Occurrences

Kaṭhopaniṣad
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bhallaṭaśataka
Bodhicaryāvatāra
Kirātārjunīya
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Saṃvitsiddhi
Viṣṇupurāṇa
Bhāratamañjarī
Sūryaśatakaṭīkā
Ānandakanda
Gokarṇapurāṇasāraḥ

Kaṭhopaniṣad
KaṭhUp, 5, 7.1 yonim anye prapadyante śarīratvāya dehinaḥ /
Carakasaṃhitā
Ca, Sū., 13, 45.2 snigdhaślakṣṇatanutvaktāṃ ye ca kāṅkṣanti dehinaḥ //
Ca, Sū., 30, 9.1 yenaujasā vartayanti prīṇitāḥ sarvadehinaḥ /
Mahābhārata
MBh, 1, 214, 2.2 puṇyalakṣaṇakarmāṇaṃ svadeham iva dehinaḥ //
MBh, 3, 208, 5.1 yāṃ kapardisutām āhur dṛśyādṛśyeti dehinaḥ /
MBh, 12, 149, 95.2 śmaśāne ca nirāhārāḥ pratinandanti dehinaḥ //
MBh, 12, 290, 81.2 indriyāṇyapi budhyante svadehaṃ dehino nṛpa /
MBh, 12, 321, 37.1 svargasthā api ye kecit taṃ namasyanti dehinaḥ /
MBh, 13, 27, 49.2 śreyaskāmāstathā gaṅgām upāsantīha dehinaḥ //
MBh, 14, 17, 33.1 tataḥ śubhāśubhaṃ kṛtvā labhante sarvadehinaḥ /
Manusmṛti
ManuS, 1, 30.2 svāni svāny abhipadyante tathā karmāṇi dehinaḥ //
Rāmāyaṇa
Rām, Ār, 62, 11.2 na daivasya pramuñcanti sarvabhūtāni dehinaḥ //
Rām, Yu, 42, 7.1 śaranirbhinnagātrāste śūlanirbhinnadehinaḥ /
Saundarānanda
SaundĀ, 15, 58.2 svapityutthāya vā bhūyo bahvamitrā hi dehinaḥ //
Bhallaṭaśataka
BhallŚ, 1, 4.1 kāco maṇir maṇiḥ kāco yeṣāṃ te 'nye hi dehinaḥ /
Bodhicaryāvatāra
BoCA, 10, 4.2 sukhāvatī sukhāmodairmodantāṃ teṣu dehinaḥ //
Kirātārjunīya
Kir, 1, 33.1 avandhyakopasya nihantur āpadāṃ bhavanti vaśyāḥ svayam eva dehinaḥ /
Kūrmapurāṇa
KūPur, 1, 1, 40.2 māyāmetāṃ samuttartuṃ ye cānye bhuvi dehinaḥ //
Liṅgapurāṇa
LiPur, 1, 67, 22.2 jīryanti dehinaḥ sarve svabhāvādeva nānyathā //
LiPur, 2, 9, 27.2 tairbaddhāḥ śivabhaktyaiva mucyante sarvadehinaḥ //
Matsyapurāṇa
MPur, 146, 20.1 janma nānāprakārāṇāṃ tābhyo'nye dehinaḥ smṛtāḥ /
MPur, 148, 22.1 na yujyante vinā mṛtyuṃ dehino daityasattama /
MPur, 154, 322.1 manogatībhiratyarthaṃ kadarthante hi dehinaḥ /
Saṃvitsiddhi
SaṃSi, 1, 149.3 tattatsvātmavad anye 'pi dehino 'śakyanihnavāḥ //
Viṣṇupurāṇa
ViPur, 5, 10, 20.1 tadvṛṣṭijanitaṃ sasyaṃ vayamanye ca dehinaḥ /
Bhāratamañjarī
BhāMañj, 13, 170.2 kālena yātastridivaṃ sthāyino na hi dehinaḥ //
BhāMañj, 13, 182.2 gosahasrapradānaiśca taranti kila dehinaḥ //
BhāMañj, 13, 632.1 vyavasāyena buddhyā ca niścayena ca dehinaḥ /
Sūryaśatakaṭīkā
Sūryaśatakaṭīkā zu SūryaŚ, 1, 10.2, 7.0 tena hi baddhā dehino na mucyante //
Ānandakanda
ĀK, 1, 20, 24.2 dehānte dehinaḥ sarve muktiṃ yānti na saṃśayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 9, 35.1 dṛṣṭamātre tu talliṅge svargaṃ gacchanti dehinaḥ /