Occurrences

Baudhāyanadharmasūtra
Kaṭhopaniṣad
Avadānaśataka
Buddhacarita
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kirātārjunīya
Kumārasaṃbhava
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Pañcārthabhāṣya
Saṃvitsiddhi
Suśrutasaṃhitā
Tantrākhyāyikā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Devīkālottarāgama
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendratantra
Mṛgendraṭīkā
Rasamañjarī
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Skandapurāṇa
Spandakārikā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śivasūtravārtika
Śyainikaśāstra
Bhāvaprakāśa
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Hārāṇacandara on Suśr
Janmamaraṇavicāra
Parāśaradharmasaṃhitā
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 5, 23.1 yāvakaḥ saptarātreṇa vṛjinaṃ hanti dehinām /
Kaṭhopaniṣad
KaṭhUp, 5, 4.1 asya visraṃsamānasya śarīrasthasya dehinaḥ /
KaṭhUp, 5, 7.1 yonim anye prapadyante śarīratvāya dehinaḥ /
Avadānaśataka
AvŚat, 13, 6.8 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 14, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 15, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 16, 5.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 17, 15.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 18, 4.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 19, 5.6 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
AvŚat, 20, 11.5 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Buddhacarita
BCar, 6, 43.2 nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu //
BCar, 12, 79.1 prāgdehānna bhaveddehī prāgguṇebhyastathā guṇī /
Carakasaṃhitā
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 17, 3.1 kiyantaḥ śirasi proktā rogā hṛdi ca dehinām /
Ca, Sū., 17, 68.2 pratataṃ vātarogīṇi kṣīṇe majjani dehinām //
Ca, Sū., 24, 3.1 vidhinā śoṇitaṃ jātaṃ śuddhaṃ bhavati dehinām /
Ca, Sū., 24, 42.1 doṣeṣu madamūrcchāyāḥ kṛtavegeṣu dehinām /
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Nid., 8, 11.1 tasmin hi dakṣādhvaradhvaṃse dehināṃ nānādikṣu vidravatām abhidravaṇataraṇadhāvanaplavanalaṅghanādyair dehavikṣobhaṇaiḥ purā gulmotpattirabhūt haviṣprāśāt pramehakuṣṭhānāṃ bhayatrāsaśokairunmādānāṃ vividhabhūtāśucisaṃsparśādapasmārāṇāṃ jvarastu khalu maheśvaralalāṭaprabhavaḥ tatsaṃtāpādraktapittam ativyavāyāt punarnakṣatrarājasya rājayakṣmeti //
Ca, Vim., 3, 26.2 dehināmāyuṣaḥ kāle yatra yanmānamiṣyate //
Ca, Śār., 1, 79.1 dehī sarvagato'pyātmā sve sve saṃsparśanendriye /
Ca, Indr., 10, 15.1 śarīraṃ śophitaṃ yasya vātaśophena dehinaḥ /
Ca, Cik., 3, 12.2 dehinaṃ na hi nirdoṣaṃ jvaraḥ samupasevate //
Ca, Cik., 4, 10.2 srotāṃsi raktavāhīni tanmūlāni hi dehinām //
Ca, Cik., 2, 4, 39.2 labhyate tadvikāśāttu tathā śukraṃ hi dehinām //
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Mahābhārata
MBh, 1, 35, 8.5 yasmān mātā gurutarī sarveṣām eva dehinām //
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 3, 2, 41.2 arthajāni viduḥ prājñā duḥkhāny etāni dehinām //
MBh, 3, 176, 10.2 diṣṭyā kālasya mahataḥ priyāḥ prāṇā hi dehinām //
MBh, 3, 181, 7.1 dehī ca dehaṃ saṃtyajya mṛgyamāṇaḥ śubhāśubhaiḥ /
MBh, 3, 188, 56.2 bhavitā saṃkṣayo loke jīvitasya ca dehinām //
MBh, 3, 199, 16.1 pūrvaṃ hi vihitaṃ karma dehinaṃ na vimuñcati /
MBh, 3, 202, 9.2 tadā dehī deham anyaṃ vyatirohati kālataḥ //
MBh, 3, 202, 12.2 indriyāṇi yadā dehī dhārayann iha tapyate //
MBh, 3, 203, 22.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 3, 203, 24.2 srotāṃsi tasmājjāyante sarvaprāṇeṣu dehinām //
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 3, 208, 5.1 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ /
MBh, 3, 209, 17.1 antarāgniḥ śrito yo hi bhuktaṃ pacati dehinām /
MBh, 3, 211, 19.1 prāṇam āśritya yo dehaṃ pravartayati dehinām /
MBh, 3, 212, 30.2 pāvito vividhair mantrair havyaṃ vahati dehinām //
MBh, 3, 219, 54.1 yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ /
MBh, 3, 219, 57.2 ataḥ paraṃ dehināṃ tu grahatulyo bhavejjvaraḥ //
MBh, 3, 285, 5.2 mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ /
MBh, 3, 291, 11.2 tvayi dharmo yaśaś caiva kīrtir āyuśca dehinām //
MBh, 5, 37, 10.1 eta evāsayastīkṣṇāḥ kṛntantyāyūṃṣi dehinām /
