagnāṃ prauḍhapratāpamadanānalataptadeham /
Dhanurveda
DhanV, 1, 181.2 dehaṃ sphuṭati notīkṣṇaṃ maṇḍalāgre raṇe nṝṇām //
Gheraṇḍasaṃhitā
GherS, 1, 17.1 vātasāraṃ paraṃ gopyaṃ dehanirmalakārakam /
GherS, 1, 17.2 sarvarogakṣayakaraṃ dehānalavivardhakam //
GherS, 1, 19.1 vārisāraṃ paraṃ gopyaṃ dehanirmalakārakam /
GherS, 1, 19.2 sādhayed yaḥ prayatnena devadehaṃ prapadyate //
GherS, 1, 20.2 maladehaṃ śodhayitvā devadehaṃ prapadyate //
GherS, 1, 20.2 maladehaṃ śodhayitvā devadehaṃ prapadyate //
GherS, 1, 22.2 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 25.3 kevalaṃ dhautimātreṇa devadeho bhaved dhruvam //
GherS, 1, 48.2 bhavet svacchandadehaś ca kāmadevasamo bhavet //
GherS, 1, 53.2 sarvarogān nihantīha dehānalavivardhanam //
GherS, 1, 61.2 bhavet svacchandadehaś ca kaphadoṣaṃ nivārayet //
GherS, 2, 40.2 śiraś ca dhṛtvā karadaṇḍayugme dehāgnikāraṃ makarāsanaṃ tat //
GherS, 2, 43.1 dehāgnir vardhate nityaṃ sarvarogavināśanam /
GherS, 3, 28.2 na ca rogo jarā mṛtyur devadehaṃ prapadyate //
GherS, 3, 29.2 na dehaṃ kledayanty āpo daṃśayen na bhujaṃgamaḥ //
GherS, 3, 50.1 yāvat sā nidritā dehe tāvaj jīvaḥ paśur yathā /
GherS, 3, 69.1 anena naradehena svargeṣu gamanāgamam /
GherS, 4, 17.2 pūrayitvā budho dehaṃ pratyāhāram upakramet //
GherS, 5, 69.1 bodhayet kuṇḍalīṃ śaktiṃ dehānalavivardhanam /
GherS, 5, 88.2 dehād bahirgato vāyuḥ svabhāvād dvādaśāṅguliḥ //
GherS, 5, 91.1 tasmāt prāṇe sthite dehe maraṇaṃ naiva jāyate /
GherS, 7, 21.2 svadehe putradārādibāndhaveṣu dhanādiṣu /
Gokarṇapurāṇasāraḥ
GokPurS, 4, 50.2 pātayet tāmranadyāṃ tu nṛdehaḥ syād ayaṃ tadā //
GokPurS, 5, 14.2 svadehotthasya payaso devarṣipitṛyogyatām //
GokPurS, 6, 71.2 ity uktā sā tathety uktvā tyaktā dehaṃ varānanā //
GokPurS, 7, 35.1 tasmāt tavāpi dehas tu naśyaty eva na saṃśayaḥ /
GokPurS, 7, 66.2 nirbhidya munidehaṃ sa rudradaṇḍas tv agāc chivam //
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
Gorakṣaśataka
GorŚ, 1, 13.2 svadehe ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 14.2 svadehaṃ ye na jānanti kathaṃ sidhyanti yoginaḥ //
GorŚ, 1, 69.1 yāvad binduḥ sthito dehe tāvat kālabhayaṃ kutaḥ /
GorŚ, 1, 90.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
GorŚ, 1, 91.1 yāvad baddho marud dehe yāvac cittaṃ nirākulam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 1.2, 2.0 budhais tacceṣṭayā mandasthiracalagāminyā kāyasya dehasya sukhaṃ duḥkhaṃ ca jñeyam //
ŚGDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.0 sujñena tatsādhakena sādhitaḥ tadā dehalohayoḥ siddhaṃ kuryāt //
Haribhaktivilāsa
HBhVil, 1, 31.1 svayaṃ śrībhagavatā ca nṛdeham ādyaṃ sulabhaṃ sudurlabhaṃ plavaṃ sukalpaṃ gurukarṇadhāram /
HBhVil, 2, 106.2 taddehe mātṛkāṃ sāṅgāṃ nyasyāthopadiśec ca tām //
HBhVil, 2, 225.2 tattvāni śiṣyadeheṣu vinyasya ca viśodhayet //
HBhVil, 2, 236.2 vārāhaṃ ṣoḍaśātmānaṃ yuktā dehe kadācana /
HBhVil, 4, 52.2 tathā tasyāpi sakalaṃ dehāt pāpaṃ vidhūyate //
HBhVil, 4, 112.3 tayā saṃkṣālayet sarvam antardehagataṃ malam //
HBhVil, 4, 138.3 sarvatīrthamayaṃ dehaṃ tatkṣaṇāt dvija jāyate //
HBhVil, 4, 195.2 tasya dehaṃ bhagavato vimalaṃ mandiraṃ śubham //
HBhVil, 4, 243.3 dehaṃ na spṛśati pāpaṃ kriyamāṇas tu nārada //
