Occurrences

Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Harivaṃśa
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Skandapurāṇa
Śivapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Mahābhārata
MBh, 1, 16, 40.5 devān apāyayad devī na daityāṃste ca cukruśuḥ //
MBh, 1, 73, 19.2 yo 'sau devair hatān daityān utthāpayati vidyayā /
MBh, 2, 11, 36.1 atithīn āgatān devān daityānnāgānmunīṃstathā /
MBh, 3, 99, 16.2 sarvāṃśca daityāṃs tvaritāḥ sametya jaghnuḥ surā vṛtravadhābhitaptān //
MBh, 3, 100, 7.2 evaṃ pravṛttān daityāṃs tāṃs tāpaseṣu tapasviṣu //
MBh, 3, 221, 61.2 devān saṃtrāsayaṃścāpi daityāṃścāpi praharṣayan //
MBh, 3, 294, 24.2 punaś ca pāṇim abhyeti mama daityān vinighnataḥ //
MBh, 6, 76, 11.2 sarvāṃstavārthāya sadevadaityāṃl lokān daheyaṃ kimu śatrūṃstaveha //
MBh, 7, 57, 16.2 yena sarvānmṛdhe daityāñ jaghne devo maheśvaraḥ //
MBh, 7, 102, 27.1 yaḥ sadevān sagandharvān daityāṃścaikaratho 'jayat /
MBh, 7, 124, 11.2 sureśatvaṃ gataḥ śakro hatvā daityān sahasraśaḥ //
MBh, 8, 14, 23.2 ākṣipya śastreṇa balād daityān indra ivāvadhīt //
MBh, 8, 37, 23.2 yathendraḥ samare daityāṃs tārakasya vadhe purā //
MBh, 8, 43, 31.2 śakreṇeva yathā daityān hanyamānān mahāhave //
MBh, 8, 57, 43.1 tathendraloke nijaghāna daityān asaṃkhyeyān kālakeyāṃś ca sarvān /
MBh, 9, 23, 64.2 sa eva ekastava putrasenāṃ jaghāna daityān iva vajrapāṇiḥ //
MBh, 12, 34, 15.2 jaghnur daityāṃstadā devāstridivaṃ caiva lebhire //
MBh, 13, 143, 10.1 sa pūrvadevo nijaghāna daityān sa pūrvadevaśca babhūva samrāṭ /
MBh, 13, 143, 16.2 sa caiva gām uddadhārāgryakarmā vikṣobhya daityān uragān dānavāṃśca //
MBh, 13, 145, 26.3 jahi daityān saha purair lokāṃstrāyasva mānada //
Rāmāyaṇa
Rām, Ār, 13, 15.2 ditis tv ajanayat putrān daityāṃs tāta yaśasvinaḥ //
Rām, Utt, 11, 14.2 ditistvajanayad daityān kaśyapasyātmasaṃbhavān //
Rām, Utt, 23, 15.2 taṃ vijitya muhūrtena jaghne daityāṃścatuḥśatam //
Agnipurāṇa
AgniPur, 16, 3.1 mohayāmāsa daityāṃstāṃstyājitā vedadharmakam /
Harivaṃśa
HV, 30, 20.1 padāni yo lokapadāni kṛtvā cakāra daityān salilāśayasthān /
Liṅgapurāṇa
LiPur, 1, 44, 12.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
LiPur, 1, 72, 70.2 prauḍhādityasahasrasadṛśairnetrairdahantī pathaṃ bālābālaparākramā bhagavatī daityānprahartuṃ yayau //
LiPur, 1, 72, 176.1 dattvā tasmai brahmaṇe viṣṇave ca dagdhvā daityāndevadevo mahātmā /
LiPur, 1, 98, 19.2 sarvāndhundhumukhāndaityānaṣṭaṣaṣṭiśatān surān //
Matsyapurāṇa
MPur, 27, 19.2 yo 'sau devairhatān daityān utthāpayati vidyayā /
