Occurrences

Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Aṣṭāṅgasaṃgraha
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Ṛtusaṃhāra
Bhāgavatapurāṇa
Bhāratamañjarī
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rasādhyāya
Rasārṇava
Sarvadarśanasaṃgraha
Skandapurāṇa
Tantrāloka
Toḍalatantra
Ānandakanda
Āyurvedadīpikā
Gokarṇapurāṇasāraḥ
Rasaratnasamuccayaṭīkā
Sātvatatantra

Buddhacarita
BCar, 7, 38.2 tasmādimaṃ nārhasi tāta hātuṃ jijīviṣordehamiveṣṭamāyuḥ //
Carakasaṃhitā
Ca, Indr., 11, 29.2 kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ /
Mahābhārata
MBh, 1, 142, 24.6 utkṣipyābhrāmayad dehaṃ tūrṇaṃ guṇaśatādhikam /
MBh, 3, 5, 18.2 svaṃ vai dehaṃ parahetos tyajeti ko nu brūyāt samatām anvavekṣan //
MBh, 3, 98, 20.2 karomi yad vo hitam adya devāḥ svaṃ cāpi dehaṃ tvaham utsṛjāmi //
MBh, 3, 187, 28.2 praviṣṭo mānuṣaṃ dehaṃ sarvaṃ praśamayāmyaham //
MBh, 7, 36, 27.1 tasya bhittvā tanutrāṇaṃ dehaṃ nirbhidya cāśugaḥ /
MBh, 7, 67, 2.2 tāpayāmāsa tat sainyaṃ dehaṃ vyādhigaṇo yathā //
MBh, 9, 47, 15.1 iha kṛtvā tapo ghoraṃ dehaṃ saṃnyasya mānavāḥ /
MBh, 9, 52, 13.1 mānavā ye nirāhārā dehaṃ tyakṣyantyatandritāḥ /
MBh, 12, 304, 26.1 etena kevalaṃ yāti tyaktvā deham asākṣikam /
MBh, 14, 19, 46.1 sa tad utsṛjya dehaṃ svaṃ dhārayan brahma kevalam /
Manusmṛti
ManuS, 5, 157.1 kāmaṃ tu kṣapayed dehaṃ puṣpamūlaphalaiḥ śubhaiḥ /
ManuS, 6, 24.2 tapaś caraṃś cogrataraṃ śoṣayed deham ātmanaḥ //
Rāmāyaṇa
Rām, Ār, 43, 33.2 ābandhiṣye 'thavā tyakṣye viṣame deham ātmanaḥ //
Rām, Su, 56, 38.2 bhakṣaḥ prīṇaya me dehaṃ ciram āhāravarjitam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 1, 7.1 vikṛtāvikṛtā dehaṃ ghnanti te vartayanti ca /
AHS, Nidānasthāna, 15, 22.2 vyāpnoti sakalaṃ dehaṃ jatrurāyamyate tadā //
Aṣṭāṅgasaṃgraha
ASaṃ, 1, 22, 10.5 śeṣā rasakarmakālāstu sarvaṃ deham /
Kūrmapurāṇa
KūPur, 1, 16, 33.2 sa vāsudevo devānāṃ māturdehaṃ samāviśat //
KūPur, 1, 16, 34.2 sa viṣṇuraditerdehaṃ svecchayādya samāviśat //
Liṅgapurāṇa
LiPur, 1, 64, 11.1 bhagavanbrāhmaṇaśreṣṭha tava deham idaṃ śubham /
LiPur, 1, 64, 35.3 mamāśubhaṃ śubhaṃ dehaṃ kathaṃcit pālayāmyaham //
LiPur, 1, 69, 59.2 rakṣasva tatsvakaṃ dehamāyāto mṛtyureva te //
LiPur, 1, 70, 268.1 dvidhā kṛtvā svakaṃ dehamardhena puruṣo'bhavat /
Suśrutasaṃhitā
Su, Sū., 5, 28.2 ākāśaṃ khāni te pātu dehaṃ tava vasuṃdharā //
Su, Sū., 21, 8.2 dhārayanti jagaddehaṃ kaphapittānilāstathā //
Su, Cik., 24, 38.2 tat kṛtvā tu sukhaṃ dehaṃ vimṛdnīyāt samantataḥ //
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 10.2, 1.8 tathā hi buddhyādaya upāttam upāttaṃ dehaṃ tyajanti dehāntaraṃ copādadata iti teṣāṃ parispandaḥ /
Vaikhānasadharmasūtra
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
VaikhDhS, 3, 8.0 saṃnyāsino 'nāhitāgner dehaṃ mṛtaṃ putro 'nyo vā tṛṇair antarīkṛtya śuddhair brāhmaṇair yantreṇa vā saṃnidhāya samudragāmyāṃ nadyāṃ tīre vā saikate deśe sṛgālādibhir aspṛśyaṃ yathā tathāvaṭaṃ khanati gāyatryā snāpayitvā tathā tatrāsayitvā śāyayitvā vā dakṣiṇe haste vaiṣṇavair mantrais tridaṇḍaṃ saṃnyasya savye yad asya pāre rajasa iti śikyam appavitram udare sāvitryā bhikṣāpātraṃ guhyapradeśe bhūmir bhūmim iti kāṣāyaṃ mṛdgrahaṇīṃ kamaṇḍaluṃ ca saṃnyasya pidadhyāt tasmin sṛgālādibhiḥ spṛṣṭe tatkartā pāpīyān bhavati āhitāgner agnīn ātmany āropya saṃnyāsino mṛtaṃ dehaṃ gāyatryā snāpayitvā pūrvavad vāhayitvā śuddhe deśe nidhāya laukikāgnau tadagnim upāvarohety avaropya pavitraṃ ta iti ghṛtakṣīram āsye prakṣipya pūrvavat tridaṇḍādīn vinyasya brahmamedhena pitṛmedhena vāhitāgnimantrais tadagnibhir dahanamācarati tayor āśaucodakabalipiṇḍadānaikoddiṣṭādīn naiva kuryāt nārāyaṇabaliṃ karoti tadvahanaṃ khanitvā pidhānaṃ dahanaṃ nārāyaṇabaliṃ vā yaḥ kuryāt so 'śvamedhaphalaṃ samāpnuyāt //
