Occurrences

Kaṭhopaniṣad
Carakasaṃhitā
Garbhopaniṣat
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Viṣṇusmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Rasaratnasamuccaya
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rājanighaṇṭu
Spandakārikā
Spandakārikānirṇaya
Bhāvaprakāśa
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Kaṭhopaniṣad
KaṭhUp, 5, 4.1 asya visraṃsamānasya śarīrasthasya dehinaḥ /
Carakasaṃhitā
Ca, Nid., 1, 35.3 sarve prāṇabhṛtaḥ sajvarā eva jāyante sajvarā eva mriyante ca sa mahāmohaḥ tenābhibhūtāḥ prāgdaihikaṃ dehinaḥ karma kiṃcidapi na smaranti sarvaprāṇabhṛtāṃ ca jvara evānte prāṇān ādatte //
Ca, Indr., 10, 15.1 śarīraṃ śophitaṃ yasya vātaśophena dehinaḥ /
Garbhopaniṣat
GarbhOp, 1, 4.4 pañcātmakaḥ samarthaḥ pañcātmikā cetasā buddhir gandharasādijñānākṣarākṣaram oṃkāraṃ cintayatīti tad ekākṣaraṃ jñātvāṣṭau prakṛtayaḥ ṣoḍaśa vikārāḥ śarīre tasyaiva dehinaḥ /
Mahābhārata
MBh, 3, 219, 54.1 yasya doṣaiḥ prakupitaṃ cittaṃ muhyati dehinaḥ /
MBh, 3, 285, 5.2 mṛtasya kīrtyā kiṃ kāryaṃ bhasmībhūtasya dehinaḥ /
MBh, 6, BhaGī 2, 13.1 dehino 'sminyathā dehe kaumāraṃ yauvanaṃ jarā /
MBh, 6, BhaGī 2, 59.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 7, 165, 47.1 tasya mūrdhānam ālambya gatasattvasya dehinaḥ /
MBh, 9, 21, 33.1 tasya tair abhavad yuddham indriyair iva dehinaḥ /
MBh, 12, 157, 10.1 prīteḥ śokaḥ prabhavati viyogāt tasya dehinaḥ /
MBh, 12, 197, 16.1 viṣayā vinivartante nirāhārasya dehinaḥ /
MBh, 12, 277, 25.1 kṣutpipāsādayo bhāvā jitā yasyeha dehinaḥ /
MBh, 12, 277, 34.1 paryaṅkaśayyā bhūmiśca samāne yasya dehinaḥ /
MBh, 12, 287, 34.1 śarīragṛhasaṃsthasya śaucatīrthasya dehinaḥ /
MBh, 12, 290, 83.1 indriyaiḥ saha suptasya dehinaḥ śatrutāpana /
MBh, 12, 293, 33.1 nirindriyasyābījasya nirdravyasyāsya dehinaḥ /
MBh, 12, 302, 16.2 tathaivotkramaṇasthānaṃ dehino 'pi viyujyataḥ //
MBh, 13, 148, 33.2 anye caitat prapadyante viyoge tasya dehinaḥ //
Manusmṛti
ManuS, 12, 4.1 tasyeha trividhasyāpi tryadhiṣṭhānasya dehinaḥ /
Rāmāyaṇa
Rām, Utt, 6, 50.2 niśācarā āśrayante dhātāram iva dehinaḥ //
Rām, Utt, 22, 29.2 kiṃ punastāḍanād vāpi pīḍanād vāpi dehinaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 15.2 padminīpattravat toyaṃ śarīre yasya dehinaḥ //
AHS, Śār., 5, 94.2 durbalasya viśeṣeṇa jāyante 'ntāya dehinaḥ //
AHS, Utt., 36, 33.2 hidhmā śvāso vamiḥ kāso daṣṭamātrasya dehinaḥ //
AHS, Utt., 36, 38.2 mātrāśataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ //
Bodhicaryāvatāra
BoCA, 8, 114.2 jagato 'vayavatvena tathā kasmān na dehinaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 581.1 viṇmūtraśaṅkā yasya syād dhāryamāṇasya dehinaḥ /
Kūrmapurāṇa
KūPur, 1, 35, 3.3 salilaṃ ca na gṛhṇanti pitarastasya dehinaḥ //
Liṅgapurāṇa
LiPur, 1, 88, 66.1 anādimānprabandhaḥ syātpūrvakarmaṇi dehinaḥ /
