Occurrences

Mahābhārata
Rāmāyaṇa
Amarakośa
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Garuḍapurāṇa
Gokarṇapurāṇasāraḥ

Mahābhārata
MBh, 1, 16, 40.2 striyai dānavadaiteyāḥ sarve tadgatamānasāḥ /
MBh, 1, 61, 8.1 yastu rājañ śibir nāma daiteyaḥ parikīrtitaḥ /
MBh, 1, 61, 15.2 daiteyaḥ so 'bhavad rājā hārdikyo manujarṣabhaḥ //
MBh, 1, 61, 23.1 virūpākṣastu daiteyaścitrayodhī mahāsuraḥ /
MBh, 1, 61, 28.1 śarabho nāma yasteṣāṃ daiteyānāṃ mahāsuraḥ /
MBh, 1, 68, 6.7 vadhyamānāṃstu daiteyān amarṣī taṃ samabhyayāt /
MBh, 1, 68, 6.16 nityakālaṃ vadhyamānā daiteyā rākṣasaiḥ saha /
MBh, 2, 1, 10.3 dharmarājasya daiteya yādṛśīm iha manyase /
MBh, 2, 1, 16.3 kathayāmāsa daiteyaḥ pāṇḍuputreṣu bhārata //
MBh, 3, 17, 17.2 vegavān nāma daiteyaḥ sutaṃ me 'bhyadravad balī //
MBh, 3, 18, 4.2 mohayāmāsa daiteyān sarvān saubhanivāsinaḥ //
MBh, 3, 20, 17.1 prayujyamānam ājñāya daiteyāstraṃ mahābalaḥ /
MBh, 3, 21, 19.1 sa cāpi pāpaprakṛtir daiteyāpasado nṛpa /
MBh, 3, 42, 28.2 daiteyānāṃ sahasrāṇi saṃyatāni mahātmanām //
MBh, 3, 92, 5.1 mayā hi dṛṣṭā daiteyā dānavāś ca mahīpate /
MBh, 3, 92, 10.2 daiteyān dānavāṃś caiva kalir apyāviśat tataḥ //
MBh, 3, 94, 4.2 ilvalo nāma daiteya āsīt kauravanandana /
MBh, 3, 94, 10.2 hiṃsayāmāsa daiteya ilvalo duṣṭacetanaḥ //
MBh, 3, 170, 16.1 te mām ālakṣya daiteyā vicitrābharaṇāmbarāḥ /
MBh, 3, 170, 21.1 te vadhyamānā daiteyāḥ puram āsthāya tat punaḥ /
MBh, 3, 170, 23.2 daiteyair varadānena dhāryate sma yathāsukham //
MBh, 3, 170, 26.2 nyagṛhṇaṃ saha daiteyais tat puraṃ bharatarṣabha //
MBh, 3, 234, 18.2 daiteyā iva śakreṇa viṣādam agaman param //
MBh, 3, 239, 18.1 atha taṃ niścayaṃ tasya buddhvā daiteyadānavāḥ /
MBh, 5, 96, 15.1 etāni hṛtarājyānāṃ daiteyānāṃ sma mātale /
MBh, 5, 97, 11.2 daiteyā nivasanti sma vāsavena hṛtaśriyaḥ //
MBh, 5, 103, 11.2 mayāpi sumahat karma kṛtaṃ daiteyavigrahe //
MBh, 5, 126, 42.1 parābhaviṣyantyasurā daiteyā dānavaiḥ saha /
MBh, 5, 126, 44.2 varuṇāya prayacchaitān baddhvā daiteyadānavān //
MBh, 5, 126, 45.2 varuṇāya dadau sarvān baddhvā daiteyadānavān //
MBh, 6, 61, 63.1 dharmasaṃsthāpanārthāya daiteyānāṃ vadhāya ca /
MBh, 7, 98, 41.2 devāsure purā yuddhe yathā daiteyadānavāḥ //
MBh, 8, 22, 38.3 yathendraḥ samare sarvān daiteyān vai samāgatān //
MBh, 8, 51, 53.1 etāṃ purā viṣṇur iva hatvā daiteyadānavān /
MBh, 9, 24, 14.2 trailokyavijaye yuktā yathā daiteyadānavāḥ //
MBh, 9, 42, 40.1 yasyānte 'bhūt sumahān dānavānāṃ daiteyānāṃ rākṣasānāṃ ca devaiḥ /
MBh, 12, 29, 90.1 vyūḍhe devāsure yuddhe hatvā daiteyadānavān /
MBh, 12, 99, 49.1 vipracittiṃ ca daiteyaṃ danoḥ putrāṃśca sarvaśaḥ /
MBh, 12, 140, 22.1 daiteyān uśanāḥ prāha saṃśayacchedane purā /
MBh, 12, 215, 12.1 prajñālābhāt tu daiteya utāho dhṛtimattayā /
MBh, 12, 216, 16.1 tvanmukhāścaiva daiteyā vyatiṣṭhaṃstava śāsane /
MBh, 12, 220, 41.1 bahūnīndrasahasrāṇi daiteyānāṃ yuge yuge /
MBh, 12, 221, 27.3 dṛṣṭvā ca kim ihāgāstvaṃ hitvā daiteyadānavān //
MBh, 12, 326, 73.1 hiraṇyākṣaṃ haniṣyāmi daiteyaṃ balagarvitam /
MBh, 13, 83, 55.2 sādhyāśca sarve saṃtrastā daiteyasya parākramāt //
MBh, 13, 84, 5.2 varadānād bhagavato daiteyo balagarvitaḥ /
Rāmāyaṇa
