Occurrences

Baudhāyanadharmasūtra
Avadānaśataka
Aṣṭādhyāyī
Carakasaṃhitā
Mahābhārata
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Kāmasūtra
Kūrmapurāṇa
Matsyapurāṇa
Meghadūta
Nāṭyaśāstra
Suśrutasaṃhitā
Tantrākhyāyikā
Śatakatraya
Ṭikanikayātrā
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Haṃsasaṃdeśa
Kathāsaritsāgara
Kṛṣiparāśara
Mṛgendraṭīkā
Nibandhasaṃgraha
Rasahṛdayatantra
Sarvadarśanasaṃgraha
Ānandakanda
Āyurvedadīpikā
Dhanurveda
Haribhaktivilāsa
Kokilasaṃdeśa
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 2, 4, 25.1 dainyaṃ śāṭhyaṃ jaihmyaṃ ca varjayet //
Avadānaśataka
AvŚat, 1, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 2, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 3, 13.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 4, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 6, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 7, 12.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 8, 9.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 9, 11.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 10, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 17, 10.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 20, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 22, 6.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
AvŚat, 23, 8.2 vigatodbhavā dainyamadaprahīṇā buddhā jagaty uttamahetubhūtāḥ /
Aṣṭādhyāyī
Aṣṭādhyāyī, 6, 4, 61.0 vākrośadainyayoḥ //
Carakasaṃhitā
Ca, Sū., 8, 27.1 na kāryakālamatipātayet nāparīkṣitamabhiniviśet nendriyavaśagaḥ syāt na cañcalaṃ mano 'nubhrāmayet na buddhīndriyāṇāmatibhāramādadhyāt na cātidīrghasūtrī syāt na krodhaharṣāvanuvidadhyāt na śokamanuvaset na siddhāvutsekaṃ yacchennāsiddhau dainyaṃ prakṛtimabhīkṣṇaṃ smaret hetuprabhāvaniścitaḥ syāddhetvārambhanityaśca na kṛtamityāśvaset na vīryaṃ jahyāt nāpavādamanusmaret //
Ca, Sū., 12, 8.3 kupitastu khalu śarīre śarīraṃ nānāvidhairvikārair upatapati balavarṇasukhāyuṣām upaghātāya mano vyāharṣayati sarvendriyāṇy upahanti vinihanti garbhān vikṛtimāpādayaty atikālaṃ vā dhārayati bhayaśokamohadainyātipralāpāñ janayati prāṇāṃścoparuṇaddhi /
Ca, Vim., 4, 8.2 tadyathāgnijaraṇaśaktyā parīkṣeta balaṃ vyāyāmaśaktyā śrotrādīni śabdādyarthagrahaṇena mano'rthāvyabhicaraṇena vijñānaṃ vyavasāyena rajaḥ saṅgena mohamavijñānena krodhamabhidroheṇa śokaṃ dainyena harṣamāmodena prītiṃ toṣeṇa bhayaṃ viṣādena dhairyamaviṣādena vīryamutthānena avasthānamavibhrameṇa śraddhāmabhiprāyeṇa medhāṃ grahaṇena saṃjñāṃ nāmagrahaṇena smṛtiṃ smaraṇena hriyamapatrapaṇena śīlamanuśīlanena dveṣaṃ pratiṣedhena upadhimanubandhena dhṛtim alaulyena vaśyatāṃ vidheyatayā vayobhaktisātmyavyādhisamutthānāni kāladeśopaśayavedanāviśeṣeṇa gūḍhaliṅgaṃ vyādhimupaśayānupaśayābhyāṃ doṣapramāṇaviśeṣam apacāraviśeṣeṇa āyuṣaḥ kṣayamariṣṭaiḥ upasthitaśreyastvaṃ kalyāṇābhiniveśena amalaṃ sattvamavikāreṇa grahaṇyāstu mṛdudāruṇatvaṃ svapnadarśanamabhiprāyaṃ dviṣṭeṣṭasukhaduḥkhāni cāturaparipraśnenaiva vidyāditi //
