Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Bhāradvājaśrautasūtra
Bṛhadāraṇyakopaniṣad
Chāndogyopaniṣad
Drāhyāyaṇaśrautasūtra
Gautamadharmasūtra
Gopathabrāhmaṇa
Hiraṇyakeśigṛhyasūtra
Jaiminigṛhyasūtra
Jaiminīya-Upaniṣad-Brāhmaṇa
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pañcaviṃśabrāhmaṇa
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyopaniṣad
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Ṛgvedakhilāni
Arthaśāstra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Amarakośa
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Ratnaṭīkā
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yogasūtrabhāṣya
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gṛhastharatnākara
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasādhyāyaṭīkā
Skandapurāṇa
Tantrāloka
Āyurvedadīpikā
Śukasaptati
Śāktavijñāna
Abhinavacintāmaṇi
Dhanurveda
Haribhaktivilāsa
Kaṭhāraṇyaka
Kokilasaṃdeśa
Rasaratnasamuccayabodhinī
Rasaratnasamuccayaṭīkā
Śāṅkhāyanaśrautasūtra

Aitareya-Āraṇyaka
AĀ, 1, 3, 1, 7.0 yad v eva hiṅkāreṇa pratipadyatā3i vāco vā eṣā vyāvṛttir daivyai ca mānuṣyai ca yaddhiṅkāraḥ //
AĀ, 1, 3, 1, 8.0 sa yaddhiṃkṛtya pratipadyate vācam eva tad vyāvartayati daivīṃ ca mānuṣīṃ ca //
Aitareyabrāhmaṇa
AB, 1, 30, 30.0 tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tad bradhnasya viṣṭapaṃ tat prajāpater āyatanaṃ tat svārājyam //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 2, 38, 9.0 somo viśvavin nīthāni neṣad bṛhaspatir ukthāmadāni śaṃsiṣad iti brahma vai bṛhaspatiḥ kṣatraṃ somaḥ stutaśastrāṇi nīthāni cokthamadāni ca daivena caivaitad brahmaṇā prasūto daivena ca kṣatreṇokthāni śaṃsati //
AB, 3, 12, 1.0 devaviśaḥ kalpayitavyā ity āhuś chandaś chandasi pratiṣṭhāpyam iti śoṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad aṣṭākṣaraṃ sampadyate 'ṣṭākṣarā vai gāyatrī gāyatrīm eva tat purastāt prātaḥsavane 'cīkᄆpatām //
AB, 3, 12, 3.0 adhvaryo śoṃsāvom ity āhvayate madhyaṃdine ṣaᄆakṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tat purastān madhyaṃdine 'cīkᄆpatām ukthaṃ vācīndrāyety āha śastvā saptākṣaram om ukthaśā ity adhvaryuś caturakṣaraṃ tad ekādaśākṣaraṃ sampadyata ekādaśākṣarā vai triṣṭup triṣṭubham eva tad ubhayato madhyaṃdine 'cīkᄆpatām //
AB, 3, 12, 4.0 adhvaryo śośoṃsāvom ity āhvayate tṛtīyasavane saptākṣareṇa śaṃsāmodaivom ity adhvaryuḥ pratigṛṇāti pañcākṣareṇa tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tat purastāt tṛtīyasavane 'cīkᄆpatām ukthaṃ vācīndrāya devebhya ity āha śastvaikādaśākṣaram om ity adhvaryur ekākṣaraṃ tad dvādaśākṣaraṃ sampadyate dvādaśākṣarā vai jagatī jagatīm eva tad ubhayatas tṛtīyasavane 'cīkᄆpatām //