Rām, Bā, 44, 23.1 asurās tena daiteyāḥ surās tenāditeḥ sutāḥ /
Rām, Bā, 44, 26.2 tasmin ghore mahāyuddhe daiteyādityayor bhṛśam //
Rām, Ār, 60, 49.1 naiva devā na daiteyā na piśācā na rākṣasāḥ /
Rām, Utt, 23, 6.1 te tu sarve suvikrāntā daiteyā balaśālinaḥ /
Rām, Utt, 28, 17.2 daiteyastena saṃgṛhya śacīputro 'pavāhitaḥ //
Rām, Utt, 53, 3.1 pūrvaṃ kṛtayuge rāma daiteyaḥ sumahābalaḥ /
Rām, Utt, 75, 4.2 vṛtro nāma mahān āsīd daiteyo lokasaṃmataḥ //
Rām, Utt, 78, 5.1 suraiśca paramodārair daiteyaiśca mahāsuraiḥ /
Amarakośa
AKośa, 1, 12.1 asurā daityadaiteyadanujendrāridānavāḥ /
Harivaṃśa
HV, 21, 19.1 te hṛṣṭamanasaḥ sarve rajiṃ daiteyadānavāḥ /
Kūrmapurāṇa
KūPur, 1, 1, 27.1 purāmṛtārthaṃ daiteyadānavaiḥ saha devatāḥ /
Matsyapurāṇa
MPur, 150, 216.2 athāpaśyanta daiteyā viyati jyotirmaṇḍalam //
Viṣṇupurāṇa
ViPur, 1, 9, 31.2 devān prati balodyogaṃ cakrur daiteyadānavāḥ //
ViPur, 1, 9, 77.1 sāmapūrvaṃ ca daiteyās tatra sāhāyyakarmaṇi /
ViPur, 1, 9, 81.1 nānauṣadhīḥ samānīya devadaiteyadānavāḥ /
ViPur, 1, 9, 97.1 tataḥ svasthamanaskās te sarve daiteyadānavāḥ /
ViPur, 1, 16, 14.2 daiteyaiḥ prahṛtaṃ kasmāt tan mamākhyātum arhasi //
ViPur, 1, 17, 33.3 daiteyās tena satyena mā krāmantvāyudhāni vaḥ //
ViPur, 1, 17, 55.2 śrūyatāṃ paramārtho me daiteyā ditijātmajāḥ /
ViPur, 1, 19, 10.3 krodhāndhakāritamukhaḥ prāha daiteyakiṃkarān //
ViPur, 1, 19, 12.1 tatas taṃ cikṣipuḥ sarve bālaṃ daiteyakiṃkarāḥ /
ViPur, 1, 19, 53.1 anyathā sakalā lokās tathā daiteyadānavāḥ /
ViPur, 1, 19, 58.2 daiteyāḥ sakalaiḥ śailair atraiva varuṇālaye /
ViPur, 2, 2, 46.1 gandharvayakṣarakṣāṃsi tathā daiteyadānavāḥ /
ViPur, 2, 4, 37.1 tasyāṃ vasanti manujāḥ saha daiteyadānavaiḥ /
ViPur, 2, 5, 4.1 teṣu dānavadaiteyajātayaḥ śatasaṃghaśaḥ /
ViPur, 3, 18, 23.2 daiteyānmohayāmāsa māyāmoho 'timohakṛt //
ViPur, 4, 15, 47.1 devāsurahatā ye tu daiteyāḥ sumahābalāḥ /
ViPur, 5, 1, 19.1 yakṣarākṣasadaiteyāḥ piśācoragadānavāḥ /
ViPur, 5, 1, 63.1 tataḥ kṣayamaśeṣāste daiteyā dharaṇītale /
ViPur, 5, 8, 7.2 ājagāma sa duṣṭātmā kopāddaiteyagardabhaḥ //
ViPur, 5, 9, 1.2 tasmin rāsabhadaiteye sānuge vinipātite /
ViPur, 5, 9, 2.2 hatvā dhenukadaiteyaṃ bhāṇḍīravaṭamāgatau //
ViPur, 5, 16, 6.2 daiteyabalavāhyena valgatā duṣṭavājinā //
ViPur, 5, 16, 8.2 vivṛtāsyastu so 'pyenaṃ daiteyāśva upādravat //
ViPur, 5, 20, 49.2 daiteyamallāścāṇūrapramukhās tvatidāruṇāḥ //
ViPur, 5, 29, 21.2 kṣiptvā cakraṃ dvidhā cakre cakrī daiteyacakrahā //
ViPur, 5, 33, 21.1 tataḥ samastasainyena daiteyānāṃ baleḥ sutaḥ /
ViPur, 5, 33, 24.2 tataḥ praṇeśurdaiteyāḥ pramathāśca samantataḥ //
ViPur, 5, 33, 36.2 nagnā daiteyavidyābhūtkoṭavī purato hareḥ //
Bhāgavatapurāṇa
BhāgPur, 4, 18, 16.1 daiteyā dānavā vatsaṃ prahlādamasurarṣabham /
BhāgPur, 8, 6, 19.1 yāta dānavadaiteyaistāvat sandhirvidhīyatām /
BhāgPur, 8, 8, 41.1 iti svān pratyaṣedhan vai daiteyā jātamatsarāḥ /
BhāgPur, 10, 4, 30.2 devānprati kṛtāmarṣā daiteyā nātikovidāḥ //
BhāgPur, 11, 12, 3.1 satsaṅgena hi daiteyā yātudhānā mṛgāḥ khagāḥ /
Garuḍapurāṇa
GarPur, 1, 57, 3.2 bhūyastatra daiteyā vasanti ca bhujaṅgamāḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 53.2 nāgāḥ piśācā vetālā daiteyāś cāpare nṛpa //