Ca, Śār., 5, 12.2 tatra lokadoṣadarśino mumukṣorādita evācāryābhigamanaṃ tasyopadeśānuṣṭhānam agnerevopacaryā dharmaśāstrānugamanaṃ tadārthāvabodhaḥ tenāvaṣṭambhaḥ tatra yathoktāḥ kriyāḥ satāmupāsanam asatāṃ parivarjanam asaṃgatirjanena satyaṃ sarvabhūtahitam aparuṣam anatikāle parīkṣya vacanaṃ sarvaprāṇiṣu cātmanīvāvekṣā sarvāsām asmaraṇam asaṃkalpanam aprārthanam anabhibhāṣaṇaṃ ca strīṇāṃ sarvaparigrahatyāgaḥ kaupīnaṃ pracchādanārthaṃ dhāturāganivasanaṃ kanthāsīvanahetoḥ sūcīpippalakaṃ śaucādhānahetorjalakuṇḍikā daṇḍadhāraṇaṃ bhaikṣacaryārthaṃ pātraṃ prāṇadhāraṇārthamekakālamagrāmyo yathopapanno 'bhyavahāraḥ śramāpanayanārthaṃ śīrṇaśuṣkaparṇatṛṇāstaraṇopadhānaṃ dhyānahetoḥ kāyanibandhanaṃ vaneṣvaniketavāsaḥ tandrānidrālasyādikarmavarjanaṃ indriyārtheṣvanurāgopatāpanigrahaḥ suptasthitagataprekṣitāhāravihārapratyaṅgaceṣṭādikeṣvārambheṣu smṛtipūrvikā pravṛttiḥ satkārastutigarhāvamānakṣamatvaṃ kṣutpipāsāyāsaśramaśītoṣṇavātavarṣāsukhaduḥkhasaṃsparśasahatvaṃ śokadainyamānodvegamadalobharāgerṣyābhayakrodhādibhir asaṃcalanam ahaṅkārādiṣūpasargasaṃjñā lokapuruṣayoḥ sargādisāmānyāvekṣaṇaṃ kāryakālātyayabhayaṃ yogārambhe satatamanirvedaḥ sattvotsāhaḥ apavargāya dhīdhṛtismṛtibalādhānaṃ niyamanamindriyāṇāṃ cetasi cetasa ātmani ātmanaśca dhātubhedena śarīrāvayavasaṃkhyānamabhīkṣṇaṃ sarvaṃ kāraṇavadduḥkhamasvamanityamityabhyupagamaḥ sarvapravṛttiṣvaghasaṃjñā sarvasaṃnyāse sukhamityabhiniveśaḥ eṣa mārgo 'pavargāya ato 'nyathā badhyate ityudayanāni vyākhyātāni //
Ca, Cik., 3, 76.1 gurutvaṃ dainyamudvegaḥ sadanaṃ chardyarocakau /
Mahābhārata
MBh, 1, 73, 36.7 dainyaṃ śāṭhyaṃ ca jaihmyaṃ ca nāsti me tattvataḥ śubhe /
MBh, 1, 82, 5.5 na ca kuryān naro dainyaṃ śāṭhyaṃ krodhaṃ tathaiva ca /
MBh, 2, 8, 4.2 na ca dainyaṃ klamo vāpi pratikūlaṃ na cāpyuta //
MBh, 2, 15, 13.1 dainyaṃ yathābalavati tathā moho balānvite /
MBh, 3, 39, 6.1 yacchrutvā narasiṃhānāṃ dainyaharṣātivismayāt /
MBh, 3, 164, 44.1 na tatra śoko dainyaṃ vā vaivarṇyaṃ copalakṣyate /
MBh, 3, 170, 58.1 tacchokayuktam aśrīkaṃ duḥkhadainyasamāhatam /
MBh, 3, 225, 8.1 provāca dainyābhihatāntarātmā niḥśvāsabāṣpopahataḥ sa pārthān /
MBh, 3, 239, 3.2 yaḥ samutpatitaṃ harṣaṃ dainyaṃ vā na niyacchati /
MBh, 3, 275, 7.1 uvāca ca mahātmānaṃ kākutsthaṃ dainyam āsthitam /
MBh, 5, 76, 2.2 lobhād vā dhṛtarāṣṭrasya dainyād vā samupasthitāt //
MBh, 6, 15, 39.2 śokaṃ duḥkhaṃ ca dainyaṃ ca prājahāt putralakṣmaṇi //