Viṣṇupurāṇa
ViPur, 1, 19, 20.2 bālasya rakṣatā deham ekaikaśyena sūditam //
Ṛtusaṃhāra
ṚtuS, Pañcamaḥ sargaḥ, 11.2 priyatamaparibhuktaṃ vīkṣamāṇā svadehaṃ vrajati śayanavāsādvāsamanyaṃ hasantī //
Bhāgavatapurāṇa
BhāgPur, 3, 4, 29.3 saṃhṛtya svakulaṃ sphītaṃ tyakṣyan deham acintayat //
BhāgPur, 11, 15, 21.1 mano mayi susaṃyojya dehaṃ tadanuvāyunā /
BhāgPur, 11, 17, 31.2 gurave vinyased dehaṃ svādhyāyārthaṃ bṛhadvrataḥ //
Bhāratamañjarī
BhāMañj, 13, 286.1 hrasvaṃ dehaṃ tadudbhūtaṃ dadṛśurvikṛtaṃ naram /
BhāMañj, 13, 589.2 trivargasādhanaṃ dehaṃ rakṣedāpatsu yadbudhaḥ //
Kathāsaritsāgara
KSS, 1, 4, 107.1 tatsaṃpratyatra rakṣāmi tasya dehamapīdṛśam /
KSS, 3, 2, 118.2 brūta bho lokapālāstanna ceddehaṃ tyajāmyaham //
Kṛṣṇāmṛtamahārṇava
KAM, 1, 206.2 strī vā 'py anūnadaśakaṃ dehaṃ mānuṣam ārjate //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 407.2 prayuñjāno'gniśuśrūṣāṃ sādhayeddehamātmanaḥ //
Rasaprakāśasudhākara
RPSudh, 4, 19.3 dehaṃ lohaṃ ca matimān sudhanī sādhayedidam //
RPSudh, 6, 45.1 vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca /
Rasaratnasamuccaya
RRS, 1, 72.2 daśāṣṭasaṃskṛtaiḥ siddho dehaṃ lohaṃ karoti saḥ //
RRS, 3, 39.1 vilipya sakalaṃ dehaṃ tiṣṭhedgharme tataḥ param /
RRS, 3, 41.1 tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /
Rasendracūḍāmaṇi
RCūM, 11, 27.2 vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //
Rasādhyāya
RAdhy, 1, 25.1 doṣairdvādaśabhirmukto dehaṃ nīrogayed rasaḥ /
Rasārṇava
RArṇ, 18, 2.2 prathamaṃ śodhayeddehaṃ paścāt kalkaṃ samācaret /
RArṇ, 18, 69.2 tatsūtagolakarajo gatadehaṃ vimardayet //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 45.0 tasmādasmaduktayā rītyā divyaṃ dehaṃ sampādya yogābhyāsavaśāt paratattve dṛṣṭe puruṣārthaprāptirbhavati //
Skandapurāṇa
SkPur, 10, 25.2 dadāha vai svakaṃ dehaṃ svasamutthena vahninā //
SkPur, 12, 34.1 śocāmi na svakaṃ dehaṃ grāhagrasto 'pi duḥkhitaḥ /
Tantrāloka
TĀ, 12, 6.2 deśakālamayaspandasadma dehaṃ vilokayet //
TĀ, 21, 35.2 ākṛṣṭo dārbhamāyāti dehaṃ phalamayaṃ ca vā //
Toḍalatantra
ToḍalT, Ṣaṣṭhaḥ paṭalaḥ, 31.1 bhujacatuṣṭayaṃ dehaṃ stanadvaṃdvaṃ ca vakṣasam /
Ānandakanda
ĀK, 1, 2, 103.1 raṃ bījena daheddehaṃ sarvamāplāvayettataḥ /
Āyurvedadīpikā
ĀVDīp zu Ca, Indr., 1, 7.6, 9.0 yattu vakṣyati kriyāpathamatikrāntāḥ kevalaṃ dehamāśritāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 12, 82.1 tābhyāṃ datvā kuruśreṣṭha divyaṃ dehaṃ vibhāsvaram /
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 8, 89.2, 6.0 tādṛśabheṣajopeto yogavāhī pārado'pi sevitaścet sahasā sarvaṃ dehaṃ sāntaraṃ vyāpnoti na kevalaṃ koṣṭha eva sthitiṃ karoti //
Sātvatatantra
SātT, 2, 7.1 dṛṣṭvā dṛśārdhavayasāpi vihāya mātur dehaṃ dhruvaṃ madhuvane tapasābhitaptam /
SātT, 9, 57.2 dagdhvā pāpaṃ śuddhasattvāt taddehaṃ kṛtvā sākṣāt saṃvidhatte 'navadyam /