LiPur, 1, 88, 72.2 marmasu chidyamāneṣu vedanārtasya dehinaḥ //
LiPur, 2, 13, 31.2 nigrahaścet kṛto loke dehino yasya kasyacit //
Matsyapurāṇa
MPur, 106, 5.2 salilaṃ na ca gṛhṇanti pitarastasya dehinaḥ //
MPur, 107, 10.1 yāvanti romakūpāṇi tasya gātreṣu dehinaḥ /
MPur, 142, 62.2 vyāmena sūcchrayo yasya ata ūrdhvaṃ tu dehinaḥ /
MPur, 154, 182.1 saṃsāre jāyamānasya bhriyamāṇasya dehinaḥ /
Suśrutasaṃhitā
Su, Sū., 12, 37.1 dṛṣṭir viśudhyate cāsya śirogrīvaṃ ca dehinaḥ /
Su, Sū., 32, 6.1 nivartate mahāvyādhiḥ sahasā yasya dehinaḥ /
Su, Nid., 9, 12.2 jvarastṛṣṇā ca dāhaś ca jāyate tasya dehinaḥ //
Su, Nid., 14, 17.1 kālāni bhūtvā māṃsāni śīryante yasya dehinaḥ /
Su, Śār., 3, 32.1 garbhasya khalu sambhavataḥ pūrvaṃ śiraḥ sambhavatītyāha śaunakaḥ śiromūlatvāt pradhānendriyāṇāṃ hṛdayamiti kṛtavīryo buddhermanasaś ca sthānatvāt nābhir iti pārāśaryas tato hi vardhate deho dehinaḥ pāṇipādamiti mārkaṇḍeyas tanmūlatvācceṣṭāyā garbhasya madhyaśarīramiti subhūtir gautamas tannibaddhatvāt sarvagātrasambhavasya tattu na samyak sarvāṇyaṅgapratyaṅgāni yugapat sambhavantītyāha dhanvantarir garbhasya sūkṣmatvānnopalabhyante vaṃśāṅkuravac cūtaphalavacca tadyathā cūtaphale paripakve kesaramāṃsāsthimajjānaḥ pṛthak pṛthag dṛśyante kālaprakarṣāt tānyeva taruṇe nopalabhyante sūkṣmatvāt teṣāṃ sūkṣmāṇāṃ kesarādīnāṃ kālaḥ pravyaktatāṃ karoti etenaiva vaṃśāṅkuro 'pi vyākhyātaḥ /
Su, Śār., 4, 27.1 tato 'syāntrāṇi jāyante gudaṃ bastiś ca dehinaḥ /
Su, Cik., 1, 12.2 doṣocchrāyopaśāntyarthaṃ doṣānaddhasya dehinaḥ /
Su, Cik., 2, 45.2 udarānmedaso vartirnirgatā yasya dehinaḥ //
Su, Cik., 3, 34.1 ubhe tale same kṛtvā talabhagnasya dehinaḥ /
Su, Cik., 16, 42.1 yadi majjaparisrāvo na nivarteta dehinaḥ /
Su, Cik., 19, 25.1 upadaṃśeṣu sādhyeṣu snigdhasvinnasya dehinaḥ /
Su, Cik., 22, 72.1 pittātmake sarvasare śuddhakāyasya dehinaḥ /
Su, Cik., 33, 6.2 peśalair vividhair annair doṣānutkleśya dehinaḥ /
Su, Cik., 36, 27.1 na samyaganilāviṣṭo bastiḥ pratyeti dehinaḥ /
Su, Cik., 36, 38.2 daurbalyamaṅgasādaśca jāyate tatra dehinaḥ //
Su, Cik., 37, 6.1 snehavastirvidheyastu nāviśuddhasya dehinaḥ /
Su, Cik., 39, 3.2 nirūḍhasya ca kāyāgnirmando bhavati dehinaḥ //
Su, Cik., 40, 43.1 mārutenābhibhūtasya vātyantaṃ yasya dehinaḥ /
Su, Ka., 4, 18.1 aśopham alpaduṣṭāsṛk prakṛtisthasya dehinaḥ /
Su, Ka., 5, 3.1 sarvair evāditaḥ sarpaiḥ śākhādaṣṭasya dehinaḥ /
Su, Ka., 7, 62.2 dadyāt saṃśodhanaṃ tīkṣṇamevaṃ snātasya dehinaḥ //
Su, Ka., 8, 129.1 sādhyābhir ābhir lūtābhir daṣṭamātrasya dehinaḥ /
Su, Utt., 39, 303.2 ebhiḥ pradihyānmūrdhānaṃ tṛḍdāhārtasya dehinaḥ //
Su, Utt., 41, 9.1 jāyate kupitair doṣair vyāptadehasya dehinaḥ /
Su, Utt., 42, 136.1 vāyuḥ prakupito yasya rūkṣāhārasya dehinaḥ /
Su, Utt., 47, 48.2 dhruvaṃ tathā madyahatasya dehino bhavet prasādastata eva nānyataḥ //