MBh, 7, 158, 20.2 vigāḍhāyāṃ rajanyāṃ ca rājā dainyaṃ paraṃ gataḥ //
MBh, 10, 2, 27.1 pūrvam apyatiduḥśīlo na dainyaṃ kartum arhati /
MBh, 12, 2, 29.1 ityukto brāhmaṇenātha karṇo dainyād adhomukhaḥ /
MBh, 12, 16, 5.2 moham āpadyate dainyād yathā kupuruṣastathā //
MBh, 12, 118, 1.2 sa śvā prakṛtim āpannaḥ paraṃ dainyam upāgamat /
MBh, 12, 149, 36.1 śokaṃ tyajata dainyaṃ ca sutasnehānnivartata /
MBh, 12, 149, 105.1 śokadainyasamāviṣṭā rudantastasthire tadā /
MBh, 12, 308, 90.1 kāmāt krodhād bhayāl lobhād dainyād ānāryakāt tathā /
MBh, 13, 31, 21.2 hatavāhanabhūyiṣṭhastato dainyam upāgamat //
MBh, 13, 82, 38.3 na dainyaṃ nāśubhaṃ kiṃcid vidyate tatra vāsava //
MBh, 13, 127, 37.2 pitur dainyam anicchantīṃ prītyāpaśyat tato girim //
MBh, 14, 46, 22.2 dainyabhāvācca bhūtānāṃ saṃvibhajya sadā budhaḥ //
Rāmāyaṇa
Rām, Ay, 12, 20.1 yadā vaktuṃ svayaṃ dainyān na śaśāka mahīpatiḥ /
Rām, Ay, 36, 12.1 akasmān nāgaraḥ sarvo jano dainyam upāgamat /
Rām, Ay, 46, 33.1 dainyaṃ hi nagarī gacched dṛṣṭvā śūnyam imaṃ ratham /
Rām, Ay, 54, 8.1 nāsyā dainyaṃ kṛtaṃ kiṃcit susūkṣmam api lakṣaye /
Rām, Ay, 63, 7.2 śṛṇu tvaṃ yannimittaṃ me dainyam etad upāgatam //
Rām, Ay, 79, 19.2 dainyapādapasaṃghena śokāyāsādhiśṛṅgiṇā //
Rām, Yu, 25, 28.2 naṣṭaujaso dainyaparītaceṣṭāḥ śreyo na paśyanti nṛpasya doṣaiḥ //
Rām, Yu, 43, 6.2 akasmād dainyam āgacchaddhayānāṃ rathavāhinām //
Rām, Yu, 68, 16.1 gṛhītamūrdhajāṃ dṛṣṭvā hanūmān dainyam āgataḥ /
Rām, Yu, 93, 18.2 dainyaṃ harṣaśca khedaśca rathinaśca balābalam //
Rām, Yu, 102, 16.2 harṣo dainyaṃ ca roṣaśca trayaṃ rāghavam āviśat //
Rām, Utt, 51, 3.1 saumitristu paraṃ dainyaṃ jagāma sumahāmatiḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Nidānasthāna, 5, 50.1 mārutāt kṣāmatā dainyaṃ śaṅkhatodaḥ śirobhramaḥ /
AHS, Kalpasiddhisthāna, 3, 17.2 hidhmāpārśvarujākāsadainyalālākṣivibhramaiḥ //
AHS, Utt., 3, 12.2 tṛṇmuṣṭibandhātīsārasvaradainyavivarṇatāḥ //
AHS, Utt., 3, 29.2 keśaśāto 'nnavidveṣaḥ svaradainyaṃ vivarṇatā //
Bodhicaryāvatāra
BoCA, 4, 38.2 bhavati mama viṣādadainyamadya vyasanaśatairapi kena hetunā vai //
Bṛhatkathāślokasaṃgraha
BKŚS, 9, 74.2 viniśvasya ca tenoktaṃ dainyagadgadayā girā //
BKŚS, 10, 82.2 dainyamlānamukhāmbhojās tā niraikṣanta pṛṣṭhataḥ //
BKŚS, 11, 19.2 dainyavepathuvaivarṇyaviṣādaiḥ sahajair iva //
BKŚS, 15, 36.2 bhrāmyatā nagarodyāne dainyamlānānanendavaḥ //
BKŚS, 18, 99.1 kālastoke prayāte ca sadainyo dhruvako 'bravīt /
BKŚS, 19, 176.2 tadā mām ayam āhūya sadainyasmitam uktavān //
BKŚS, 20, 330.1 vegavatyā tataḥ krodhadainyavailakṣyadhūmrayā /
BKŚS, 21, 9.1 sa mayoktaḥ sadainyena bhavān gurupadaśramaḥ /
BKŚS, 25, 50.1 śravaṇām avadad dainyād durmanāḥ sumanās tataḥ /
Daśakumāracarita
