Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Mahābhārata
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Kāmasūtra
Liṅgapurāṇa
Matsyapurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣṇāmṛtamahārṇava
Rājanighaṇṭu
Vātūlanāthasūtravṛtti
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Paippalāda)
AVP, 5, 30, 7.1 iha sphātir oṣadhīnāṃ devānām uta saṃgamaḥ /
Atharvaveda (Śaunaka)
AVŚ, 6, 24, 1.1 himavataḥ pra sravanti sindhau samaha saṅgamaḥ /
Mahābhārata
MBh, 1, 2, 91.1 pārthasya vanavāsaśca ulūpyā pathi saṃgamaḥ /
MBh, 1, 32, 12.2 kathaṃ me pretyabhāve 'pi na taiḥ syāt saha saṃgamaḥ /
MBh, 1, 67, 17.2 yadyetad evaṃ duḥṣanta astu me saṃgamastvayā /
MBh, 1, 68, 41.8 tadā dharmārthakāmānāṃ trayāṇām api saṃgamaḥ /
MBh, 1, 91, 19.3 nāsya moghaḥ saṃgamaḥ syāt putrahetor mayā saha //
MBh, 1, 104, 9.13 saṃtyajyobhe mānabhaye kriyatāṃ saṃgamo mayā /
MBh, 1, 116, 30.66 anujñātāsi kalyāṇi tridive saṃgamo 'stu te /
MBh, 1, 212, 1.379 svasti yāhi gṛhaṃ bhadre suhṛdbhiḥ saṃgamo 'stu te /
MBh, 1, 212, 1.467 naṣṭaśokair viśokasya suhṛdbhiḥ saṃgamo 'stu te /
MBh, 3, 50, 29.2 viśiṣṭāyā viśiṣṭena saṃgamo guṇavān bhavet //
MBh, 3, 90, 15.1 bhavatā saṃgamo yasya bhrātā yasya dhanaṃjayaḥ /
MBh, 3, 236, 9.1 diṣṭyā jīvasi gāndhāre diṣṭyā naḥ saṃgamaḥ punaḥ /
MBh, 3, 281, 46.3 satāṃ sadbhir nāphalaḥ saṃgamo 'sti sadbhyo bhayaṃ nānuvartanti santaḥ //
MBh, 3, 291, 9.1 tvayā me saṃgamo deva yadi syād vidhivarjitaḥ /
MBh, 3, 291, 20.1 astu me saṃgamo deva yathoktaṃ bhagavaṃstvayā /
MBh, 4, 21, 11.2 rathaṃ cāśvatarīyuktam astu nau bhīru saṃgamaḥ //
MBh, 4, 21, 25.2 saṃgamo nartanāgāre yathāvocaḥ paraṃtapa //
MBh, 5, 122, 19.1 rocate te pitustāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 122, 42.1 śreyaste durjanāt tāta pāṇḍavaiḥ saha saṃgamaḥ /
MBh, 5, 141, 46.1 athavā saṃgamaḥ kṛṣṇa svarge no bhavitā dhruvam /
MBh, 9, 13, 24.2 astrāṇāṃ saṃgamaścaiva ghorastatrābhavanmahān //
MBh, 10, 9, 55.1 svasti prāpnuta bhadraṃ vaḥ svarge naḥ saṃgamaḥ punaḥ /
MBh, 12, 29, 140.2 mṛtasya saṃjīvanam adya me syāt tava prasādāt sutasaṃgamaśca //
MBh, 14, 27, 22.1 nadīnāṃ saṃgamastatra vaitānaḥ samupahvare /
MBh, 15, 42, 14.2 asaṅge saṃgamo nāsti duḥkhaṃ bhuvi viyogajam //
Rāmāyaṇa
Rām, Ay, 26, 15.1 pretyabhāve 'pi kalyāṇaḥ saṃgamo me saha tvayā /
Rām, Su, 11, 47.2 tasmāt prāṇān dhariṣyāmi dhruvo jīvati saṃgamaḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 7, 59.2 cittavidyā ca vidyeta durghaṭas trikasaṃgamaḥ //
BKŚS, 18, 692.1 vipannapotayor āsīd yuvayoḥ saṃgamo yathā /
Daśakumāracarita
DKCar, 1, 4, 7.2 mama tu mandabhāgyatayā bāle vanamātaṅgena gṛhīte maddvitīyā paribhramantī ṣoḍaśavarṣānantaraṃ bhartṛputrasaṅgamo bhaviṣyati iti siddhavākyaviśvāsādekasminpuṇyāśrame tāvantaṃ samayaṃ nītvā śokamapāraṃ soḍhumakṣamā samujjvalite vaiśvānare śarīram āhutīkartum udyuktāsīd iti //
Kirātārjunīya
Kir, 9, 71.2 saṃgamaś ca dayitaiḥ sma nayanti prema kām api bhuvaṃ pramadānām //
Kumārasaṃbhava
KumSaṃ, 6, 33.2 mahākośīprapāte 'smin saṃgamaḥ punar eva naḥ //
Kāmasūtra
KāSū, 6, 2, 6.7 iṣṭasvapnadarśane tatsaṃgamo mamāstv iti vacanam /