MBh, 5, 97, 10.2 amṛtaṃ spṛśya saṃsparśāt saṃjīvayati dehinaḥ //
MBh, 6, BhaGī 2, 13.1 dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
MBh, 6, BhaGī 2, 22.2 tathā śarīrāṇi vihāya jīrṇānyanyāni saṃyāti navāni dehī //
MBh, 6, BhaGī 2, 30.1 dehī nityamavadhyo 'yaṃ dehe sarvasya bhārata /
MBh, 6, BhaGī 2, 59.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 6, BhaGī 3, 40.2 etairvimohayatyeṣa jñānamāvṛtya dehinam //
MBh, 6, BhaGī 5, 13.2 navadvāre pure dehī naiva kurvanna kārayan //
MBh, 6, BhaGī 14, 5.2 nibadhnanti mahābāho dehe dehinamavyayam //
MBh, 6, BhaGī 14, 7.2 tannibadhnāti kaunteya karmasaṅgena dehinam //
MBh, 6, BhaGī 14, 8.1 tamastvajñānajaṃ viddhi mohanaṃ sarvadehinām /
MBh, 6, BhaGī 14, 20.1 guṇānetānatītya trīndehī dehasamudbhavān /
MBh, 6, BhaGī 17, 2.2 trividhā bhavati śraddhā dehināṃ sā svabhāvajā /
MBh, 6, 63, 15.3 tapasā niyato devo nidhānaṃ sarvadehinām //
MBh, 7, 100, 39.2 rudrasyākrīḍasaṃkāśaḥ saṃhāraḥ sarvadehinām //
MBh, 7, 165, 47.1 tasya mūrdhānam ālambya gatasattvasya dehinaḥ /
MBh, 8, 16, 20.1 carmavarmāṇi saṃchindya nirvāpam iva dehinām /
MBh, 8, 67, 25.1 tad asya dehī satataṃ sukhoditaṃ svarūpam atyartham udārakarmaṇaḥ /
MBh, 9, 10, 3.1 prakṣaye dāruṇe jāte saṃhāre sarvadehinām /
MBh, 9, 21, 33.1 tasya tair abhavad yuddham indriyair iva dehinaḥ /
MBh, 9, 21, 35.2 utthāyotthāya hi yathā dehinām indriyair vibho //
MBh, 9, 34, 5.4 śamaṃ prati mahābāho hitārthaṃ sarvadehinām //
MBh, 11, 6, 7.3 antakaḥ sarvabhūtānāṃ dehināṃ sarvahāryasau //
MBh, 12, 18, 14.2 rājan saṃśayite mokṣe paratantreṣu dehiṣu //
MBh, 12, 34, 4.2 kālaḥ paryāyadharmeṇa prāṇān ādatta dehinām //
MBh, 12, 103, 25.2 śastrapratāpataptānāṃ majjā sīdati dehinām //
MBh, 12, 137, 48.2 kālo nityam upādhatte sukhaṃ duḥkhaṃ ca dehinām //
MBh, 12, 149, 95.2 śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ //
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 157, 13.1 kulājjñānāt tathaiśvaryānmado bhavati dehinām /
MBh, 12, 169, 22.1 jātam evāntako 'ntāya jarā cānveti dehinam /
MBh, 12, 177, 25.2 ityete vāyavaḥ pañca ceṣṭayantīha dehinam //
MBh, 12, 177, 39.2 āpo 'gnir mārutaścaiva nityaṃ jāgrati dehiṣu //
MBh, 12, 178, 11.2 srotastasmāt prajāyante sarvasrotāṃsi dehinām //
MBh, 12, 178, 12.2 ūṣmā cāgnir iti jñeyo yo 'nnaṃ pacati dehinām //
MBh, 12, 178, 17.1 evaṃ sarveṣu vihitaḥ prāṇāpāneṣu dehinām /
MBh, 12, 197, 16.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 12, 205, 28.2 tat sarvaṃ dehināṃ bījaṃ sarvam ātmavataḥ samam //
MBh, 12, 205, 33.2 sa dehī vimalaḥ śrīmāñ śuddho vidyāsamanvitaḥ //
MBh, 12, 206, 13.1 tad bījaṃ dehinām āhustad bījaṃ jīvasaṃjñitam /
MBh, 12, 206, 14.2 karmagarbhair guṇair dehī garbhe tad upapadyate //
MBh, 12, 206, 21.2 jñātaiśca kāraṇair dehī na dehaṃ punar arhati //
MBh, 12, 209, 2.1 svapne hi rajasā dehī tamasā cābhibhūyate /
MBh, 12, 209, 4.2 pralīnair indriyair dehī vartate dehavān iva //
MBh, 12, 209, 16.2 trailokyaprakṛtir dehī tapasā taṃ maheśvaram //
MBh, 12, 210, 12.2 saṃvṛto 'yaṃ tathā dehī sattvarājasatāmasaiḥ //
MBh, 12, 210, 21.1 rajasā cāpyayaṃ dehī dehavāñ śabdavaccaret /
MBh, 12, 220, 95.1 apramattaḥ pramatteṣu kālo jāgarti dehiṣu /
MBh, 12, 227, 31.2 ubhe bālaḥ karmaṇī na prajānan sa jāyate mriyate cāpi dehī //
MBh, 12, 231, 13.2 prāṇāpānau ca jīvaśca nityaṃ deheṣu dehinām //
MBh, 12, 239, 21.2 rajaḥ pravartakaṃ tat syāt satataṃ hāri dehinām //
MBh, 12, 243, 9.2 sa kāmakānto na tu kāmakāmaḥ sa vai lokāt svargam upaiti dehī //
MBh, 12, 250, 39.2 nānāvṛttir dehināṃ dehabhede tasmād vāyur devadevo viśiṣṭaḥ //
MBh, 12, 267, 28.2 teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ //
MBh, 12, 267, 37.2 kṣīṇadehaḥ punar dehī brahmatvam upagacchati //
MBh, 12, 270, 8.1 īśo 'yaṃ satataṃ dehī nṛpate puṇyapāpayoḥ /
MBh, 12, 270, 10.1 tathā karmaphalair dehī rañjitastamasāvṛtaḥ /
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 12, 279, 7.2 dharmātmakaḥ karmavidhir dehināṃ nṛpasattama /
MBh, 12, 286, 13.2 tad dehaṃ dehināṃ yuktaṃ mokṣabhūteṣu vartate //
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 290, 54.2 ete doṣāḥ śarīreṣu dṛśyante sarvadehinām //
MBh, 12, 290, 81.2 indriyāṇyapi budhyante svadehaṃ dehino nṛpa /
MBh, 12, 290, 83.1 indriyaiḥ saha suptasya dehinaḥ śatrutāpana /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 12, 293, 33.1 nirindriyasyābījasya nirdravyasyāsya dehinaḥ /
MBh, 12, 296, 34.2 vijānate caiva na cāhitakṣame dame ca śaktāya śame ca dehinām //
MBh, 12, 299, 2.2 sṛjaty oṣadhim evāgre jīvanaṃ sarvadehinām //
MBh, 12, 302, 16.2 tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ //
MBh, 12, 316, 50.1 indriyair niyatair dehī dhārābhir iva tarpyate /
MBh, 12, 321, 37.1 svargasthā api ye kecit taṃ namasyanti dehinaḥ /
MBh, 12, 328, 11.1 namo 'tiyaśase tasmai dehināṃ paramātmane /
MBh, 13, 2, 73.1 nityam ete hi paśyanti dehināṃ dehasaṃśritāḥ /
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 16, 31.2 dehakṛd dehabhṛd dehī dehabhug dehināṃ gatiḥ //
MBh, 13, 17, 82.1 kṛṣṇavarṇaḥ suvarṇaśca indriyaḥ sarvadehinām /
MBh, 13, 27, 27.1 spṛṣṭāni yeṣāṃ gāṅgeyaistoyair gātrāṇi dehinām /
MBh, 13, 27, 28.1 sarvāṇi yeṣāṃ gāṅgeyaistoyaiḥ kṛtyāni dehinām /
MBh, 13, 27, 49.2 śreyaskāmāstathā gaṅgām upāsantīha dehinaḥ //
MBh, 13, 128, 27.2 dehibhir dharmaparamaiḥ kartavyo dharmasaṃcayaḥ //
MBh, 13, 128, 33.2 dehibhir dharmaparamaiścartavyo dharmasaṃbhavaḥ //
MBh, 13, 128, 41.1 yajñaśca paramo dharmastathāhiṃsā ca dehiṣu /
MBh, 13, 148, 33.2 anye caitat prapadyante viyoge tasya dehinaḥ //
MBh, 14, 16, 20.2 draṣṭāram uccanīcānāṃ karmabhir dehināṃ gatim //
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
MBh, 14, 68, 18.2 eṣa saṃjīvayāmyenaṃ paśyatāṃ sarvadehinām //
MBh, 14, 93, 33.2 prāṇo hi paramo dharmaḥ sthito deheṣu dehinām //
Manusmṛti
ManuS, 1, 30.2 svāni svāny abhipadyante tathā karmāṇi dehinaḥ //
ManuS, 5, 49.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
ManuS, 5, 105.2 vāyuḥ karmārkakālau ca śuddheḥ kartṝṇi dehinām //
ManuS, 8, 86.2 rātriḥ saṃdhye ca dharmaś ca vṛttajñāḥ sarvadehinām //
ManuS, 9, 33.2 kṣetrabījasamāyogāt sambhavaḥ sarvadehinām //
ManuS, 12, 4.1 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
ManuS, 12, 13.1 jīvasaṃjño 'ntarātmānyaḥ sahajaḥ sarvadehinām /
ManuS, 12, 28.2 tad rajaḥ pratīpaṃ vidyāt satataṃ hāri dehinām //
Rāmāyaṇa
Rām, Bā, 50, 5.2 vanyair upāharat pūjāṃ pūjārhe sarvadehinām //
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Yu, 42, 7.1 śaranirbhinnagātrāste śūlanirbhinnadehinaḥ /
Rām, Utt, 6, 50.2 niśācarā āśrayante dhātāram iva dehinaḥ //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Saundarānanda
SaundĀ, 15, 58.2 svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ //
Śvetāśvataropaniṣad
ŚvetU, 2, 14.2 tad v ātmatattvaṃ prasamīkṣya dehī ekaḥ kṛtārtho bhavate vītaśokaḥ //
ŚvetU, 5, 11.2 karmānugāny anukramena dehī sthāneṣu rūpāṇy abhisamprapadyate //
ŚvetU, 5, 12.1 sthūlāni sūkṣmāṇi bahūni caiva rūpāṇi dehī svaguṇair vṛṇoti /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 9.2 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu //
AHS, Śār., 3, 117.2 balapramāṇajñānārthaṃ sārāṇy uktāni dehinām //
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Śār., 5, 94.2 durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ //
AHS, Nidānasthāna, 6, 36.1 doṣeṣu madamūrchāyāḥ kṛtavegeṣu dehinām /
AHS, Utt., 26, 41.2 kliṣṭāntraḥ saṃśayī dehī chinnāntro naiva jīvati //
AHS, Utt., 36, 33.2 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ //
AHS, Utt., 36, 38.2 mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ //
Bhallaṭaśataka
BhallŚ, 1, 4.1 kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ /
Bodhicaryāvatāra
BoCA, 3, 12.1 yathāsukhīkṛtaścātmā mayāyaṃ sarvadehinām /
BoCA, 3, 18.2 dāsārthināmahaṃ dāso bhaveyaṃ sarvadehinām //
BoCA, 3, 19.2 bhaveyaṃ kalpavṛkṣaśca kāmadhenuśca dehinām //
BoCA, 4, 10.2 aśeṣākāśaparyantavāsināṃ kim u dehinām //
BoCA, 6, 34.1 yadi tu khecchayā siddhiḥ sarveṣāmeva dehinām /
BoCA, 6, 66.1 cetanācetanakṛtā dehināṃ niyatā vyathā /
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
BoCA, 10, 4.2 sukhāvatī sukhāmodairmodantāṃ teṣu dehinaḥ //
BoCA, 10, 37.2 dharmadhvaniraviśrāmaṃ śrūyatāṃ sarvadehibhiḥ //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 485.2 śarīravedanā nāsti dehināṃ hi kṣudhāsamā //
Daśakumāracarita
