Occurrences

Buddhacarita
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Suśrutasaṃhitā
Viṣṇupurāṇa
Hitopadeśa

Buddhacarita
BCar, 6, 43.2 nānābhāvo hi niyataṃ pṛthagjātiṣu dehiṣu //
Mahābhārata
MBh, 3, 203, 28.3 evaṃ sarveṣu vitatau prāṇāpānau hi dehiṣu //
MBh, 12, 18, 14.2 rājan saṃśayite mokṣe paratantreṣu dehiṣu //
MBh, 12, 177, 39.2 āpo 'gnir mārutaścaiva nityaṃ jāgrati dehiṣu //
MBh, 12, 220, 95.1 apramattaḥ pramatteṣu kālo jāgarti dehiṣu /
MBh, 12, 291, 29.1 etad dehaṃ samākhyātaṃ trailokye sarvadehiṣu /
MBh, 13, 128, 41.1 yajñaśca paramo dharmastathāhiṃsā ca dehiṣu /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 16, 9.2 tailaṃ lāghavadārḍhyārthikrūrakoṣṭheṣu dehiṣu //
Suśrutasaṃhitā
Su, Utt., 47, 78.2 sarva eva ca varjyāḥ syuḥ śītagātreṣu dehiṣu //
Viṣṇupurāṇa
ViPur, 1, 7, 43.1 sṛṣṭisthitivināśānāṃ śaktayaḥ sarvadehiṣu /
Hitopadeśa
Hitop, 2, 22.2 etāvaj janmasāphalyaṃ dehinām iha dehiṣu /