DKCar, 1, 1, 30.1 rājahaṃsastu praśastavītadainyasainyasametas tīvragatyā nirgatyādhikaruṣaṃ dviṣaṃ rurodha //
DKCar, 1, 1, 44.1 virodhidaivadhikkṛtapuruṣakāro dainyavyāptākāro magadhādhipatir adhikādhiramātyasaṃmatyā mṛdubhāṣitayā tayā vasumatyā matyā kalitayā ca samabodhi //
DKCar, 1, 4, 15.1 tasyāḥ sasaṃbhramapremalajjākautukamanoramaṃ līlāvilokanasukhamanubhavan sudatyā vadanāravinde viṣaṇṇabhāvaṃ madanakadanakhedānubhūtaṃ tannimittaṃ jñāsyaṃllīlayā tadupakaṇṭhamupetyāvocam sumukhi tava mukhāravindasya dainyakāraṇaṃ kathayeti //
DKCar, 1, 4, 17.2 taccintayā dainyamagaccham iti //
Divyāvadāna
Divyāv, 4, 38.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 5, 10.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 11, 63.1 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Divyāv, 19, 78.2 vigatodbhavā dainyamadaprahīṇā buddhā jagatyuttamahetubhūtāḥ /
Kumārasaṃbhava
KumSaṃ, 2, 21.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
Kāmasūtra
KāSū, 6, 1, 7.1 nāyikā punarbuddhiśīlācāra ārjavaṃ kṛtajñatā dīrghadūradarśitvaṃ avisaṃvāditā deśakālajñatā nāgarakatā dainyātihāsapaiśunyaparivādakrodhalobhastambhacāpalavarjanaṃ pūrvābhibhāṣitā kāmasūtrakauśalaṃ tadaṅgavidyāsu ceti sādhāraṇaguṇāḥ /
Kūrmapurāṇa
KūPur, 2, 16, 55.1 nātmānaṃ cāvamanyeta dainyaṃ yatnena varjayet /
Matsyapurāṇa
MPur, 23, 34.1 sa yācayāmāsa tatastu dainyātsomaṃ svabhāryārthamanaṅgataptaḥ /
MPur, 153, 121.2 śakro dainyaṃ samāpannaḥ śrāntabāhuḥ savāhanaḥ //
MPur, 154, 156.2 strījātistu prakṛtyaiva kṛpaṇā dainyabhāṣiṇī /
MPur, 154, 280.2 rudatī śokajananaṃ śvasatī dainyavardhanam //
Meghadūta
Megh, Uttarameghaḥ, 24.2 hastanyastaṃ mukham asakalavyakti lambālakatvād indor dainyaṃ tvadanusaraṇakliṣṭakānter bibharti //
Nāṭyaśāstra
NāṭŚ, 6, 18.2 ālasyaṃ caiva dainyaṃ ca cintāmohaḥ smṛtirdhṛtiḥ //
NāṭŚ, 6, 69.4 bhāvāścāsya stambhasvedagadgadaromāñcavepathusvarabhedavaivarṇyaśaṅkāmohadainyāvegacāpalajaḍatātrāsāpasmāramaraṇādayaḥ /
Suśrutasaṃhitā
Su, Sū., 1, 25.3 mānasāstu krodhaśokabhayaharṣaviṣāderṣyābhyasūyādainyamātsaryakāmalobhaprabhṛtaya icchādveṣabhedair bhavanti /
Su, Sū., 46, 501.1 īrṣyābhayakrodhaparikṣatena lubdhena rugdainyanipīḍitena /
Su, Śār., 10, 42.2 tasya tṛḍdainyayuktasya sarpirmadhurakaiḥ śṛtam //
Su, Utt., 39, 83.2 rasasthe tu jvare liṅgaṃ dainyaṃ cāsyopajāyate //
Su, Utt., 39, 276.2 bhajeyuḥ pramadā gātraiḥ śītadainyāpahāḥ śubhāḥ //
Su, Utt., 57, 17.1 dainyaṃ gate manasi bodhanamatra śastaṃ yadyat priyaṃ tadupasevyamarocake tu //
Tantrākhyāyikā
TAkhy, 2, 180.1 vairāgyāharaṇaṃ dhiyo 'paharaṇaṃ mithyāvikalpāspadaṃ paryāyo maraṇasya dainyavasatiḥ śaṅkānidhānaṃ param /
Śatakatraya
ŚTr, 1, 54.1 jāḍyaṃ hrīmati gaṇyate vratarucau dambhaḥ śucau kaitavaṃ śūre nirghṛṇatā munau vimatitā dainyaṃ priyālāpini /