DKCar, 2, 7, 65.0 iha jagati hi na nirīhaṃ dehinaṃ śriyaḥ saṃśrayante //
Divyāvadāna
Divyāv, 2, 675.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 10, 3.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 11, 90.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 13, 481.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Divyāv, 19, 452.2 sāmagrīṃ prāpya kālaṃ ca phalanti khalu dehinām //
Kirātārjunīya
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Kir, 14, 41.1 harinmaṇiśyāmam udagravigrahaṃ prakāśamānaṃ paribhūya dehinaḥ /
Kumārasaṃbhava
KumSaṃ, 4, 10.2 vidhinā jana eṣa vañcitas tvadadhīnaṃ khalu dehināṃ sukham //
KumSaṃ, 6, 21.2 sā kim āvedyate tubhyam antarātmāsi dehinām //
Kātyāyanasmṛti
KātySmṛ, 1, 450.1 pūrvāhṇe śītale deśe viṣaṃ dadyāt tu dehinām /
KātySmṛ, 1, 581.1 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 39.2 koṭisūryapratīkāśā mohinī sarvadehinām //
KūPur, 1, 1, 40.2 māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ //
KūPur, 1, 1, 109.1 vicintayāmāsa paraṃ śaraṇyaṃ sarvadehinām /
KūPur, 1, 2, 7.2 surūpā saumyavadanā mohinī sarvadehinām //
KūPur, 1, 29, 19.2 dṛśyo hi bhagavān sūkṣmaḥ sarveṣāmatha dehinām //
KūPur, 1, 35, 3.3 salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ //
KūPur, 2, 2, 16.1 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām /
KūPur, 2, 3, 10.2 yā sā prakṛtiruddiṣṭā mohinī sarvadehinām //
KūPur, 2, 6, 47.1 yo 'śeṣajagatāṃ yonirmohinī sarvadehinām /
KūPur, 2, 11, 102.1 tatrotkramaṇakāle hi sarveṣāmeva dehinām /
KūPur, 2, 18, 42.2 hiraṇmayaṃ gṛhe guptamātmānaṃ sarvadehinām //
KūPur, 2, 18, 107.2 bhūtayajñaḥ sa vai jñeyo bhūtidaḥ sarvadehinām //
KūPur, 2, 37, 67.2 sahasrayugaparyante pralaye sarvadehinām /
Liṅgapurāṇa
LiPur, 1, 26, 17.2 bhūtayajña iti prokto bhūtidaḥ sarvadehinām //
LiPur, 1, 31, 4.2 sahasrayugaparyante pralaye sarvadehinaḥ //
LiPur, 1, 67, 22.2 jīryanti dehinaḥ sarve svabhāvādeva nānyathā //
LiPur, 1, 86, 16.2 tasmādajñānamūlo hi saṃsāraḥ sarvadehinām //
LiPur, 1, 86, 19.2 evaṃ vyavasthito dehī karmaṇājño hyanirvṛtaḥ //
LiPur, 1, 86, 36.2 śītoṣṇavātavarṣādyais tattatkāleṣu dehinām //
LiPur, 1, 88, 56.2 nābhideśena vai prāṇāste hyādhārā hi dehinām //
LiPur, 1, 88, 66.1 anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ /
LiPur, 1, 88, 71.1 piśācāntaḥ sa vijñeyaḥ svargasthāneṣu dehinām /
LiPur, 1, 88, 72.2 marmasu chidyamāneṣu vedanārtasya dehinaḥ //
LiPur, 1, 89, 80.2 tatastvadhītaśākhānāṃ caturbhiḥ sarvadehinām //
LiPur, 2, 9, 25.2 dharmādharmamayaiḥ pāśairbandhanaṃ dehināmidam //
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
LiPur, 2, 10, 11.2 brahmādīnāṃ tṛṇāntaṃ hi dehināṃ dehasaṃgatim //
LiPur, 2, 10, 18.2 samastadehivṛndānāṃ śivasyaiva niyogataḥ //
LiPur, 2, 10, 26.1 bhuktamāhārajātaṃ yat pacate dehināṃ tathā /
LiPur, 2, 12, 23.1 puṣṇātyoṣadhijātāni dehināmātmaśuddhaye /
LiPur, 2, 13, 28.2 saptamūrtimayānyāhur īśasyāṅgāni dehinām //
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
Matsyapurāṇa
MPur, 4, 14.2 indriyakṣobhajanakaḥ sarveṣāmeva dehinām //
MPur, 106, 5.2 salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ //
MPur, 107, 10.1 yāvanti romakūpāṇi tasya gātreṣu dehinaḥ /
MPur, 142, 62.2 vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ /
MPur, 144, 87.2 yathā svarge śarīrāṇi narake caiva dehinām //
MPur, 146, 20.1 janma nānāprakārāṇāṃ tābhyo'nye dehinaḥ smṛtāḥ /
MPur, 146, 70.1 nāhaṃ varāṅgane duṣṭaḥ sevyo'haṃ sarvadehinām /
MPur, 148, 22.1 na yujyante vinā mṛtyuṃ dehino daityasattama /
MPur, 153, 135.1 kabandhanṛtyasaṃkule sravadvasāsrakardame jagattrayopasaṃhṛtau same samastadehinām /
MPur, 154, 79.1 tvaṃ muktiḥ sarvabhūtānāṃ tvaṃ gatiḥ sarvadehinām /
MPur, 154, 79.2 tvaṃ ca kīrtimatāṃ kīrtistvaṃ mūrtiḥ sarvadehinām //
MPur, 154, 98.2 abhavatkrūrasattvānāṃ cetaḥ śāntaṃ ca dehinām //
MPur, 154, 182.1 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ /
MPur, 154, 322.1 manogatībhiratyarthaṃ kadarthante hi dehinaḥ /
MPur, 154, 336.2 vāyurasti jagaddhātā yaḥ prāṇaḥ sarvadehinām //
MPur, 154, 363.2 dehināṃ dharma evaiṣa kvacijjāyetkacinmriyet //
MPur, 154, 488.2 tasthau sābharaṇo devo harṣadaḥ sarvadehinām //