AB, 3, 41, 4.0 tasya saṃstutasya navatiśataṃ stotriyāḥ sā yā navatis te daśa trivṛto 'tha yā navatis te daśātha yā daśa tāsām ekā stotriyodeti trivṛt pariśiṣyate so 'sāvekaviṃśo 'dhyāhitas tapati viṣuvān vā eṣa stomānāṃ daśa vā etasmād arvāñcas trivṛto daśa parāñco madhya eṣa ekaviṃśa ubhayato 'dhyāhitas tapati tad yāsau stotriyodeti saitasminn adhyūᄆhā sa yajamānas tad daivaṃ kṣatraṃ saho balam //
AB, 3, 41, 5.0 aśnute ha vai daivaṃ kṣatraṃ saho balam etasya ha sāyujyaṃ sarūpatāṃ salokatām aśnute ya evaṃ veda //
AB, 5, 15, 3.0 yadi nābhānediṣṭhaṃ reto 'syāntariyād yadi vālakhilyāḥ prāṇān asyāntariyād yadi vṛṣākapim ātmānam asyāntariyād yady evayāmarutam pratiṣṭhāyā enaṃ cyāvayed daivyai ca mānuṣyai ca //
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
AB, 7, 18, 9.0 adhīyata devarāto rikthayor ubhayor ṛṣiḥ jahnūnāṃ cādhipatye daive vede ca gāthinām //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 18, 13.0 om ity ṛcaḥ pratigara evaṃ tatheti gāthāyā om iti vai daivaṃ tatheti mānuṣaṃ daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
AB, 7, 20, 2.0 daivaṃ kṣatraṃ yāced ity āhur ādityo vai daivaṃ kṣatram āditya eṣām bhūtānām adhipatiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 31, 4.2 kuṣṭho no viśvatas pātu daivaṃ samaha vṛṣṇyam //
AVP, 1, 74, 4.1 viśas tvā rājan pradiśo juṣantāṃ daivīr viśaḥ supraketāḥ saketāḥ /
AVP, 5, 4, 5.2 daivā hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVP, 5, 15, 1.2 etaṃ bhāgam ahutādbhyaḥ pra hiṇmas tan no haviḥ prati gṛhṇantu devā daivāḥ //
AVP, 5, 18, 1.2 uto mariṣyantaṃ devā daivāḥ kṛṇutha jīvase //
Atharvaveda (Śaunaka)
AVŚ, 1, 19, 2.2 daivīr manuṣyeṣavo mamāmitrān vi vidhyata //
AVŚ, 3, 23, 6.2 tās tvā putravidyāya daivīḥ prāvantv oṣadhayaḥ //
AVŚ, 4, 16, 8.2 yo daivo varuṇo yaś ca mānuṣaḥ //
AVŚ, 4, 26, 7.1 yan medam abhiśocati yenayena vā kṛtaṃ pauruṣeyān na daivāt /
AVŚ, 5, 3, 5.2 daivāḥ hotāraḥ saniṣan na etad ariṣṭāḥ syāma tanvā suvīrāḥ //
AVŚ, 5, 3, 6.1 daivīḥ ṣaḍ urvīr uru naḥ kṛṇota viśve devāsa iha mādayadhvam /
AVŚ, 5, 4, 10.2 kuṣṭhas tat sarvaṃ niṣ karad daivaṃ samaha vṛṣṇyam //
AVŚ, 5, 20, 4.2 daivīṃ vācaṃ dundubha ā gurasva vedhāḥ śatrūṇām upa bharasva vedaḥ //
AVŚ, 5, 27, 9.1 daivā hotāra ūrdhvam adhvaraṃ no 'gner jihvayābhi gṛṇata gṛṇatā naḥ sviṣṭaye /
AVŚ, 6, 61, 2.2 ahaṃ satyam anṛtaṃ yad vadāmy ahaṃ daivīṃ pari vācam viśaś ca //
AVŚ, 6, 98, 2.2 tvaṃ daivīr viśa imā vi rājāyuṣmat kṣatram ajaraṃ te astu //
AVŚ, 7, 6, 3.2 daivīṃ nāvaṃ svaritrām anāgaso asravantīm ā ruhemā svastaye //
AVŚ, 7, 11, 1.1 yas te pṛthu stanayitnur ya ṛṣvo daivaḥ ketur viśvam ābhūṣatīdam /