HBhVil, 4, 261.1 dehe tasya praviṣṭo 'haṃ jānantu tridaśottamāḥ /
HBhVil, 4, 265.1 śaṅkhaṃ ca padmaṃ ca gadāṃ rathāṅgaṃ matsyaṃ ca kūrmaṃ racitaṃ svadehe /
HBhVil, 4, 267.2 nityaṃ tasya vased dehe yasya śaṅkhāṅkitā tanuḥ //
HBhVil, 4, 271.2 nivasanti sadā yasya yasya dehe sudarśanam //
HBhVil, 4, 275.2 kṛṣṇāyudhāṅkitaṃ dehaṃ gopīcandanamṛtsnayā /
HBhVil, 4, 276.1 yadā yasya prapaśyeta dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 277.1 bhavate yasya dehe tu ahorātraṃ dine dine /
HBhVil, 4, 291.2 śaṅkhādicihnitaiḥ śastrair dehe kṛtvā kalipriya /
HBhVil, 4, 292.3 śaṅkhapadmādicakraṃ vā tasya dehe vaseddhariḥ //
HBhVil, 4, 293.2 yasya nārāyaṇī mudrā dehaṃ śaṅkhādicihnitam /
HBhVil, 4, 295.2 yasya nārāyaṇī mudrā dehe śaṅkhādi cihnitā /
HBhVil, 4, 323.3 dṛśyate yasya dehe tu sa vai bhāgavatottamaḥ //
HBhVil, 4, 335.2 bāhvoḥ kare ca martyasya dehe tasya sadā hariḥ //
HBhVil, 5, 66.1 dehaṃ saṃśoṣya dagdhvedam āplāvyāmṛtavarṣataḥ /
HBhVil, 5, 68.2 nābhisthavāyunā dehaṃ sapāpaṃ śodhayed budhaḥ /
HBhVil, 5, 163.1 dehe ca vyāpakatvena nyaset tāny akhile punaḥ /
HBhVil, 5, 183.2 lāvaṇyasārasamudāyavinirmitāṅgasaundaryanirjitamanobhavadehakāntim //
HBhVil, 5, 245.4 satatābhyāsayogena dehabandhād vimocayet //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 3.1 yāvad vāyuḥ sthito dehe tāvaj jīvanam ucyate /
HYP, Dvitīya upadeśaḥ, 40.2 yāvad baddho marud dehe yāvac cittaṃ nirākulam //
HYP, Dvitīya upadeśaḥ, 52.2 śleṣmadoṣaharaṃ kaṇṭhe dehānalavivardhanam //
HYP, Dvitīya upadeśaḥ, 56.1 bhavet sattvaṃ ca dehasya sarvopadravavarjitaḥ /
HYP, Dvitīya upadeśaḥ, 63.2 yadā śramo bhaved dehe tadā sūryeṇa pūrayet //
HYP, Tṛtīya upadeshaḥ, 46.2 tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati //
HYP, Tṛtīya upadeshaḥ, 67.2 tenātyantapradīptas tu jvalano dehajas tathā //
HYP, Tṛtīya upadeshaḥ, 89.1 sugandho yogino dehe jāyate bindudhāraṇāt /
HYP, Tṛtīya upadeshaḥ, 89.2 yāvad binduḥ sthiro dehe tāvat kālabhayaṃ kutaḥ //
HYP, Tṛtīya upadeshaḥ, 101.1 sa bindus tad rajaś caiva ekībhūya svadehagau /
HYP, Tṛtīya upadeshaḥ, 103.1 dehasiddhiṃ ca labhate vajrolyabhyāsayogataḥ /
HYP, Caturthopadeśaḥ, 53.1 amṛtaiḥ plāvayed deham āpādatalamastakam /
HYP, Caturthopadeśaḥ, 70.2 vicitraḥ kvaṇako dehe'nāhataḥ śrūyate dhvaniḥ //
HYP, Caturthopadeśaḥ, 71.1 divyadehaś ca tejasvī divyagandhas tvarogavān /
HYP, Caturthopadeśaḥ, 86.2 iti nānāvidhā nādāḥ śrūyante dehamadhyagāḥ //
HYP, Caturthopadeśaḥ, 106.2 kāṣṭhavaj jāyate deha unmanyāvasthayā dhruvam //
Janmamaraṇavicāra
JanMVic, 1, 61.1 sampūrṇadeho daśame māsi jantuḥ prajāyate /
JanMVic, 1, 62.2 krameṇa vṛddhim āyānti tasyaite dehahetavaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 118.1 evam asau bhagavān svātantryaśaktimahimnā paśudaśām avalambamāno bhogopadānapravaṇaḥ sampūrṇadehaprāṇabalaḥ san uktena ṣaḍadhvajālakrameṇa prabuddhaḥ śarīraparigraham āsādayati krameṇa bhukteṣu karmasu ṣaḍbhir bhāvavikārair jarārogādibhiḥ kāyayantre vighaṭamāne dehastambho vepathur nāḍīcakrasaṃkocaḥ kvacid viparyayeṇa tadvikāso marmabhaṅgaḥ śoṣa ityādi pūrvasaṃsthāpanopamardakaṃ sarvam upapadyate yāvat vinaśyati vināśaś ca kṣaṇiko 'sya yady api tathāpi sthūlayā vṛttyā daśabhir daśabhir abhivyaktaḥ proktaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 122.0 tataś ca tasmin śarīrayantre vighaṭite sā saṃvit prāṇanātmatām avalambya ātivāhikena dehena dehāntaraṃ nīyate tataś ca ātivāhikaṃ śarīrakaṃ bhūtabhaviṣyaddehāntarāle yugyasthānīyaṃ sambhavati yadārūḍho 'sau pudgalaḥ śarīrāntarāsaṅgam anubhavati uktaṃ ca kośabhāṣye mṛtyūpapattibhavayor antarā bhavatīha yaḥ //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 138.0 etad evam uktarūpeṇa asau ātivāhikena dehena dehāntaraṃ nīyate so 'pi dehaḥ suptotthitāt prabodham avāpya prāṇiti uktena cakreṇa so 'pi vinaśyati yāvat araghaṭṭaghaṭīyantravat parivartamāno 'ṇuḥ nānākāyanikāyaiḥ saṃsarati saṃsāre //
JanMVic, 1, 159.2 tīrthe śvapacagṛhe vā naṣṭasmṛtir api parityajan deham /
JanMVic, 1, 161.2 svadehasthaṃ smaren nityaṃ svamantraṃ nyastavigrahaḥ //
JanMVic, 1, 162.1 dehasaṃnyāsakāle tu viśrānto yatra kutracit /
Kaiyadevanighaṇṭu
KaiNigh, 2, 146.2 kuṣṭhakṣayajvaraharo dehalohakaraḥ smṛtaḥ //
Kokilasaṃdeśa
KokSam, 1, 19.2 utthāsyanti bhramarataruṇāḥ siktadehā marandair udyānaśrīprahitasajalāpāṅgabhaṅgānukārāḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 10.2, 4.0 kva sati sthire dehe sati //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 10.2, 5.0 manaso dharmaiḥ śarīrāśritaiḥ ṣaṅkikāraś ca dehāsthiratvam etanniṣedhatvaṃ dehasthiratvaṃ mokṣaḥ //
MuA zu RHT, 1, 11.2, 1.0 tasya dehasya sthairyeṇa sthirabhāvena kṛtvā rasāyanaṃ jarāvyādhināśanaṃ prati samarthaṃ kārakataram //
MuA zu RHT, 1, 11.2, 5.0 athavā sthairyeṇa samarthe tat dehaṃ prati rasāyanaṃ kiṃ sūtalohādi //
MuA zu RHT, 1, 11.2, 8.0 taddehaṃ svayamasthiram asthirībhāvatvabhāvaṃ punar dāhyaṃ dagdhuṃ śakyaṃ punaḥ kledyam ārdrībhāvena śīrṇayituṃ śakyaṃ punaḥ śodhyaṃ śoṣayitum agnijalānilaiḥ dāhyaṃ kledyaṃ śoṣyaṃ ca śarīramityarthaḥ //
MuA zu RHT, 1, 11.2, 9.0 sūtalohādinā dehamanityaṃ nityaṃ bhavet ayameva yatna iti tātparyārthaḥ //
MuA zu RHT, 1, 15.2, 1.0 adhunā sthiradehasya phalaṃ vyanakti sthiretyādi //
MuA zu RHT, 1, 15.2, 2.0 pūrvoktasyaiva rasarājasyābhyāsāt sevanāddhetoḥ sthiradehaḥ pumān brahmapadaṃ prāpnoti //
MuA zu RHT, 1, 16.2, 2.0 kiṃviśiṣṭaṃ brahma paraṃ jyotiḥ prakāśasvarūpaṃ tatparaṃ jyotir jaganti saṃsārāṇi svargamṛtyupātālādīni viṣṭabhya vyāpya sthitaṃ kena ekāṃśena anekabrahmāṇḍanāyakatvāt ekaikasmin brahmāṇḍe bahūni saṃsārāṇi vartante ata ekāṃśenetyuktaṃ punas tatparaṃ jyotīrūpam amṛtaṃ tribhiḥ pādair abhyāsasthiradehajñānasaṃjñakaiḥ sulabhaṃ sukhena labhyam ityarthaḥ //
MuA zu RHT, 1, 16.2, 4.0 heturekaḥ sthiradehaś ca dvitīyo hetur jñānaṃ tṛtīyaheturmokṣe yathāvākyaṃ na viraktimātram //
MuA zu RHT, 1, 17.2, 1.0 pūrvāparābhyāmabhyāsajñānābhyāṃ sthiradeho heturgarīyāniti sūcayannāha netyādi //
MuA zu RHT, 1, 17.2, 2.0 ubhayoḥ sādhakatvāt tādṛśadehavyatiriktaṃ kathaṃcidapi kiṃcin na sidhyatītyarthaḥ //
MuA zu RHT, 1, 17.2, 4.0 punaḥ kiṃviśiṣṭena kṣaṇabhaṅgureṇa kṣaṇavināśinā dehena tadbrahma cidghanānandasvarūpam upāsituṃ sevituṃ kathaṃ kena prakāreṇa śakyaṃ kuto yataḥ sūkṣmam indriyāgrāhyatvāt //
MuA zu RHT, 1, 18.2, 2.0 dehasiddheḥ śarīravibhūteḥ nāmāpyabhidhānamapi ko gṛhṇīyānna ko 'pītyarthaḥ //