MPur, 166, 18.1 saṃśoṣamātmanā kṛtvā samudrānapi dehinaḥ /
MPur, 170, 15.2 chādyamānau dharmaśīlau dustarau sarvadehinām //
Nāradasmṛti
NāSmṛ, 2, 4, 5.1 āpatsv api hi kaṣṭāsu vartamānena dehinā /
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 99.1 jihvopasthanimittaṃ hi patanaṃ sarvadehinām /
Saṃvitsiddhi
SaṃSi, 1, 149.3 tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ //
Suśrutasaṃhitā
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.2 tā evauṣadhayaḥ kālapariṇāmāt pariṇatavīryā balavatyo hemante bhavantyāpaś ca prasannāḥ snigdhā atyarthaṃ gurvyaś ca tā upayujyamānā mandakiraṇatvādbhānoḥ satuṣārapavanopastambhitadehānāṃ dehināmavidagdhāḥ snehācchaityādgauravād upalepāc ca śleṣmasaṃcayam āpādayanti sa saṃcayo vasante 'rkaraśmipravilāyita īṣatstabdhadehānāṃ dehināṃ ślaiṣmikān vyādhīn janayati /
Su, Sū., 6, 11.3 tā evauṣadhayo nidāghe niḥsārā rūkṣā atimātraṃ laghvyo bhavantyāpaś ca tā upayujyamānāḥ sūryapratāpopaśoṣitadehānāṃ dehināṃ raukṣyāllaghutvādvaiśadyāc ca vāyoḥ saṃcayam āpādayanti sa saṃcayaḥ prāvṛṣi cātyarthaṃ jalopaklinnāyāṃ bhūmau klinnadehānāṃ prāṇināṃ śītavātavarṣerito vātikān vyādhīn janayati /
Su, Sū., 6, 37.2 viṣameṣv api vā doṣāḥ kupyantyṛtuṣu dehinām //
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 14, 5.2 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
Su, Sū., 15, 22.1 dehaḥ sāvayavastena vyāpto bhavati dehinām /
Su, Sū., 15, 23.3 tejaḥ samīritaṃ tasmād visraṃsayati dehinaḥ //
Su, Sū., 26, 19.2 pacanti raktaṃ māṃsaṃ ca kṣiprametāni dehinām //
Su, Sū., 32, 6.1 nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /
Su, Sū., 40, 16.2 anyonyāpekṣikaṃ janma yathā syāddehadehinoḥ //
Su, Sū., 41, 12.3 sthānavṛddhikṣayāstasmād dehināṃ dravyahetukāḥ //
Su, Nid., 2, 26.1 tato vyānena saṃgamya jyotirmṛdnāti dehinām //
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 14, 17.1 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Śār., 4, 34.2 hṛdayaṃ cetanāsthānamuktaṃ suśruta dehinām /
Su, Śār., 4, 34.3 tamo'bhibhūte tasmiṃstu nidrā viśati dehinam //
Su, Śār., 5, 21.3 asthisāraistathā dehā dhriyante dehināṃ dhruvam //
Su, Śār., 5, 22.2 asthīni na vinaśyanti sārāṇyetāni dehinām //
Su, Śār., 5, 36.2 sa gūḍhaṃ śalyamāhartuṃ dehācchaknoti dehinām //
Su, Cik., 1, 12.2 doṣocchrāyopaśāntyarthaṃ doṣānaddhasya dehinaḥ /
Su, Cik., 2, 45.2 udarānmedaso vartirnirgatā yasya dehinaḥ //
Su, Cik., 3, 34.1 ubhe tale same kṛtvā talabhagnasya dehinaḥ /
Su, Cik., 16, 42.1 yadi majjaparisrāvo na nivarteta dehinaḥ /
Su, Cik., 19, 25.1 upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ /
Su, Cik., 22, 72.1 pittātmake sarvasare śuddhakāyasya dehinaḥ /
Su, Cik., 24, 102.2 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Su, Cik., 31, 32.2 tataḥ snehaṃ punardadyāllaghukoṣṭhāya dehine /
Su, Cik., 32, 17.1 yeṣāṃ nasyaṃ vidhātavyaṃ bastiścaiva hi dehinām /
Su, Cik., 33, 6.2 peśalair vividhair annair doṣānutkleśya dehinaḥ /
Su, Cik., 33, 16.1 avamyavamanād rogāḥ kṛcchratāṃ yānti dehinām /
Su, Cik., 36, 27.1 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ /
Su, Cik., 36, 38.2 daurbalyamaṅgasādaśca jāyate tatra dehinaḥ //
Su, Cik., 37, 4.2 pādāvakṛṣṭāstāḥ kāryāḥ snehabastiṣu dehinām //
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 39, 3.2 nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ //
Su, Cik., 40, 43.1 mārutenābhibhūtasya vātyantaṃ yasya dehinaḥ /
Su, Ka., 4, 18.1 aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ /
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Ka., 8, 129.1 sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ /
Su, Ka., 8, 141.2 tathā dṛṣṭaphalatvācca hitatvād api dehinām //
Su, Ka., 8, 142.1 vāksamūhārthavistārāt pūjitatvācca dehibhiḥ /
Su, Utt., 39, 10.1 janmādau nidhane caiva prāyo viśati dehinam /
Su, Utt., 39, 51.2 doṣaḥ svalpo 'pi saṃvṛddho dehināmanileritaḥ //
Su, Utt., 39, 80.2 śramakṣayābhighātebhyo dehināṃ kupito 'nilaḥ //
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 40, 25.1 tatrādau laṅghanaṃ kāryamatisāreṣu dehinām /
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 42, 136.1 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Su, Utt., 51, 3.2 taireva kāraṇaiḥ śvāso ghoro bhavati dehinām //