AVŚ, 8, 1, 3.2 ut tvā nirṛtyāḥ pāśebhyo daivyā vācā bharāmasi //
AVŚ, 9, 4, 9.1 daivīr viśaḥ payasvān ā tanoṣi tvām indraṃ tvāṃ sarasvantam āhuḥ /
AVŚ, 11, 1, 16.2 ārṣeyā daivā abhisaṃgatya bhāgam imaṃ tapiṣṭhā ṛtubhis tapantu //
AVŚ, 11, 1, 23.2 aṃsadhrīṃ śuddhām upa dhehi nāri tatraudanaṃ sādaya daivānām //
AVŚ, 11, 1, 25.1 śṛtaṃ tvā havyam upa sīdantu daivā niḥsṛpyāgneḥ punar enān pra sīda /
AVŚ, 11, 4, 16.1 ātharvaṇīr āṅgirasīr daivīr manuṣyajā uta /
AVŚ, 12, 3, 32.2 tasmin devāḥ saha daivīr viśantv imaṃ prāśnantv ṛtubhir niṣadya //
AVŚ, 16, 2, 6.0 ṛṣīṇāṃ prastaro 'si namo 'stu daivāya prastarāya //
Baudhāyanadharmasūtra
BaudhDhS, 1, 8, 16.1 aṅguṣṭhāgraṃ pitryam aṅgulyagraṃ daivam aṅgulimūlam ārṣam //
BaudhDhS, 1, 20, 5.0 dakṣiṇāsu nīyamānāsv antarvedy ṛtvije sa daivaḥ //
BaudhDhS, 2, 10, 5.1 naikavastro nārdravāsā daivāni karmāṇy anusaṃcaret //
BaudhDhS, 2, 15, 10.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 15.1 pṛthaṅmāṃsaṃ caudanaṃ cāpūpāṃśca śrapayantyanyāṃśca bhakṣyaviśeṣāṃt sarvaṃ siddhaṃ samānīyāyugmān brāhmaṇān suprakṣālitapāṇipādān apa ācamayya sadarbhopakᄆpteṣv āsaneṣu dvau daive trīnpitrye ekaikamubhayatra vā prāṅmukhān upaveśayatyudaṅmukhān vā //
Baudhāyanaśrautasūtra
BaudhŚS, 1, 21, 6.0 atha yajñasamṛddhīr juhotīṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā daurārddhyai svāhā daivībhyas tanūbhyaḥ svāhā ṛddhyai svāhā samṛddhyai svāhā sarvasamṛddhyai svāhā bhūḥ svāhā bhuvaḥ svāhā suvaḥ svāhā bhūr bhuvaḥ suvaḥ svāhā imaṃ me varuṇa tat tvā yāmi tvaṃ no agne sa tvaṃ no agne tvam agne ayāsi ayā san manasā hito 'yā san havyam ūhiṣe ayā no dhehi bheṣajaṃ svāhā ayāś cāgne 'sy anabhiśastīś ca satyam it tvam ayā asy ayasā manasā dhṛto ayasā havam ūhiṣe ayā no dhehi bheṣajaṃ svāhā yad asmin karmaṇy antar agāma mantrataḥ karmato vānayāhutyā tacchamayāmi sarvam tṛpyantu devā āvṛṣantāṃ ghṛtena svāhā yad asya karmaṇo 'tyarīricam yad vā nyūnam ihākaram agniṣ ṭat sviṣṭakṛd vidvān sarvaṃ sviṣṭaṃ suhutaṃ karotu me 'gnaye sviṣṭakṛte suhutahuta āhutīnāṃ kāmānāṃ samardhayitre svāhā prajāpate na tvad etāny anyo viśvā jātāni pari tā babhūva yatkāmās te juhumas tan no astu vayaṃ syāma patayo rayīṇāṃ svāheti //
BaudhŚS, 2, 2, 3.0 ādityo devo daivo 'dhvaryuḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 6.0 candramā devo daivo brahmā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 9.0 agnir devo daivo hotā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 12.0 parjanyo devo daiva udgātā sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 15.0 ākāśo devo daivaḥ sadasyaḥ sa te devayajanaṃ dadātviti //
BaudhŚS, 2, 2, 21.0 raśmayo devā daivāś camasādhvaryavas te te devayajanaṃ dadatviti //