MuA zu RHT, 1, 26.2, 4.0 punarvilasaddehāḥ tejaḥprāyaśarīrāḥ punaḥ sadānandāḥ kena mudā harṣeṇa sadā sarvasminkāle ānando yeṣāṃ te tathoktāḥ paramānande magnatvāt //
MuA zu RHT, 1, 31.2, 2.0 asmin śarīre vartamāne kṣetrarūpe yeṣāṃ puṃsām ātmasaṃvedo na jātaḥ brahmajñānaṃ na jātaṃ teṣāṃ puṃsāmeva dehatyāgād ūrdhvaṃ śarīrotsargataḥ paścāt tadbrahma dūrataraṃ dūrāddūrataram ityarthaḥ //
MuA zu RHT, 3, 5.2, 14.2 niścandrikaṃ mṛtaṃ tv abhraṃ vṛddhadehe rasāyanam //
MuA zu RHT, 3, 19.2, 5.2 mārito dehaśuddhyarthaṃ mūrchito vyādhināśanaḥ /
MuA zu RHT, 3, 19.2, 5.3 rasabhasma kvacidroge dehārthe mūrchitaṃ kvacit //
MuA zu RHT, 3, 29.1, 5.0 punarvyāpakaḥ dehalohādervyāpakatvāt //
MuA zu RHT, 15, 7.2, 1.0 atha suvarṇadrutividhānamāha suragopakadeharaja iti //
MuA zu RHT, 16, 1.2, 4.0 iti pūrvoktena vidhānena rakto'pi rāgavānapi rasendraḥ sūtaḥ jaritabījo'pi jāritāni bījāni yasminniti sāraṇarahitaḥ sāraṇā vakṣyamāṇasaṃskārastena varjitaḥ vyāpī na bhavati dehe lohe ca vyāpako na syāt hi niścitaṃ athavāpi sāraṇārahito rasendraḥ ṣaṇḍhatāṃ yāti nirvīryatvam āpnoti //
MuA zu RHT, 17, 2.2, 1.0 dehalohayoḥ sādṛśyamāha annamityādi //
MuA zu RHT, 19, 4.2, 5.0 tato vidhinā svedavidhānena dehaḥ śarīraṃ vārtikendreṇa rasasaṃpradāyavidā svedyaḥ svinnaḥ kartavyaḥ //
MuA zu RHT, 19, 8.2, 2.0 yo naraḥ pumān akṛtakṣetrīkaraṇe dehe iti śeṣaḥ na kṛtaṃ akṛtaṃ kṣetrīkaraṇaṃ yasmin tasminsati rasāyanaṃ jarāvyādhivināśanauṣadhaṃ prayuñjīta tasya puṃso raso na krāmati svaguṇānna prakāśayati tarhi kiṃ sarvāṅgadoṣakṛdbhavati bāhucaraṇādiṣu ṣaṭsvaṅgeṣu vikārakṛt syāt //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 9.2, 2.0 pūrvoktavidhānena śuddhaḥ san yo jātabalo bhavati sa kṣetrīkṛtanijadehaḥ akṣetraṃ kṣetraṃ kriyata iti kṣetrīkṛto nijadehaḥ śarīraṃ yena saḥ matimān rasāyanaṃ vidhivatprakurvīta //
MuA zu RHT, 19, 38.2, 6.2 śṛṅkhalābaddhanāmā syāddehalohavidhāyakaḥ /
MuA zu RHT, 19, 44.2, 6.2 tasyāḥ sparśanamātreṇa dehe kramati sūtakaḥ /
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 2.3 gadākrāntasya dehasya sthānānyaṣṭau parīkṣayet /
Nāḍīparīkṣā, 1, 79.1 dehe śaityaṃ mukhe śvāso nāḍī tīvrātidāhikā /
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 12.1 ānandaṃ brahmaṇo rūpaṃ tac ca dehe vyavasthitaṃ tasyābhivyañjakāḥ pañca makārāḥ tair arcanaṃ guptyā prākaṭyān nirayaḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 1, 37.2 ācārabhraṣṭadehānāṃ bhaved dharmaḥ parāṅmukhaḥ //
ParDhSmṛti, 3, 3.2 brāhmaṇānāṃ prasūtau tu dehasparśo vidhīyate //
ParDhSmṛti, 3, 12.2 dehanāśam anuprāptas tithir na jñāyate yadi //
ParDhSmṛti, 5, 14.1 dehanāśam anuprāptas tasyāgnir vasate gṛhe /
ParDhSmṛti, 7, 36.2 rakṣed eva svadehādi paścād dharmaṃ samācaret //
ParDhSmṛti, 9, 22.1 yady asaṃpūrṇasargāṅgo hīnadeho bhavet tadā /
ParDhSmṛti, 11, 37.2 yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām //
Rasakāmadhenu
RKDh, 1, 2, 56.3 kaphapittānilaprāyā dehāstatra mahītale /
RKDh, 1, 2, 56.7 vāyo nābhir adhaḥ kṣetramiti dehavido viduḥ /
RKDh, 1, 2, 56.9 śirojā dehasiddhyartham ityevaṃ trividhā matā /
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
RRSBoṬ zu RRS, 10, 18.2, 4.0 dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ //
RRSBoṬ zu RRS, 10, 18.2, 4.0 dehalohārthayogārthaṃ dehasya lauhavad dārḍhyasampādanārthā ye yogāḥ tadarthaṃ tatkarmasampādanārtham ityarthaḥ //