MPur, 47, 53.1 daityāṃśca dānavāṃścaiva saṃyatānkila saṃyutān /
MPur, 47, 63.2 evamukto'bravīddaityānviṣaṇṇānsāntvayangirā //
MPur, 136, 44.1 sūditānatha tāndaityānanye dānavapuṃgavāḥ /
MPur, 137, 15.1 nihatānnihatāndaityān ājīvayati daivataiḥ /
MPur, 138, 19.2 jagrasustimayo daityāndrāvayanto jalecarān //
MPur, 148, 39.1 āhatya bherīṃ gambhīrāṃ daityānāhūya satvaraḥ /
MPur, 150, 140.2 tatrābravītkālanemirdaityānkopena dīpitaḥ //
MPur, 150, 146.2 tāndṛṣṭvā naṣṭacetaskān daityāñchītena sāditān //
MPur, 151, 11.1 tato'bhisaṃdhya daityāṃstānākarṇākṛṣṭakārmukaḥ /
MPur, 153, 2.1 daityāṃśca muditāndṛṣṭvā kartavyaṃ nādhyagacchata /
MPur, 154, 72.1 tatsaṃgamena tāvattvaṃ daityānhantuṃ na śakṣyase /
MPur, 158, 50.1 dīpto mārayituṃ daityānkutsitānkanakacchaviḥ /
MPur, 161, 27.2 yajñiyānakaroddaityānayajñiyāśca devatāḥ //
MPur, 171, 58.2 danustu dānavāñjajñe ditirdaityānvyajāyata //
MPur, 174, 11.2 tasthau suragaṇānīke daityānnādena bhīṣayan //
MPur, 174, 31.2 vavau pravyathayandaityānpratilomaṃ satoyadaḥ //
MPur, 176, 14.2 veṣṭayanti sma tānghorāndaityānmeghagaṇā iva //
Viṣṇupurāṇa
ViPur, 1, 19, 57.2 hiraṇyakaśipurdaityān idamāha mahāmune //
ViPur, 3, 17, 42.1 māyāmoho 'yam akhilāndaityāṃstānmohayiṣyati /
ViPur, 5, 1, 82.1 tataḥ śumbhaniśumbhādīnhatvā daityānsahasraśaḥ /
ViPur, 5, 29, 20.2 kṛṣṇasya yatra govindo jaghne daityānsahasraśaḥ //
ViPur, 5, 32, 20.2 tataḥ paṭe surān daityāngandharvāṃśca pradhānataḥ /
Bhāgavatapurāṇa
BhāgPur, 8, 7, 4.2 iti tūṣṇīṃ sthitān daityān vilokya puruṣottamaḥ /
Bhāratamañjarī
BhāMañj, 1, 318.1 eṣa daityānparityajya vrajāmīti nigadya saḥ /
BhāMañj, 1, 1211.1 tataḥ sā surakāryārthaṃ daityāṃllobhayituṃ śanaiḥ /
BhāMañj, 8, 44.2 ekībhūtānpure daityāndadāha viśikhāgninā //
BhāMañj, 13, 829.1 hatvā madhumukhāndaityānvidadhe śāśvatīṃ sthitim /
BhāMañj, 13, 910.1 tyaktvā daityānahaṃ śakra naṣṭācārānviśṛṅkhalān /
Garuḍapurāṇa
GarPur, 1, 108, 10.2 sarvajño yena cendro 'bhūddaityānhatvāpnuyāddivam //
GarPur, 1, 142, 7.2 daityānnihatavānvedadharmādīnabhyapālayat //
Skandapurāṇa
SkPur, 23, 4.2 ānayāmaḥ susaṃkruddhā daityānvā saha dānavaiḥ //
Śivapurāṇa
ŚivaPur, Dharmasaṃhitā, 4, 29.2 tuṇḍena daityān śataśo vicūrṇya daṃṣṭrābhir agryābhir akhaṇḍitābhiḥ //
ŚivaPur, Dharmasaṃhitā, 4, 31.1 hiraṇyanetrasya śiro jvalantaṃ cicheda daityāṃśca dadāha duṣṭān /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 22, 21.2 daityānsarvānsaṃharasva mayatārapurogamān //
SkPur (Rkh), Revākhaṇḍa, 22, 25.2 daityān dadahatuḥ sarvān mayatārapurogamān //