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Su, Utt., 64, 5.1 yasmin yasminnṛtau ye ye doṣāḥ kupyanti dehinām /
Tantrākhyāyikā
TAkhy, 2, 62.1 nānnapānāni satatam utpadyante hi dehinām /
TAkhy, 2, 276.1 aprārthitāni duḥkhāni yathaivāyānti dehinām /
Viṣṇupurāṇa
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
ViPur, 1, 9, 45.2 prasīdatu sa no viṣṇur ātmā yaḥ sarvadehinām //
ViPur, 1, 14, 29.1 yad yonibhūtaṃ jagato bījaṃ yat sarvadehinām /
ViPur, 1, 17, 71.1 mā jānīta vayaṃ bālā dehī deheṣu śāśvataḥ /
ViPur, 2, 13, 59.3 śramaśca bhārodvahane bhavatyeva hi dehinām //
ViPur, 3, 8, 15.1 na tāḍayati no hanti prāṇino 'nyāṃśca dehinaḥ /
ViPur, 3, 11, 95.1 viṣṇuḥ samastendriyadehadehī pradhānabhūto bhagavānyathaikaḥ /
ViPur, 5, 10, 5.2 bahvālambimamatvena hṛdayānīva dehinām //
ViPur, 5, 10, 20.1 tadvṛṣṭijanitaṃ sasyaṃ vayamanye ca dehinaḥ /
ViPur, 5, 21, 4.2 kurvatāṃ saphalaṃ janma dehināṃ tāta jāyate //
ViPur, 5, 22, 18.1 manuṣyadehināṃ ceṣṭāmityevamanuvartataḥ /
ViPur, 5, 36, 5.2 bibheda sādhumaryādāṃ kṣayaṃ cakre ca dehinām //
ViPur, 6, 7, 12.1 pañcabhūtātmake dehe dehī mohatamovṛtaḥ /
Viṣṇusmṛti
ViSmṛ, 13, 6.1 viṣatvād viṣamatvācca krūraṃ tvaṃ sarvadehinām /
ViSmṛ, 20, 49.1 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā /
ViSmṛ, 20, 50.2 gṛhṇātyevaṃ navaṃ dehī dehaṃ karmanibandhanam //
ViSmṛ, 22, 88.2 vāyuḥ karmārkakālau ca śuddhikartṝṇi dehinām //
ViSmṛ, 51, 72.1 samutpattiṃ ca māṃsasya vadhabandhau ca dehinām /
Yājñavalkyasmṛti
YāSmṛ, 3, 132.2 rūpāṇyapi tathaiveha sarvayoniṣu dehinām //
YāSmṛ, 3, 143.1 sarvāśrayāṃ nije dehe dehī vindati vedanām /
Śatakatraya
ŚTr, 1, 21.1 kṣāntiś cet kavacena kiṃ kim aribhiḥ krodho 'sti ced dehināṃ jñātiśced analena kiṃ yadi suhṛd divyauṣadhaṃ kimphalam /
ŚTr, 1, 25.2 ākāro ruciraḥ sthiraś ca vibhavo vidyāvadātaṃ mukhaṃ tuṣṭe viṣṭapakaṣṭahāriṇi harau samprāpyate dehinā //
Bhāgavatapurāṇa
BhāgPur, 2, 4, 12.3 gṛhītaśaktitritayāya dehinām antarbhavāyānupalakṣyavartmane //
BhāgPur, 3, 9, 36.1 jñāto 'haṃ bhavatā tv adya durvijñeyo 'pi dehinām /
BhāgPur, 3, 23, 6.3 yo dehinām ayam atīva suhṛt sa deho nāvekṣitaḥ samucitaḥ kṣapituṃ madarthe //
BhāgPur, 3, 25, 21.1 titikṣavaḥ kāruṇikāḥ suhṛdaḥ sarvadehinām /
BhāgPur, 3, 31, 17.1 dehy anyadehavivare jaṭharāgnināsṛgviṇmūtrakūpapatito bhṛśataptadehaḥ /
BhāgPur, 4, 8, 33.2 ātmānaṃ toṣayan dehī tamasaḥ pāram ṛcchati //
BhāgPur, 4, 8, 60.2 śreyo diśaty abhimataṃ yad dharmādiṣu dehinām //
BhāgPur, 4, 14, 9.2 tato 'pyāsīdbhayaṃ tvadya kathaṃ syātsvasti dehinām //
BhāgPur, 4, 16, 12.2 udāsīna ivādhyakṣo vāyurātmeva dehinām //
BhāgPur, 4, 16, 18.1 dehināmātmavatpreṣṭhaḥ suhṛdāṃ nandivardhanaḥ /
BhāgPur, 4, 20, 23.3 ye nārakāṇāmapi santi dehināṃ tānīśa kaivalyapate vṛṇe na ca //
BhāgPur, 4, 24, 54.1 bhavānbhaktimatā labhyo durlabhaḥ sarvadehinām /
BhāgPur, 10, 1, 39.1 dehe pañcatvamāpanne dehī karmānugo 'vaśaḥ /
BhāgPur, 10, 1, 40.2 yathā tṛṇajalaukaivaṃ dehī karmagatiṃ gataḥ //
BhāgPur, 10, 1, 42.2 guṇeṣu māyārociteṣu dehyasau prapadyamānaḥ saha tena jāyate //
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
BhāgPur, 10, 4, 26.1 evametanmahābhāga yathā vadasi dehinām /
BhāgPur, 11, 2, 4.2 bhagavan bhavato yātrā svastaye sarvadehinām /
BhāgPur, 11, 2, 29.1 durlabho mānuṣo deho dehināṃ kṣaṇabhaṅguraḥ /
BhāgPur, 11, 5, 37.1 na hy ataḥ paramo lābho dehināṃ bhrāmyatām iha /
BhāgPur, 11, 8, 1.3 dehināṃ yad yathā duḥkhaṃ tasmān neccheta tadbudhaḥ //
BhāgPur, 11, 9, 22.1 yatra yatra mano dehī dhārayet sakalaṃ dhiyā /
BhāgPur, 11, 10, 2.1 anvīkṣeta viśuddhātmā dehināṃ viṣayātmanām /
BhāgPur, 11, 10, 16.1 evam apy aṅga sarveṣāṃ dehināṃ dehayogataḥ /
BhāgPur, 11, 10, 18.1 na dehināṃ sukhaṃ kiṃcid vidyate viduṣām api /
BhāgPur, 11, 10, 35.3 guṇair na badhyate dehī badhyate vā kathaṃ vibho //
BhāgPur, 11, 11, 28.2 kṛpālur akṛtadrohas titikṣuḥ sarvadehinām /
BhāgPur, 11, 12, 15.1 mām ekam eva śaraṇam ātmānaṃ sarvadehinām /
BhāgPur, 11, 15, 36.1 aham ātmāntaro bāhyo 'nāvṛtaḥ sarvadehinām /
Bhāratamañjarī
BhāMañj, 1, 368.1 vāsanāgandhasaṃpṛkto dehī garbhaṃ prasarpati /
BhāMañj, 6, 39.1 saṃyuktaṃ vā viyuktaṃ vā nityaṃ dehena dehinam /
