Occurrences

Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Janmamaraṇavicāra
Skandapurāṇa (Revākhaṇḍa)

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 5.2, 3.0 iti sthityā satatasamāviṣṭo mahāyogī jīvann eva prāṇādimān api vijñānāgninirdagdhāśeṣabandhano dehapāte tu śiva eva jīvaṃścedṛṅmukta eva na tu kathaṃcid api baddhaḥ //
Tantrasāra
TantraS, 11, 7.0 sa cāyaṃ śaktipāto navadhā tīvramadhyamandasya utkarṣamādhyasthyanikarṣaiḥ punas traividhyāt tatra utkṛṣṭatīvrāt tadaiva dehapāte parameśatā madhyatīvrāt śāstrācāryānapekṣiṇaḥ svapratyayasya prātibhajñānodayaḥ yadudaye bāhyasaṃskāraṃ vinaiva bhogāpavargapradaḥ prātibho gurur ity ucyate tasya hi na samayyādikalpanā kācit atrāpi tāratamyasadbhāvaḥ icchāvaicitryāt iti saty api prātibhatve śāstrādyapekṣā saṃvādāya syād api iti nirbhittisabhittyādibahubhedatvam ācāryasya prātibhasyāgameṣu uktam sarvathā pratibhāṃśo balīyān tatsaṃnidhau anyeṣām anadhikārāt //
Tantrāloka
TĀ, 17, 92.1 dehapāte punaḥ prepsed yadi tattveṣu kutracit /
TĀ, 19, 1.2 tatkṣaṇāccopabhogādvā dehapāte śivaṃ vrajet /
TĀ, 19, 2.1 dehapāte samīpasthe śaktipātasphuṭatvataḥ /
Ānandakanda
ĀK, 1, 20, 31.2 dehapāte dharmanāśo dharmanāśe kriyācyutiḥ //
Janmamaraṇavicāra
JanMVic, 1, 143.0 ity upakramya tatkṣaṇād vopabhogād vā dehapāte śivaṃ vrajet //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 100, 6.2 dehapāte śivaṃ gacchediti me niścayo nṛpa //
SkPur (Rkh), Revākhaṇḍa, 106, 12.1 dehapāte vrajet svargam ityevaṃ śaṅkaro 'bravīt /