RRSBoṬ zu RRS, 11, 24.2, 1.0 parpaṭyādi sapta kañcukānāṃ saṃjñāḥ tatra parpaṭīsadṛśaśoṣakatvāt parpaṭī parpaṭī yathā śoṣiṇī grāhiṇī ca pāradasya parpaṭyākhyakañcuko'pi naradehe tatkriyājananī vidārakatvāt pāṭanī malabhedakatvād bhedinī śārīradhātūnāṃ dravatvasaṃpādanād drāvī doṣavardhakatvāt malakarī andhatvajananād andhakārī dhvāṅkṣo yathā karkaśasvaro bhavati tathā svarapāruṣyajananād dhvāṅkṣīti jñeyam //
RRSBoṬ zu RRS, 11, 79.3, 3.0 citraprabhāvām alaukikasāmarthyāṃ vegena vyāptiṃ śṛṅkhalābandhasūtasya dehe iti śeṣaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 1, 85.1, 22.0 aṇḍāddehasya nirgamanaṃ dṛśyate dehasahitasya jīvasya tu bahirnirgamanaṃ na dṛśyate //
RRSṬīkā zu RRS, 8, 9.2, 6.0 tataśca bījādijāraṇakrameṇālpāyāsenaiva dehalohakaratvarūpottamasiddhipradaśca bhavatītyarthaḥ //
RRSṬīkā zu RRS, 8, 54.2, 4.2 suragopakadeharajaḥ suradāliphalaiḥ samāṃśakair deyaḥ /
RRSṬīkā zu RRS, 8, 63.2, 5.0 bahirmalaḥ svedenāntarviśliṣṭo bhūtvā pāradadehādbahiḥ saṃśliṣṭo rāgato naisargikadoṣaṃ vihāya navavidho yo malastadvināśako bhavatīti //
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
RRSṬīkā zu RRS, 9, 46.3, 7.3 kāntasūtasamāyogāt prayogo dehadhārakaḥ //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 18.2, 4.0 iyaṃ mūṣā dṛḍhakāyakararasāyanavidhau sādhanatvena dehārthā dehopayoginītyarthaḥ //
RRSṬīkā zu RRS, 10, 38.2, 12.0 taddvārasyādhobhāgo dehalī dvāradehasaṃrakṣikā sā dvitryaṅgulamitā kāryā //
RRSṬīkā zu RRS, 10, 54.3, 6.0 upalāḥ kaṭhinā mahānto vanyacchagaṇāstato 'lpadehāḥ śāṭhyaḥ //
RRSṬīkā zu RRS, 11, 60.3, 4.0 yantramūrchanaṃ tvasminnadhyāye dehopayogisarvabandhottaraṃ vakṣyāmi //
RRSṬīkā zu RRS, 11, 86.2, 3.0 abhrajāraṇād vināpyatyagnisaho baddhaḥ kṛto dravyāntarānabhivyāptyā kevalaṃ dehenaiva baddho mūrtibaddha ityucyate //
Rasasaṃketakalikā
RSK, 1, 5.1 dehe lohe gade piṣṭyāṃ yojyā vā svasvajātiṣu /
RSK, 1, 47.1 sarvarogavināśārthaṃ dehadārḍhyasya hetave /
RSK, 2, 17.2 dehasya nāśanaṃ doṣā ityaṣṭau kathitā budhaiḥ //
RSK, 4, 59.1 campakābhaṃ varaṃ dehaṃ kāntiyuktaṃ ca nīrujam /
RSK, 4, 100.1 sevayā vajradeho'sya drāvadvayenitāśatam /
Rasārṇavakalpa
RAK, 1, 89.2 daśāṃśaṃ mardayettena gatadehaṃ tu kārayet //
RAK, 1, 160.1 śatāṃśavedhakartāyaṃ dehasiddhiṃ karoti hi /
RAK, 1, 160.2 ṣaṇmāsasya prayogena vajradeho bhavennaraḥ //
RAK, 1, 190.2 raktacitrakasaṃyuktaṃ dehasiddhikaraṃ param //
RAK, 1, 329.2 uttamaṃ gandhakaṃ śuddhaṃ śuddhadehaḥ samācaret //
RAK, 1, 349.0 māsatrayaprayogena divyadeho'bhijāyate //
RAK, 1, 458.2 dehasthā harate devi viṣaṃ sthāvarajaṅgamam //
RAK, 1, 459.1 sarvāṇi viṣamātrāṇi harate yasya dehagā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 35.1 yadaiva mama dehāt tvaṃ samudbhūtā varānane /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 2.2 rudradehādviniṣkrāntā mahāpāpakṣayaṃkarī //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 25.1 svadehādasṛjad viśvaṃ pañcabhūtātmasaṃjñitam /
SkPur (Rkh), Revākhaṇḍa, Adhyāya 5, 31.2 dvitīyaḥ saṃbhavo yasyā rudradehād yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 10.2 kā tvaṃ śubhe śāśvatadehabhūtā kṣayaṃ na yātāsi mahākṣayānte //