ŚTr, 3, 32.1 bhoge rogamayaṃ kule cyutibhayaṃ vitte nṛpālād bhayaṃ māne dainyabhayaṃ bale ripubhayaṃ rūpe jarāyā bhayam /
ŚTr, 3, 90.2 suhṛdā kālo 'yaṃ vratam idam adainyavratam idaṃ kiyad vā vakṣyāmo vaṭaviṭapa evāstu dayitā //
ŚTr, 3, 106.2 yeṣāṃ niḥsaṅgatāṅgīkaraṇapariṇatasvāntasantoṣiṇas te dhanyāḥ saṃnyastadainyavyatikaranikarāḥ karma nirmūlayanti //
Ṭikanikayātrā
Ṭikanikayātrā, 2, 2.2 dainyaṃ ca bandharogān prāpnoti dine 'rkaputrasya //
Abhidhānacintāmaṇi
AbhCint, 2, 231.2 dainyaṃ kārpaṇyaṃ śramastu klamaḥ kleśaḥ pariśramaḥ //
Bhāgavatapurāṇa
BhāgPur, 8, 8, 38.2 iti taddainyamālokya bhagavān bhṛtyakāmakṛt /
Bhāratamañjarī
BhāMañj, 1, 316.2 ko yāti yācakādanyo dainyād vibhraṣṭamānitām //
BhāMañj, 5, 292.1 lobhātpravāsāddainyādvā yadyeṣāmasmi vismṛtā /
BhāMañj, 13, 311.1 priyaṃ vaded adainyaśca vikrāntaścāvikatthanaḥ /
BhāMañj, 13, 1311.1 utsekalobhasaṃtrāsadainyakrodhavinākṛtāḥ /
BhāMañj, 13, 1460.1 arthināmapyalābhena duḥkhadainyaśrameṇa vā /
BhāMañj, 16, 32.1 śokaṃ trāsaṃ ca dainyaṃ ca bhejire pāṇḍavāḥ param /
Garuḍapurāṇa
GarPur, 1, 147, 70.2 utkleśo gauravaṃ dainyaṃ bhaṅgo 'ṅgānāṃ vijṛmbhaṇam //
GarPur, 1, 154, 12.2 mārutāt kṣāmatā dainyaṃ śaṅkhabhedaḥ śirobhramaḥ //
Haṃsasaṃdeśa
Haṃsasaṃdeśa, 1, 5.2 viśleṣeṇa kṣubhitamanasāṃ meghaśailadrumādau yācñādainyaṃ bhavati kimuta kvāpi saṃvedanārhe //
Kathāsaritsāgara
KSS, 2, 5, 97.2 ḍombaṃ siddhikarī dhūrtā sadainyevedamabravīt //
KSS, 3, 5, 22.2 varaṃ hi mānino mṛtyur na dainyaṃ svajanāgrataḥ //
KSS, 4, 1, 41.2 duḥkhadainyanibhāvaṅke bibhratī bālakāvubhau //
KSS, 4, 3, 17.1 praviśyāśritadainyā ca yathākramakṛtānatiḥ /
Kṛṣiparāśara
KṛṣiPar, 1, 79.2 phalatyavekṣitā svarṇaṃ dainyaṃ saivānavekṣitā /
KṛṣiPar, 1, 240.2 kapitthaparkaṭīnimbajanitaṃ dainyavarddhanam //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 16.2, 2.0 atrāpi trikāladarśibhir devaiś ca pravartite pravāde yady asamāśvāsas tarhi āgamam eva na sahata iti vaktavyaṃ tathā ca sati śrutir api asahanasya bhavataḥ prāmāṇyalābhe dainyena bhītabhītā mukham anvīkṣata iti tadanukampayā saṃrakṣyatām atisāhasam //
Nibandhasaṃgraha
NiSaṃ zu Su, Cik., 27, 2.1, 2.0 śilājatubhallātakatuvarakādyam īrṣyā ājasrikaṃ naivaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam yāvanmātramārtavaṃ parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā kṣīraghṛtābhyāsādikam parasampattāvasahiṣṇutā chidrānveṣitayā punaśca garbhāśayāvasthitaṃ punaśca garbhāśayāvasthitaṃ paraguṇeṣu dvividhaṃ malarahitaṃ paraguṇeṣu malarahitaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena garbhajananaṃ doṣāropaṇamasūyā saṃśodhanasaṃśamanabhedena dainyaṃ doṣasya tāvadeva kliṣṭacittatā saṃśodhanāt grāhyam kliṣṭacittatā mātsaryaṃ saṃśodhanaṃ athavā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā paraguṇeṣvamādhyasthyaṃ sasyādirasāyanaṃ svapramāṇopekṣayā krauryaṃ saṃśamanaṃ śukraśoṇitayor vā nāgabalāprayogādikamiti //