BaudhŚS, 2, 2, 26.0 prāgapavargāṇy udagapavargāṇi vā prāṅmukhaḥ pradakṣiṇaṃ yajñopavītī daivāni karmāṇi karoti //
BaudhŚS, 2, 4, 1.0 ādityo devo daivo 'dhvaryuḥ sa me 'dhvaryur adhvaryo 'dhvaryuṃ tvā vṛṇa ity adhvaryum //
BaudhŚS, 2, 4, 2.0 ādityo devo daivo 'dhvaryuḥ sa te 'dhvaryus tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 4.0 candramā devo daivo brahmā sa me brahmā brahman brahmāṇaṃ tvā vṛṇa iti brahmāṇam //
BaudhŚS, 2, 4, 5.0 candramā devo daivo brahmā sa te brahmā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 7.0 agnir devo daivo hotā sa me hotā hotar hotāraṃ tvā vṛṇa iti hotāram //
BaudhŚS, 2, 4, 8.0 agnir devo daivo hotā sa te hotā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 10.0 parjanyo devo daiva udgātā sa ma udgātā udgātar udgātāraṃ tvā vṛṇa ity udgātāram //
BaudhŚS, 2, 4, 11.0 parjanyo devo daiva udgātā sa ta udgātā tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 13.0 ākāśo devo daivaḥ sadasyaḥ sa me sadasyaḥ sadasya sadasyaṃ tvā vṛṇa iti sadasyam //
BaudhŚS, 2, 4, 14.0 ākāśo devo daivaḥ sadasyaḥ sa te sadasyas tenānumataḥ karmaivāhaṃ kariṣyāmīti //
BaudhŚS, 2, 4, 19.0 raśmayo devā daivāś camasādhvaryavas te me camasādhvaryavaś camasādhvaryavaś camasādhvaryūn vo vṛṇa iti camasādhvaryūn //
BaudhŚS, 2, 4, 20.0 raśmayo devā daivāś camasādhvaryavas te te camasādhvaryavas tair anumatāḥ karmaiva vayaṃ kariṣyāma iti //
BaudhŚS, 4, 4, 37.0 triḥ pradakṣiṇaṃ parivyayati parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānaṃ manuṣyā iti //
BaudhŚS, 4, 5, 2.0 tam iṣe tvā iti barhiṣī ādāyopākaroti upavīr asi upo devān daivīr viśaḥ prāgur vahnīr uśijo bṛhaspate dhārayā vasūni havyā te svadantām deva tvaṣṭar vasu raṇva revatī ramadhvam prajāpater jāyamānā imaṃ paśuṃ paśupate te adya indrāgnibhyāṃ tvā juṣṭam upākaromīti //
BaudhŚS, 4, 6, 15.0 yady atrātyāśrāvayati o śrāvaya astu śrauṣaṭ agnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇām tayor asthūri gārhapatyaṃ dīdayac chataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 11, 21.0 vijñāyata udagayanaṃ devānāmiti daivaṃ punar idaṃ karma //
BhārGS, 1, 12, 6.0 daivaṃ punaridaṃ karma //
BhārGS, 1, 12, 12.0 daivaṃ punaridaṃ karma //
Bhāradvājaśrautasūtra
BhārŚS, 1, 1, 10.0 yajñopavīty eva daiveṣu karmasu bhavati //
BhārŚS, 1, 1, 12.0 prāṅnyāyāny udaṅnyāyāni vā pradakṣiṇaṃ daivāni karmāṇi kuryāt //
BhārŚS, 1, 18, 9.1 darbhair apidhāya pavitre ādāya pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśaḥ pātrāṇi devayajyāyā iti //
BhārŚS, 7, 9, 2.0 nābhidaghne madhyadeśe vā triguṇayā pradakṣiṇaṃ triḥ parivyayati parivīr asi pari tvā daivīr viśo vyayantām iti //