SkPur (Rkh), Revākhaṇḍa, Adhyāya 6, 29.1 sarveṣāṃ narmadā puṇyā rudradehādviniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 8, 40.1 narmadā nāma vikhyātā rudradehād viniḥsṛtā /
SkPur (Rkh), Revākhaṇḍa, 9, 45.2 rudradehasamudbhūtā narmadā caivameva tu //
SkPur (Rkh), Revākhaṇḍa, 9, 55.1 ya evamīśānavarasya dehaṃ vibhajya devīmiha saṃśṛṇoti /
SkPur (Rkh), Revākhaṇḍa, 10, 65.1 māsopavāsairapi śoṣitāṅgā na tāṃ gatiṃ yānti vimuktadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 11.1 bhramanti tāvannarakeṣu martyā duḥkhāturāḥ pāpaparītadehāḥ /
SkPur (Rkh), Revākhaṇḍa, 12, 18.2 sa muktapāpaḥ suviśuddhadehaḥ samāśrayaṃ yāti maheśvarasya //
SkPur (Rkh), Revākhaṇḍa, 19, 39.2 yā yasya bhaktiḥ sa tayaiva nūnaṃ dehaṃ tyajan svaṃ hyamṛtatvameti //
SkPur (Rkh), Revākhaṇḍa, 19, 48.1 anekarūpaṃ pravibhajya dehaṃ cakāra devendragaṇānsamastān /
SkPur (Rkh), Revākhaṇḍa, 20, 34.2 evaṃ saṃtaptadehena stuto devo mayā prabhuḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 26.2 svānsvāndehāndarśayanto lajjamānā adhomukhāḥ //
SkPur (Rkh), Revākhaṇḍa, 26, 152.2 tatrasthaṃ pūjayet sarvam umādehārddhadhāriṇam //
SkPur (Rkh), Revākhaṇḍa, 28, 84.3 kusumāyudhadehavināśaṃkara pramadāpriyakāmaka deva namaḥ //
SkPur (Rkh), Revākhaṇḍa, 28, 88.2 jaya viracitanarakaṅkālamāla aghāsuradehakaṅkālakāla //
SkPur (Rkh), Revākhaṇḍa, 29, 48.2 rudradehasamutpannā tena puṇyā saridvarā //
SkPur (Rkh), Revākhaṇḍa, 42, 58.1 tataḥ susūkṣmadehasthaṃ bhūtaṃ dṛṣṭvābravīdidam /
SkPur (Rkh), Revākhaṇḍa, 42, 59.3 asya dehaṃ haniṣyāmi hiṃsārthaṃ viddhi māṃ prabho //
SkPur (Rkh), Revākhaṇḍa, 43, 10.1 anāśakenāgnigatyā jale vā dehapātanāt /
SkPur (Rkh), Revākhaṇḍa, 43, 18.2 pañcāgnau śoṣayeddehamāpṛcchya dvijasattamān //
SkPur (Rkh), Revākhaṇḍa, 43, 27.2 narmadā saritāṃ śreṣṭhā rudradehād viniḥsṛtā //
SkPur (Rkh), Revākhaṇḍa, 43, 30.1 rudradehādviniṣkrāntā tena puṇyatamā hi sā /
SkPur (Rkh), Revākhaṇḍa, 43, 33.1 namo 'stu te ṛṣivarasaṅghasevite namo 'stu te trinayanadehaniḥsṛte /
SkPur (Rkh), Revākhaṇḍa, 47, 17.1 darśayantaḥ svakāndehān lajjamānā hyadhomukhāḥ /
SkPur (Rkh), Revākhaṇḍa, 48, 80.2 smaradehavināśāya maheśāya namo 'stu te //
SkPur (Rkh), Revākhaṇḍa, 48, 81.2 jaya svarūpadehāya arūpabahurūpiṇe //
SkPur (Rkh), Revākhaṇḍa, 56, 46.1 brahmadehād viniṣkrāntā pāvanārthaṃ śarīriṇām /
SkPur (Rkh), Revākhaṇḍa, 60, 32.1 viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 32.1 viṇmūtradehāśca nimagnadehā bhramanti tāvannarakeṣu martyāḥ /
SkPur (Rkh), Revākhaṇḍa, 60, 40.2 dehakṣayaṃ sve salile dadāti samāśrayaṃ tasya mahānubhāva //
SkPur (Rkh), Revākhaṇḍa, 62, 14.1 tasmiṃs tīrthe tu yaḥ kaścit tyajed dehaṃ vidhānataḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 42.1 snāpayanti virūpākṣamumādehārdhadhāriṇam /
SkPur (Rkh), Revākhaṇḍa, 73, 1.4 godehānniḥsṛtaṃ liṅgaṃ puṇyaṃ bhūmitale nṛpa //
SkPur (Rkh), Revākhaṇḍa, 73, 2.2 godehānniḥsṛtaṃ kasmālliṅgaṃ pāpakṣayaṃkaram /
SkPur (Rkh), Revākhaṇḍa, 73, 4.2 niḥsṛto dehamadhyāttu acchedyaḥ parameśvaraḥ //
SkPur (Rkh), Revākhaṇḍa, 73, 23.3 godehānniḥsṛtaṃ liṅgaṃ narmadādakṣiṇe taṭe //
SkPur (Rkh), Revākhaṇḍa, 83, 17.2 rudradehodbhavā kiṃ te na śrutā bhūtale sthitā /
SkPur (Rkh), Revākhaṇḍa, 84, 47.1 tāvat pāpāni deheṣu mahāpātakajānyapi /