Su, Utt., 55, 28.2 aśrumokṣo 'śruje kāryaḥ snigdhasvinnasya dehinaḥ //
Su, Utt., 58, 15.1 bastau vāpyathavā nāle maṇau vā yasya dehinaḥ /
Viṣṇusmṛti
ViSmṛ, 20, 49.1 dehino 'smin yathā dehe kaumāraṃ yauvanaṃ jarā /
Bhāgavatapurāṇa
BhāgPur, 10, 1, 48.2 yadyasau na nivarteta nāparādho 'sti dehinaḥ //
Bhāratamañjarī
BhāMañj, 6, 40.2 dehino 'sya tathā dehāḥ sataḥ sattāvivarjitāḥ //
BhāMañj, 6, 42.1 ajasya purāṇasya dehino 'syāvināśinaḥ /
Garuḍapurāṇa
GarPur, 1, 115, 23.2 pañcaitāni vivicyante jāyamānasya dehinaḥ //
GarPur, 1, 147, 80.1 kaphavātau samau yatra hīnapittasya dehinaḥ /
GarPur, 1, 160, 29.2 kṣobhitaiḥ kṣobhitaujāśca kṣīṇāntardehino yadā //
GarPur, 1, 168, 5.2 grīṣmakāle 'rdharātre 'pi pittaṃ kupyati dehinaḥ //
Hitopadeśa
Hitop, 0, 27.3 pañcaitāni hi sṛjyante garbhasthasyaiva dehinaḥ //
Rasaratnasamuccaya
RRS, 12, 135.1 takrabhaktaṃ bhavetpathyaṃ jvaramuktasya dehinaḥ /
Rasendracintāmaṇi
RCint, 6, 38.2 ekatvena śarīrasya bandho bhavati dehinaḥ //
RCint, 7, 37.2 aṣṭau vegāstadā caiva jāyante tasya dehinaḥ //
RCint, 7, 42.2 ajādugdhaṃ yadā koṣṭhe sthirībhavati dehinaḥ /
Rasendracūḍāmaṇi
RCūM, 13, 29.1 bhūyo bhūyo visūcyartir dehino yasya jāyate /
Rājanighaṇṭu
RājNigh, Āmr, 225.1 cetakī ca dhṛtā haste yāvat tiṣṭhati dehinaḥ /
Spandakārikā
SpandaKār, Tṛtīyo niḥṣyandaḥ, 1.2 somasūryodayaṃ kṛtvā sampādayati dehinaḥ //
SpandaKār, Tṛtīyo niḥṣyandaḥ, 10.2 pravartante 'cireṇaiva kṣobhakatvena dehinaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 2.2, 1.0 dhatte sarvamātmanīti dhātā śaṃkarātmā svabhāvaḥ sa yathā jāgrataḥ jāgarāyāmabhivyaktasvasvātantryasya dehino dehabhūmikāmeva prakaṭībhūtapiṇḍasthajñānasya yoginaḥ sambandhinyecchayābhyarthito 'ntarmukhasvarūpavimarśabalena prasādito hṛdi cetasi sthitānarthāniti bindunādādijñānapuraḥ kṣobhapratibhācālanabodhastobhajñānasaṃcārādiprayojanāni sampādayati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 7.2, 1.0 anena svasvabhāvātmanā spandatattvenādhiṣṭhite vyāpte dehe sati yathā tadavasthocitārthānubhavakaraṇādirūpāḥ sarvajñatāsarvakartṛtādayo dharmā āvirbhavanti dehinaḥ tathā yadyayaṃ kūrmāṅgasaṃkocavat sarvopasaṃhāreṇa mahāvikāsayuktyā vā svasminnanapāyinyātmani cidrūpe adhiṣṭhānaṃ karoti uktābhijñānapratyabhijñāte tatraiva samāveśasthitiṃ badhnāti tadā sarvatreti śivādau kṣityante evam iti śaṃkarataducitasarvajñatāsarvakartṛtādirūpo bhaviṣyati //
Bhāvaprakāśa
BhPr, 6, 2, 17.1 cetakī tu dhṛtā haste yāvattiṣṭhati dehinaḥ /
Haribhaktivilāsa
HBhVil, 2, 248.2 vittalobhād vimuktasya svalpavittasya dehinaḥ /
HBhVil, 4, 263.1 pāpaṃ sukṛtarūpaṃ tu jāyate tasya dehinaḥ /
HBhVil, 5, 113.2 keśavādir ayaṃ nyāso nyāsamātreṇa dehinaḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 146, 37.2 kasya na jñāyate rūpaṃ vāyubhūtasya dehinaḥ //