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 42.1 ajasya purāṇasya dehino 'syāvināśinaḥ /
BhāMañj, 6, 170.2 manobhojanamācāro guṇatulyo hi dehinām //
BhāMañj, 6, 175.2 dhṛtiḥ sukhaṃ ca traiguṇyāttrividhaṃ dehināṃ matam //
BhāMañj, 12, 5.1 abhāvaḥ prākca paścācca dehināṃ satataṃ sthitaḥ /
BhāMañj, 13, 122.1 kālānilavilolānāṃ dehināṃ bhavakānane /
BhāMañj, 13, 170.2 kālena yātastridivaṃ sthāyino na hi dehinaḥ //
BhāMañj, 13, 182.2 gosahasrapradānaiśca taranti kila dehinaḥ //
BhāMañj, 13, 335.2 na śarīrāṇi cetāṃsi sthirāṇi na hi dehinām //
BhāMañj, 13, 415.2 manaḥ śuddhikṛtaṃ sarvaṃ pramāṇaṃ karma dehinām //
BhāMañj, 13, 475.1 etadeva hitaṃ vipra sarveṣāmapi dehinām /
BhāMañj, 13, 577.2 prapātamadhuvat tiṣṭhed durlabhaḥ sarvadehinām //
BhāMañj, 13, 627.1 pāpamarjitamajñānātkathaṃ naśyati dehinām /
BhāMañj, 13, 632.1 vyavasāyena buddhyā ca niścayena ca dehinaḥ /
BhāMañj, 13, 677.2 yasya dhārānipātena punarjanma na dehinām //
BhāMañj, 13, 701.1 jāyate kṣaṇadṛṣṭeṣu sneho duḥkhāya dehinām /
BhāMañj, 13, 715.2 pratīkṣāṃ kṣamate kālaḥ kāryaśeṣeṣu dehinām //
BhāMañj, 13, 719.2 tarattaraṅgalolo hi dehidehasamāgamaḥ //
BhāMañj, 13, 838.1 tṛṣṇātantur anādyanto bisānāmiva dehinām /
BhāMañj, 13, 995.2 dehī dehaviyoge svaṃ brahma gacchati nirguṇaḥ //
BhāMañj, 13, 1064.1 akṣarakṣarasaṅgo 'yaṃ dehidehasamāgamaḥ /
BhāMañj, 13, 1506.2 smṛtimātreṇa muṣṇanti kilbiṣaṃ kila dehinām //
BhāMañj, 13, 1564.1 hemadānaṃ dahatyevaṃ sarvapāpāni dehinām /
BhāMañj, 13, 1659.2 papracchācārasaṃsāramaraṇaṃ dehadehinoḥ //
BhāMañj, 13, 1661.2 dehī vāsanayā viddhastattadvetti śubhāśubham //
BhāMañj, 13, 1687.1 bhayamākampanaṃ tīvraṃ dehināṃ dehasaṃkṣaye /
BhāMañj, 13, 1691.1 evametatpriyāḥ prāṇā duḥkhināmapi dehinām /
BhāMañj, 13, 1695.2 nāsti kāyasamaṃ kiṃciddehināṃ vallabhaṃ vibho //
BhāMañj, 13, 1706.2 dānātparaṃ na saṃsāre dehināṃ śarma vidyate //
BhāMañj, 13, 1742.1 daivataṃ paramaṃ śarma kimekaṃ sarvadehinām /
BhāMañj, 14, 58.1 ahaṃkāraikasārāṇāṃ dehināṃ vismṛtātmanām /
BhāMañj, 14, 70.2 agnirvaiśvānaro nāma sthito 'ntaḥ kila dehinām //
Devīkālottarāgama
DevīĀgama, 1, 80.2 tathāpi mucyate dehī patiṃ vijñāya nirmalam //
Garuḍapurāṇa
GarPur, 1, 14, 3.2 dehidehasthito nityaḥ sarvadehavivarjitaḥ //
GarPur, 1, 15, 133.2 dehī dehasthitaścaiva dehasya ca niyāmakaḥ //
GarPur, 1, 115, 23.2 pañcaitāni vivicyante jāyamānasya dehinaḥ //
GarPur, 1, 147, 80.1 kaphavātau samau yatra hīnapittasya dehinaḥ /
GarPur, 1, 155, 30.1 doṣaistu madamūrchāyāṃ kṛtavegeṣu dehinām /
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
GarPur, 1, 168, 14.1 doṣadhātumalādhāro dehināṃ deha ucyate /
Hitopadeśa
Hitop, 0, 27.3 pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
Hitop, 1, 41.2 ātmāparādhavṛkṣāṇāṃ phalāny etāni dehinām //
Hitop, 1, 158.11 nimittaṃ kiṃcid āsādya dehī prāṇair vimucyate //
Hitop, 1, 159.5 acintitāni duḥkhāni yathaivāyānti dehinām /
Hitop, 2, 22.2 etāvaj janmasāphalyaṃ dehinām iha dehiṣu /
Hitop, 2, 22.2 etāvaj janmasāphalyaṃ dehinām iha dehiṣu /
Hitop, 4, 137.1 jalāntaś candracapalaṃ jīvitaṃ khalu dehinām /
Kathāsaritsāgara
KSS, 3, 6, 70.1 anumene ca kāmasya janma cetasi dehinām /
KSS, 4, 3, 30.1 kiṃca deva virodho vā sneho vāpīha dehinām /
Kṛṣiparāśara
KṛṣiPar, 1, 5.2 upavāsastathāpi syādannābhāvena dehinām //
Mṛgendratantra
MṛgT, Vidyāpāda, 5, 8.2 bhavantyetāni liṅgāni kiṃcicchiṣṭe ca dehinām //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.1, 32.3 kāryatvāt tena jagataḥ kartā dehī prasajyate //
MṛgṬīkā zu MṛgT, Vidyāpāda, 12, 16.1, 6.3 devebhyo buddhayo na syuḥ samavāye ca dehinām //
Rasamañjarī
RMañj, 6, 125.3 sannipātārṇave magnaṃ yo'bhyuddharati dehinam //
RMañj, 6, 287.1 mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām /
Rasaratnasamuccaya
RRS, 1, 27.1 pūrvajanmakṛtaṃ pāpaṃ sadyo naśyati dehinām /
RRS, 5, 22.2 tatspṛṣṭaṃ hi sakṛdvyādhināśanaṃ dehināṃ bhavet //
RRS, 12, 135.1 takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
Rasendracintāmaṇi
RCint, 6, 38.2 ekatvena śarīrasya bandho bhavati dehinaḥ //
RCint, 7, 37.2 aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //
RCint, 7, 42.2 ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
RCint, 8, 27.1 yathāmṛtyuñjayo 'bhyāsānmṛtyuṃ jayati dehinām /
Rasendracūḍāmaṇi