NiSaṃ zu Su, Sū., 24, 12.3, 3.0 raktasya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena nidānasthāne harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya asaṃjātāṅgapratyaṅgavibhāgam śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena harṣaśokadainyakāmalobhādaya śītoṣṇasnigdharūkṣaviśadapicchilamṛdutīkṣṇabhedena dhātugrahaṇaṃ vakṣyate //
NiSaṃ zu Su, Sū., 14, 30.1, 4.0 krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ raukṣyālpasnehādayaḥ krodhaśokabhayadainyerṣyāsūyāmātsaryakāmādayaḥ dhātugrahaṇaśabde adṛṣṭakarmāṇaḥ //
Rasahṛdayatantra
RHT, 1, 1.1 jayati sa dainyagadākulam akhilam idaṃ paśyato jagad yasya /
RHT, 1, 2.2 jayati sa haririva harajo vidalitabhavadainyaduḥkhabharaḥ //
Sarvadarśanasaṃgraha
SDS, Rāseśvaradarśana, 51.3 jāto yadyaparaṃ na vedayati ca svasmāt svayaṃ dyotate yo brahmaiva sa dainyasaṃsṛtibhayāt pāyādasau pārada iti //
Ānandakanda
ĀK, 1, 15, 491.2 udgāraḥ kūjanaṃ bhūmau luṭhanaṃ dainyabhāṣaṇam //
ĀK, 2, 7, 59.2 pūrvavat pātayet sattvaṃ rugjarādainyamṛtyuhṛt //
ĀK, 2, 9, 40.2 rudantīva janāndṛṣṭvā mṛtyudainyajarākulān //
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 85.2, 9.0 yatra buddhyādisamūhe niyatā vyavasthitā vedanā tatraiva tatkṛto dainyaharṣādiviśeṣo'pi niyataḥ tatraiva buddhyādirāśau vartate nātmanīti bhāvaḥ //
Dhanurveda
DhanV, 1, 219.2 akṣayaṃ labhate lokaṃ yadi dainyaṃ na bhāṣate //
Haribhaktivilāsa
HBhVil, 3, 151.2 samastadainyadāridryaduritādyupaśāntikṛt //
Kokilasaṃdeśa
KokSam, 2, 27.2 antarbāṣpacchuraṇanibhṛte sāmprataṃ te mṛgākṣyā netre dhattastuhinakaṇikādanturāmbhojadainyam //
Mugdhāvabodhinī
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 1.2, 21.0 kiṃbhūtasya harasya dainyagadākulaṃ jagat saṃsāraṃ paśyataḥ dainyayaṃ ca gadāśca tair ākulaṃ vyāptaṃ dainyaṃ dīnabhāvo dāridryaṃ gadā vyādhaya iti //
MuA zu RHT, 1, 2.2, 8.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ viśeṣaṇena dalito dūrīkṛto bhavasya saṃsārasya duḥkhabharo yena saḥ dainyaṃ dāridryaṃ duḥkhaṃ vyādhirūpaṃ tayorbharo bāhulyam iti //
MuA zu RHT, 1, 2.2, 23.0 punaḥ kiṃviśiṣṭaḥ vidalitetyādiḥ pūrvārthaḥ karuṇāparatvena dainyaduḥkhahāritvaṃ sūcayati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 20, 29.1 tvaṃ kīrtiḥ sarvakīrtīnāṃ dainyapāpapraṇāśinī /
SkPur (Rkh), Revākhaṇḍa, 90, 14.2 mantreṇa hatavīryasya phaṇino dainyam āśritaḥ //
SkPur (Rkh), Revākhaṇḍa, 221, 26.1 stuvannekamanā devaṃ na dainyaṃ prāpnuyāt kvacit /
SkPur (Rkh), Revākhaṇḍa, 223, 9.1 pūjayeddevamīśānaṃ sa dainyaṃ nāpnuyāt kvacit /