BhārŚS, 7, 9, 11.3 upo devān daivīr viśa iti pratipadya revatī ramadhvam indrāgnibhyāṃ tvā juṣṭam upākaromīty antena //
Bṛhadāraṇyakopaniṣad
BĀU, 1, 4, 17.14 śrotraṃ daivam /
BĀU, 1, 5, 18.1 pṛthivyai cainam agneś ca daivī vāg āviśati /
BĀU, 1, 5, 18.2 sā vai daivī vāg yayā yad yad eva vadati tat tad bhavati //
BĀU, 1, 5, 19.1 divaś cainam ādityāc ca daivaṃ mana āviśati /
BĀU, 1, 5, 19.2 tad vai daivaṃ mano yenānandy eva bhavaty atho na śocati //
BĀU, 1, 5, 20.1 adbhyaś cainaṃ candramasaś ca daivaḥ prāṇa āviśati /
BĀU, 1, 5, 20.2 sa vai daivaḥ prāṇo yaḥ saṃcaraṃś cāsaṃcaraṃś ca na vyathate 'tho na riṣyati /
BĀU, 4, 4, 4.3 pitryaṃ vā gāndharvaṃ vā daivaṃ vā prājāpatyaṃ vā brāhmaṃ vānyeṣāṃ vā bhūtānām //
BĀU, 5, 2, 3.7 tad etad evaiṣā daivī vāg anuvadati stanayitnur da da da iti /
BĀU, 6, 2, 6.1 sa hovāca daiveṣu vai gautama tad vareṣu /
Chāndogyopaniṣad
ChU, 5, 1, 4.1 yo ha vai saṃpadaṃ veda saṃ hāsmai kāmāḥ padyante daivāś ca mānuṣāś ca /
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 1, 4.1 nāma vā ṛgvedo yajurvedaḥ sāmaveda ātharvaṇaś caturtha itihāsapurāṇaḥ pañcamo vedānāṃ vedaḥ pitryo rāśir daivo nidhir vākovākyam ekāyanaṃ devavidyā brahmavidyā bhūtavidyā kṣatravidyā nakṣatravidyā sarpadevajanavidyā /
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
ChU, 8, 12, 5.2 mano 'sya daivaṃ cakṣuḥ /
ChU, 8, 12, 5.3 sa vā eṣa etena daivena cakṣuṣā manasaitān kāmān paśyan ramate ya ete brahmaloke //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 7, 3, 1.4 sumanāḥ sumedhā gṛhānaimi manasā daivena /
DrāhŚS, 10, 2, 7.0 anyaṃ vābhiharantam anumantrayetottiṣṭha rājan parivarmāsyaśvayukto ratho vitato daiva ākhaṇo viśāṃ rājā brāhmaṇa edhi gopteti //
Gautamadharmasūtra
GautDhS, 1, 4, 7.1 antarvedy ṛtvije dānaṃ daivo 'laṃkṛtya //
GautDhS, 1, 4, 26.1 daśa daivād daśaiva prājāpatyāt //
Gopathabrāhmaṇa
GB, 2, 1, 19, 14.0 athaitaṃ daivaṃ garbhaṃ prajanayati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 8, 4.0 vyāhṛtibhiḥ samidho 'bhyādadhāty ekaikaśaḥ samastābhiś caiṣā te agne samit tayā vardhasva cā ca pyāyasva vardhiṣīmahi ca vayam ā ca pyāsiṣīmahi svāhā medhāṃ ma indro dadātu medhāṃ devī sarasvatī medhāṃ me aśvināvubhāv ādhattāṃ puṣkarasrajau svāhāpsarāsu ca yā medhā gandharveṣu ca yanmano daivī medhā manuṣyajā sā māṃ medhā surabhirjuṣatāṃ svāhā ā māṃ medhā surabhir viśvarūpā hiraṇyavarṇā jagatī jagamyā ūrjasvatī payasā pinvamānā sā māṃ medhā supratīkā juṣatāṃ svāheti //
HirGS, 1, 16, 19.1 yadetadbhūtānyanvāviśya daivīṃ vācaṃ vadasi /
HirGS, 2, 4, 1.1 yā daivīścatasraḥ pradiśo vātapatnīrabhi sūryo vicaṣṭe /
Jaiminigṛhyasūtra