Liṅgapurāṇa
LiPur, 2, 9, 40.1 vipākaiḥ karmaṇāṃ vāpi na bhavedeva saṃgamaḥ /
Matsyapurāṇa
MPur, 22, 32.1 mūlatāpī payoṣṇī ca payoṣṇīsaṃgamastathā /
MPur, 22, 52.1 rāmādhivāsastatrāpi tathā saumitrisaṃgamaḥ /
Śatakatraya
ŚTr, 1, 103.1 ko lābho guṇisaṅgamaḥ kim asukhaṃ prājñetaraiḥ saṅgatiḥ kā hāniḥ samayacyutir nipuṇatā kā dharmatattve ratiḥ /
ŚTr, 2, 36.2 anyacittakṛte kāme śavayor iva saṅgamaḥ //
ŚTr, 2, 67.1 virahe 'pi saṅgamaḥ khalu parasparaṃ saṃgataṃ mano yeṣām /
Bhāgavatapurāṇa
BhāgPur, 3, 1, 3.2 kutra kṣattur bhagavatā maitreyeṇāsa saṃgamaḥ /
BhāgPur, 4, 22, 19.1 saṅgamaḥ khalu sādhūnāmubhayeṣāṃ ca saṃmataḥ /
BhāgPur, 4, 24, 16.2 pracetasāṃ giritreṇa yathāsītpathi saṅgamaḥ /
BhāgPur, 4, 24, 17.1 saṅgamaḥ khalu viprarṣe śiveneha śarīriṇām /
BhāgPur, 4, 24, 58.2 bhūteṣvanukrośasusattvaśīlināṃ syātsaṅgamo 'nugraha eṣa nastava //
BhāgPur, 11, 17, 53.1 putradārāptabandhūnāṃ saṃgamaḥ pānthasaṃgamaḥ /
BhāgPur, 11, 17, 53.1 putradārāptabandhūnāṃ saṃgamaḥ pānthasaṃgamaḥ /
Bhāratamañjarī
BhāMañj, 1, 509.1 tvayā saha kuraṅgākṣi saṃgamo me prasādanam /
BhāMañj, 1, 804.2 saṃgamo hi sutotpattiparyanto vyomacāriṇām //
BhāMañj, 5, 145.1 guṇānurāgo vinatirvivekaḥ sādhusaṃgamaḥ /
BhāMañj, 6, 153.2 prakṛtiḥ puruṣaśceti kṣetrakṣetrajñasaṃgamaḥ //
BhāMañj, 11, 64.2 punarnaḥ saṃgamaḥ svarge bhūyādityavadacchanaiḥ //
BhāMañj, 13, 1291.2 ubhayoḥ saṃgamaḥ siddhyai viyogo niṣphalo 'nayoḥ //
Garuḍapurāṇa
GarPur, 1, 66, 5.2 ubhayoḥ saṃgamo yatra tatra muktirna saṃśayaḥ //
GarPur, 1, 130, 2.2 oṃ khakholkāyāmṛtatvaṃ priyasaṅgamo bhava sadā svāhā //
Hitopadeśa
Hitop, 1, 146.3 kāvyāmṛtarasāsvādaḥ saṃgamaḥ sajjanaiḥ saha //
Kathāsaritsāgara
KSS, 2, 1, 42.2 abhūt sahasrānīkasya mṛgāvatyāś ca saṃgamaḥ //
KSS, 2, 1, 66.2 bhaviṣyati ca bhartā te saṃgamo mā śucaṃ kṛthāḥ //
KSS, 4, 2, 157.2 anyataḥ śabarendreṇa saṃgamo māṃ vyanodayat //
KSS, 5, 2, 171.2 saṃgamo 'nyonyaśobhāyai lakṣmīvinayayoriva //
KSS, 5, 3, 228.1 idānīṃ yāmi dhāma svaṃ saṃgamaścāvayoḥ punaḥ /
Kṛṣṇāmṛtamahārṇava
KAM, 1, 105.2 ubhayoḥ saṃgamo yatra tatra muktir na saṃśayaḥ //
Rājanighaṇṭu
RājNigh, Sattvādivarga, 55.2 dvitīyaṃ tu bhavetparva candrārkātyantasaṃgamaḥ //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 5.1, 2.0 tāsāṃ saṃghaṭṭaḥ saṃgamo grāhyagrāhakobhayasaṃśleṣaḥ parasparāgūraṇakrameṇāliṅganam //
Ānandakanda
ĀK, 1, 23, 597.1 abhrakaṃ kramate śīghramanyathā nāsti saṅgamaḥ /
Āryāsaptaśatī
Āsapt, 2, 353.1 priya āyāte dūrād abhūta iva saṅgamo 'bhavat pūrvaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 3, 44.2 vedaśāstrādivādo vā nāsti sajjanasaṅgamaḥ //
Haribhaktivilāsa
HBhVil, 2, 163.2 tāmbūlaśeṣagrahaṇaṃ vaiṣṇavaiḥ saha saṅgamaḥ //
HBhVil, 4, 269.2 pratyahaṃ tatra draṣṭavyo gaṅgāsāgarasaṅgamaḥ //
HBhVil, 5, 457.3 ubhayoḥ saṅgamo yatra muktis tatra na saṃśayaḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 21, 22.1 śreṣṭhaṃ dāruvanaṃ tatra carukāsaṃgamaḥ śubhaḥ /
SkPur (Rkh), Revākhaṇḍa, 24, 1.2 saṅgamaḥ karanarmadayoḥ pure māndhātṛsaṃjñite /