RCūM, 13, 29.1 bhūyo bhūyo visūcyartir dehino yasya jāyate /
RCūM, 14, 27.2 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet //
Rājanighaṇṭu
RājNigh, Āmr, 225.1 cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ /
RājNigh, 12, 8.2 vṛṣyaṃ vaktrarujāpahaṃ pratanute kāntiṃ tanor dehināṃ liptaṃ suptamanojasindhuramadārambhādisaṃrambhadam //
RājNigh, Pānīyādivarga, 138.2 viśeṣād balavṛṣyaṃ ca tarpaṇaṃ kṣīṇadehinām //
Skandapurāṇa
SkPur, 20, 49.2 bhagavantāv ṛṣī satyau gatijñau sarvadehinām /
Spandakārikā
SpandaKār, Dvitīyo niḥṣyandaḥ, 1.2 pravartante'dhikārāya karaṇānīva dehinām //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 1.2 somasūryodayaṃ kṛtvā sampādayati dehinaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2 pravartante 'cireṇaiva kṣobhakatvena dehinaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 1.0 tat spandatattvātmakaṃ balaṃ prāṇarūpaṃ vīryamākramya abhedena āśrayatayāvaṣṭabhya bhagavanto 'nantavyomavyāpyādayo mantrāḥ sarvajñabalena sarvajñatvādisāmarthyena ślāghamānā jṛmbhamāṇā adhikārāya dehināṃ pravartante sṛṣṭisaṃhāratirodhānānugrahādi kurvantītyarthaḥ //
SpandaKārNir zu SpandaKār, Dvitīyo niḥṣyandaḥ, 2.2, 3.0 yathā dehināṃ karaṇāny upapāditadṛśā tadbalamākramya viṣayaprakāśādau pravartante iti dṛṣṭāntaḥ //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 7.0 tena hi baddhā dehino na mucyante //
Ānandakanda
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
ĀK, 1, 20, 184.1 avadhyo dehibhiḥ sarvair mānanīyaḥ surairapi /
ĀK, 2, 3, 4.1 tatspṛṣṭaṃ hi mahāvyādhināśanaṃ dehināṃ bhavet /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 79.2, 1.0 sarvāḥ sarvagatatvācca vedanāḥ kiṃ na vetti saḥ ityasyottaramāha dehītyādi //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 16.1, 3.0 grāhyagrāhakasaṃvittiḥ sāmānyā sarvadehinām //
Śyainikaśāstra
Śyainikaśāstra, 5, 32.2 mālatījanitāmodapramode sarvadehinām //
Bhāvaprakāśa
BhPr, 6, 2, 17.1 cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 9, 35.1 dṛṣṭamātre tu talliṅge svargaṃ gacchanti dehinaḥ /
Haribhaktivilāsa
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
HBhVil, 2, 255.2 tat sarvaṃ nāśam āpnoti vidyādānena dehinām //
HBhVil, 4, 263.1 pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ /
HBhVil, 5, 113.2 keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ /
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 46.2 tathā somakalāpūrṇaṃ dehī dehaṃ na muñcati //
HYP, Caturthopadeśaḥ, 113.1 avadhyaḥ sarvaśastrāṇām aśakyaḥ sarvadehinām /
Hārāṇacandara on Suśr
Hārāṇacandara on Suśr zu Su, Sū., 15, 23.3, 7.0 tejaḥ sarvadhātūnāṃ dīpto'ṃśa oja iti niṣkarṣaḥ vāyunā cālitaṃ sat dhātugrahaṇaniḥsṛtaṃ dhātavo gṛhyanta ebhiriti dhātugrahaṇāni vakṣyamāṇāni srotāṃsi tebhyo niḥsṛtaṃ nirgataṃ bhavati tasmāddehino visraṃsayati sarvebhya eva karmabhyo bahiṣkaroti natu sadyo mārayatīti tātparyam //
Janmamaraṇavicāra
JanMVic, 1, 51.1 rañjitās tejasā tv āpaḥ śarīrasthena dehinām /
Parāśaradharmasaṃhitā
ParDhSmṛti, 11, 37.2 yat tv asthigataṃ pāpaṃ dehe tiṣṭhati dehinām //
Rasārṇavakalpa
RAK, 1, 332.2 chāgalāni ca māṃsāni sadā pathyāni dehinām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 11, 16.2 kālena mahatā siddhirjāyate 'nyatra dehinām //
SkPur (Rkh), Revākhaṇḍa, 60, 55.1 pātakāni ca ghorāṇi yānyacintyāni dehinām /
SkPur (Rkh), Revākhaṇḍa, 84, 32.1 yāvanto romakūpāḥ syuḥ śarīre sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 129, 11.1 yāvadasthīni tiṣṭhanti brahmatīrthe ca dehinām /
SkPur (Rkh), Revākhaṇḍa, 146, 37.2 kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ //
SkPur (Rkh), Revākhaṇḍa, 150, 19.2 bhasmībhūto gataḥ kāmo vināśaḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 159, 46.2 utpattiśca vināśaśca bhavataḥ sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 50.2 naraḥ samastapāpāni hatātmā sarvadehinām //
SkPur (Rkh), Revākhaṇḍa, 192, 67.2 tadādeśitavārtmānau jagadbodhāya dehinām //
SkPur (Rkh), Revākhaṇḍa, 215, 1.2 śṛṅgitīrthaṃ tato gacchen mokṣadaṃ sarvadehinām /
SkPur (Rkh), Revākhaṇḍa, 225, 13.2 dīnānāthasamuddhartā śaraṇyaḥ sarvadehinām //
Sātvatatantra
SātT, 4, 68.2 śāstrānuvartinaḥ śāntāḥ suhṛdaḥ sarvadehinām //