SkPur (Rkh), Revākhaṇḍa, 85, 19.1 jaya andhakadehavināśa namo jaya dānavavṛndavadhāya namaḥ /
SkPur (Rkh), Revākhaṇḍa, 92, 5.1 sa paśyannirmalaṃ dehaṃ hasanprovāca vismitaḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 79.1 amṛtāṃ narmadāṃ prāpto rudradehodbhavāṃ śubhām /
SkPur (Rkh), Revākhaṇḍa, 97, 104.2 jaya bhairavadehanilīnapare jaya andhakaraktaviśoṣakare //
SkPur (Rkh), Revākhaṇḍa, 103, 20.1 kṣīṇadehastu tiṣṭhāmi hyaśakto 'haṃ mahāvrate /
SkPur (Rkh), Revākhaṇḍa, 103, 85.1 kṣīṇāṅgī śukladehā ca rūkṣakeśī sudāruṇā /
SkPur (Rkh), Revākhaṇḍa, 109, 15.1 tatra tīrthe tu yo bhaktyā tyajate dehamātmanaḥ /
SkPur (Rkh), Revākhaṇḍa, 118, 17.1 karśayanvai svakaṃ dehaṃ na lebhe śarma vai kvacit /
SkPur (Rkh), Revākhaṇḍa, 121, 22.2 dehasthamiva sarveṣāṃ paramānandarūpiṇam //
SkPur (Rkh), Revākhaṇḍa, 125, 42.1 tatra tīrthe tu yaḥ kaścit tyajate dehamuttamam /
SkPur (Rkh), Revākhaṇḍa, 129, 10.1 tatra tīrthe tu yo bhaktyā tyajeddehaṃ sudustyajam /
SkPur (Rkh), Revākhaṇḍa, 132, 12.2 ye tyajanti svakaṃ dehaṃ tatra tīrthe jitendriyāḥ //
SkPur (Rkh), Revākhaṇḍa, 146, 31.1 dhanaṃ dhānyaṃ priyānputrāṃs tathā dehaṃ nṛpottama /
SkPur (Rkh), Revākhaṇḍa, 155, 118.2 prāptaḥ sa taṃ rājasuto mahātmā nikṣipya dehaṃ śubhaśuklatīrthe //
SkPur (Rkh), Revākhaṇḍa, 159, 4.1 yathā nirgacchate jīvastyaktvā dehaṃ na paśyati /
SkPur (Rkh), Revākhaṇḍa, 159, 4.2 tathā gacchanpunardehaṃ pañcabhūtasamanvitaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 78.1 uḍupopari tāṃ dhenuṃ sūryadehasamudbhavām /
SkPur (Rkh), Revākhaṇḍa, 180, 59.2 namo namaste deveśi brahmadehasamudbhave //
SkPur (Rkh), Revākhaṇḍa, 181, 41.2 umārddhadeho bhagavānbhūtvā vipramuvāca ha //
SkPur (Rkh), Revākhaṇḍa, 190, 29.2 dehastha iva sarveṣāṃ paramātmeva saṃsthitam //
SkPur (Rkh), Revākhaṇḍa, 192, 83.2 samudrādrivanopetā maddehāntaragocarāḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 6.2 paśyatehākhilāṃl lokān mama dehe surāṅganāḥ /
SkPur (Rkh), Revākhaṇḍa, 193, 12.3 devāṅganābhirdevasya dehe dṛṣṭaṃ mahātmanaḥ //
SkPur (Rkh), Revākhaṇḍa, 193, 30.1 amī samudrāstava deva dehe maurvālayaḥ śailadharās tathāmī /
SkPur (Rkh), Revākhaṇḍa, 193, 31.1 stuvanti ceme munayastaveśa dehe sthitāstvanmahimānamagryam /
SkPur (Rkh), Revākhaṇḍa, 194, 13.2 ugrarūpā sthitā devī dehaṃ dahati bhārgavī //
SkPur (Rkh), Revākhaṇḍa, 194, 37.1 te divyajñānasampannā divyadehaviceṣṭitāḥ /
SkPur (Rkh), Revākhaṇḍa, 196, 5.1 saṃnyāsena tyajed dehaṃ mokṣam āpnoti bhārata //
SkPur (Rkh), Revākhaṇḍa, 209, 166.1 tena niṣkalmaṣo jāto muktvā dehaṃ tavāgrataḥ /
SkPur (Rkh), Revākhaṇḍa, 218, 49.1 agniśca tejo mṛḍayā ca dehe reto 'tha viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 220, 27.1 agniśca tejo mṛḍayā ca deho reto 'dhā viṣṇuramṛtasya nābhiḥ /
SkPur (Rkh), Revākhaṇḍa, 225, 11.2 putri mā sāhasaṃ kārṣīḥ śuddhadehāsi sāmpratam /
SkPur (Rkh), Revākhaṇḍa, 225, 14.2 tvaṃ bhadre śuddhadehāsi mā kiṃcid anuśocithāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 23.1 santīha vividhopāyā nṛṇāṃ dehaviśodhanāḥ /
SkPur (Rkh), Revākhaṇḍa, 227, 63.2 caturthaṃ jāpyayogena dehaśaktyā tvaharniśam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 3.2 rudradehasamudbhūtā sarvabhūtābhayapradā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.1 apsareśvaratīrthaṃ ca dehakṣepe vidhistataḥ /