SkPur (Rkh), Revākhaṇḍa, 25, 1.2 oṃkārātpūrvabhāge vai saṅgamo lokaviśrutaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 13.1 dvitīyaḥ saṅgamas tatra yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 49, 28.1 ayaṃ tu saṅgamaḥ puṇyo yathā veṇyāṃ sitāsitaḥ /
SkPur (Rkh), Revākhaṇḍa, 194, 51.2 devānāṃ ca ṛṣīṇāṃ ca saṅgamo 'yaṃ supuṇyakṛt //
SkPur (Rkh), Revākhaṇḍa, 198, 3.1 sa saṅgamo nṛpaśreṣṭha nityaṃ devairniṣevitaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 17.1 carukāsaṅgamas tadvyadvatīpāteśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 20.2 pippalāvartatīrthaṃ ca pippalyāścaiva saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 21.1 amarakaṇṭamāhātmyaṃ kapilāsaṅgamas tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 22.1 viśalyāsaṅgamaḥ puṇyaḥ karamardāsamāgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 23.1 saṅgamo nīlagaṅgāyāḥ vidhvaṃsastripurasya ca /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 24.2 tīrthaṃ jvāleśvaraṃ nāma jvālāyāḥ saṅgamastathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.1 caṇḍapāṇeśca māhātmyaṃ kāverīsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 27.2 kubereśvaratīrthaṃ ca vārāhīsaṅgamas tathā //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 28.1 saṅgamaścaṇḍavegāyāstīrthaṃ caṇḍeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 28.2 eraṇḍīsaṅgamaḥ puṇya eraṇḍeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 31.1 kapilāsaṅgamastadvattīrthaṃ ca kapileśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 35.1 saṅgamo 'ṅgāragartāyā aṅgāreśvaramuttamam /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 36.1 saṅgamaścāpi kubjāyāstīrthaṃ kubjeśvaraṃ tathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 37.1 tathā hiraṇyagarbhāyāḥ saṅgamaḥ puṇyakīrtanaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.1 māṇḍavyāśramatīrthaṃ ca viśokāsaṅgamastathā /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 38.2 vāgīśvaraṃ nāma tīrthaṃ puṇyo vai vāgusaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 39.2 saṅgamaśca sarasvatyā īśānaṃ tīrthamuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 46.1 vimaleśvaratīrthaṃ ca puṣkariṇyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.1 saṅgamo mokṣanadyāśca tīrthaṃ ca vimaleśvaram /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 50.2 tathaivolūkatīrthaṃ ca puṣkariṇyāśca saṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 51.2 saṅgamo bhīmakulyāyāstīrthaṃ bhīmeśvaraṃ śubham //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 54.2 saṅgamaścānuduhyā vai tīrthe bhīmārjunāhvaye /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 56.1 maṇināgeśvaraṃ nāma maṇinadyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 58.1 bhīmeśvaraṃ ca candreśam aśvavatyāśca saṅgamaḥ /
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 64.2 saṅgamaśca karañjāyā mārkaṇḍeśvaramuttamam //
SkPur (Rkh), Revākhaṇḍa, Chapter 230: Tīrthāvalikathana, 66.1 eraṇḍīsaṅgamaḥ puṇyo mātṛtīrthaṃ ca śobhanam /
SkPur (Rkh), Revākhaṇḍa, 231, 8.2 pañcatriṃśattamaḥ śreṣṭho revāsāgarasaṅgamaḥ //
SkPur (Rkh), Revākhaṇḍa, 231, 9.1 saṅgamaḥ sahitānyevaṃ revātīradvaye 'pi ca /