SkPur (Rkh), Revākhaṇḍa, 232, 5.2 bahukalpasmarāṃ revāmālakṣya śivadehajām //
Sātvatatantra
SātT, 1, 50.1 atha te sampravakṣyāmi līlādehān hareḥ pṛthak /
SātT, 2, 4.2 nārāyaṇo 'khilagurur gurukoladehaṃ tenāhanad ditisutaṃ daśanāgraghātaiḥ //
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
SātT, 2, 24.1 ṣaṣṭhe 'ntare tu bhagavān dvijaśāpakhinnadehān surān avanatān avalokya sannaḥ /
SātT, 2, 40.2 bāhye 'pi cāsya vacasā vanam etya dehaṃ saṃtyajya tatpadam agād arisainyavahniḥ //
SātT, 2, 44.1 aṅguṣṭhaparvasumitān śramaṇān dvijāgryān dṛṣṭvā tu goṣpadapayogatasarvadehān /
SātT, 2, 63.1 yasmād uṣāharaṇato bhujavīryanāśād bāṇo bhaviṣyati śivānugaśāntadehaḥ /
SātT, 4, 25.2 hastābhyāṃ bhagavaddehapratimādiṣu sevanam //
SātT, 4, 46.1 dehapravāhād ādhikyaṃ viṣayādaraṇaṃ ca yat /
SātT, 4, 61.1 dehādāv ātmano yāvad ātmatvāśrayaṇādi yat /
SātT, 4, 64.1 tasmād bhaktādṛter viṣṇor deho 'pi naiva satpriyaḥ /
SātT, 4, 70.2 vāsudevaparā dehageha indriyavṛttayaḥ //
SātT, 5, 10.1 dehaśaucaṃ manaḥśaucaṃ jāpyaṃ homaṃ tapo vratam /
SātT, 9, 21.1 sāndrānandamahendranīlamaṇivad dehodgataprollasatsvarṇair mauliṣu hārakuṇḍalayugaiḥ keyūrakāñcyaṅgadaiḥ /
SātT, 9, 57.2 dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam /
Uḍḍāmareśvaratantra
UḍḍT, 1, 60.2 tasya dehe jvaras tīvro bhavet tīvrā ca vedanā //
UḍḍT, 8, 8.2 navābhicāritāḥ kūrāḥ śuddhadehā bhavanti te //
UḍḍT, 12, 46.6 mayūrapicchena kuśena śareṇa śaradaṇḍena vā taddehe sammārjanaṃ kuryāt /
UḍḍT, 13, 16.2 anena mantreṇa japaḥ kāryaḥ saptavārajaptena dehaśuddhir bhavati śatajaptena sarvatīrthasnānaphalaṃ bhavati sahasreṇa dhīvṛddhiḥ ayutena sahasragranthakartā mahān kavir bhavati ekalakṣeṇa śrutidharo bhavati dvilakṣeṇa samastaśāstrajño bhavati trilakṣeṇātītānāgatavartamānajño bhavati caturlakṣeṇa grahapatir bhavati pañcalakṣeṇa vedavedāntapurāṇasmṛtiviśeṣajño bhavati ṣaḍlakṣair vajratantur bhavati saptalakṣair nadīṃ śoṣayati hariharabrahmādiṣu sakhyaṃ bhavati nocet vajroktena vidhinā japet tadā saṃskṛto 'yaṃ darśakena vā maharṣiṇā śatena samo bhavati sahasreṇa saṃtāparahito bhavati punar apy ayutena purakṣobhako bhavati ṣaḍguṇena trailokyaṃ kṣobhayati tṛtīyena saptapātālaṃ kṣobhayati caturthena svargaṃ kṣobhayati pañcamenordhvagān saptalokān kṣobhayati ṣaḍguṇena trailokyaṃ kṣobhayati saptamena dvipadacatuṣpadādiprāṇimātraṃ kṣobhayati aṣṭamena sthāvarajaṅgamam ākarṣayati navamena svayam eva sarvalokeṣu nāradavad anāvṛtagatir bhavati daśalakṣeṇa kartum akartum anyathā kartuṃ kṣamo bhavati /
UḍḍT, 13, 16.5 pūgīphalaṃ kaṭutailaṃ lohacūrṇaṃ ca hunet samastadehe visphoṭakā bhavanti /
UḍḍT, 14, 24.2 anena mantreṇa vibhītakakāṣṭhakīlakam ekaviṃśatyaṅgulaṃ sahasreṇābhimantritaṃ yasya gṛhadvāre nikhanyate tasya sadyo dehanipātanaṃ bhavati //
Yogaratnākara
YRā, Dh., 88.1 agnidīptikaraṃ vṛṣyaṃ dehakāntivivardhanam /
YRā, Dh., 88.2 kimatra bahunoktena dehalohakaraṃ matam //
YRā, Dh., 137.1 niścandrakaṃ bhajettattu śuddhadehe rasāyanam /
YRā, Dh., 313.1 vātapittāniladhvaṃsi ṣaḍrasaṃ dehadārḍhyakṛt /
YRā, Dh., 354.1 rasāyane viṣaṃ vipraṃ dehapuṣṭau tu bāhujam /