JaimGS, 1, 12, 31.4 daivī medhā manuṣyajā sā māṃ medhā surabhir juṣatāṃ svāhā /
Jaiminīya-Upaniṣad-Brāhmaṇa
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 2, 11, 13.1 eṣā vai daivī pariṣad daivī sabhā daivī saṃsat //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
JUB, 2, 11, 14.1 gacchati ha vā etāṃ daivīm pariṣadaṃ daivīṃ sabhāṃ daivīṃ saṃsadaṃ ya evaṃ veda //
Jaiminīyabrāhmaṇa
JB, 1, 77, 8.0 yad adho'dho 'kṣaṃ droṇakalaśaṃ prohanti daivīm evaitad vācam avarundhate //
JB, 1, 166, 30.0 daivy eṣā naur yad yajñaḥ //
JB, 1, 245, 7.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 246, 8.0 tā etās tisro virājo daivī yajñiyā mānuṣī //
JB, 1, 246, 9.0 saiṣā daivī virāḍ yad ime lokāḥ //
JB, 1, 247, 9.0 taddha smāha nagarī jānaśruteyo na haiva tāvad daivāsuraṃ bhavitā yāvad eṣa trivṛd vajro 'har ahar imān lokān anuvartiteti //
JB, 1, 247, 12.0 katham eteṣv evaṃ satsu daivāsuraṃ syād iti //
JB, 1, 252, 5.0 athaite daivī ca mānuṣī ca virājau //
JB, 1, 252, 8.0 eṣā daivī virāṭ //
JB, 1, 275, 1.0 daivīṃ ha vā eṣa saṃsadam eti yaḥ pavamānair udgāyati //
Kauśikasūtra
KauśS, 1, 5, 12.0 svāheṣṭebhyaḥ svāhā vaṣaḍ aniṣṭebhyaḥ svāhā bheṣajaṃ sviṣṭyai svāhā niṣkṛtir duriṣṭyai svāhā daivībhyas tanūbhyaḥ svāhā ayāś cāgne 'sy anabhiśastiś ca satyam it tvam ayā asi ayāsā manasā kṛto 'yās san havyam ūhiṣe ā no dhehi bheṣajam svāhā iti oṃ svāhā bhūḥ svāhā bhuvaḥ svāhā svaḥ svāhoṃ bhūr bhuvaḥ svaḥ svāhā iti //
Kauṣītakibrāhmaṇa
KauṣB, 3, 10, 19.0 eṣa ha vai daiva ātmā yajamānasya yam ṛtvijaḥ saṃskurvanti //
KauṣB, 5, 1, 18.0 tasmād etaṃ daivaṃ garbhaṃ prajanayanti //
KauṣB, 5, 8, 5.0 daivā vā ete pitaraḥ //
KauṣB, 5, 8, 18.0 daivā vā ete pitaraḥ //
KauṣB, 10, 7, 16.0 ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti //
Kātyāyanaśrautasūtra
KātyŚS, 6, 4, 3.0 pravṛtya hotāram āśrāvyāhāgnir ha daivīnāṃ viśāṃ puraetāyaṃ yajamāno manuṣyāṇāṃ sunvann iti sutye tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvā yū rādhāṃsīt saṃpṛñcānāv asaṃpṛñcānau tanva iti //
Kāṭhakagṛhyasūtra
KāṭhGS, 41, 18.7 daivī manuṣye yā medhā sā mām āviśatād iha /
Kāṭhakasaṃhitā
KS, 14, 5, 40.0 tasmād brāhmaṇa ubhe vācau vadati daivīṃ ca mānuṣīṃ ca //
Maitrāyaṇīsaṃhitā
MS, 1, 1, 4, 1.0 veṣāya vāṃ karmaṇe vāṃ sukṛtāya vāṃ devīr āpo 'greguvo 'greṇīyo 'gre 'sya yajñasya pretāgraṃ yajñaṃ nayatāgraṃ yajñapatiṃ yuṣmān indro 'vṛṇīta vṛtratūrye yūyam indram avṛṇīdhvaṃ vṛtratūrye prokṣitāḥ stha saṃsīdantāṃ daivīr viśo vānaspatyāsi varṣavṛddham asy urv antarikṣaṃ vīhi pratyuṣṭaṃ rakṣaḥ pratyuṣṭārātir dhūr asi dhvara dhvarantaṃ yo asmān dhvarād yaṃ vayaṃ dhvarāma taṃ dhvara //
MS, 1, 2, 3, 2.1 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye /
MS, 1, 2, 14, 13.2 pari tvā daivīr viśo vyayantām /
MS, 1, 2, 15, 1.3 upo devān daivīr viśaḥ prāgur vahnaya uśijaḥ /
MS, 2, 2, 1, 56.0 ubhayīm evaitena viśam avagacchati daivīṃ ca mānuṣīṃ ca //
MS, 2, 7, 14, 10.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivaṃ mānuṣā yujā //
MS, 2, 10, 2, 6.2 tasmai viśaḥ samanamanta daivīr ayam ugro vihavyo yathāsat //
MS, 2, 10, 5, 1.2 pañca diśo daivīr yajñam avantu devīr apāmatiṃ durmatiṃ bādhamānāḥ /
MS, 2, 11, 1, 16.0 indraṃ daivīr viśo maruto 'nuvartmānaḥ //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 2, 11, 1, 17.0 yathendraṃ daivīr viśo maruto 'nuvartmāno 'bhavann evam imaṃ yajamānaṃ daivīś ca viśo mānuṣīś cānuvartmāno bhavantu //
MS, 3, 6, 9, 18.0 daivīṃ dhiyaṃ manāmahā iti yajuṣā hastā avanenikte yajuṣā hi manuṣyā avanenijate vyāvṛttyai brahmaṇaḥ sadevatvāya //
Mānavagṛhyasūtra
MānGS, 1, 22, 11.8 daivī yā mānuṣī medhā sā mām āviśatām ihaiva /
Pañcaviṃśabrāhmaṇa
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 6.0 yo vai daivāni pavitrāṇi veda pūto yajñiyo bhavati chandāṃsi vai daivāni pavitrāṇi tair droṇakalaśaṃ pāvayanti //
PB, 6, 6, 7.0 vasavas tvā gāyatreṇa chandasā punantu rudrās tvā traiṣṭubhena chandasā punantv ādityās tvā jāgatena chandasā punantv etāni vai daivāni pavitrāṇi pūto yajñiyo bhavati ya evaṃ veda //
PB, 13, 7, 14.0 vinārāśaṃso bhavaty ubhayasyānnādyasyāvaruddhyai mānuṣasya ca daivasya ca //
Pāraskaragṛhyasūtra
PārGS, 2, 15, 9.0 indraṃ daivīriti japati //
PārGS, 3, 2, 9.0 daivīṃ nāvamiti tisṛbhiḥ srastaramārohanti //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 3, 4.2 daivān poṣān puṣyati /
SVidhB, 3, 7, 7.2 nidhayo 'sya prakāśante ye daivās tāṃs tena //
SVidhB, 3, 9, 4.1 dvitīyam etena kalpena prayuñjāno ye daivās tāṃs tena //
Taittirīyabrāhmaṇa
TB, 1, 2, 1, 15.4 daivīṃ vācaṃ yacchāmi /
Taittirīyasaṃhitā
TS, 1, 3, 6, 5.3 parivīr asi pari tvā daivīr viśo vyayantām parīmaṃ rāyaspoṣo yajamānam manuṣyāḥ /
TS, 1, 3, 7, 1.3 upo devān daivīr viśaḥ prāgur vahnīr uśijaḥ /
TS, 5, 4, 6, 14.0 pañca diśo daivīr yajñam avantu devīr ity āha //
TS, 6, 1, 4, 37.0 daivīṃ dhiyam manāmaha ity āha //
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
TS, 6, 3, 6, 1.3 upo devān daivīr viśaḥ prāgur ity āha daivīr hy etā viśaḥ satīr devān upayanti /
Taittirīyopaniṣad
TU, 3, 10, 2.8 atha daivīḥ /
Taittirīyāraṇyaka
TĀ, 3, 1, 1.5 daivī svastir astu naḥ /
Vaikhānasagṛhyasūtra
VaikhGS, 1, 5, 6.0 dakṣiṇapāṇermadhyatalamāgneyaṃ tīrthaṃ kaniṣṭhāṅgulimūlaṃ daivaṃ sarvāṅgulimūlāgramārṣaṃ pradeśinyaṅguṣṭhayormadhyaṃ paitṛkamaṅguṣṭhasya mūlaṃ brāhmam //
VaikhGS, 1, 5, 7.0 daivena tīrthenopavītī daivikaṃ kāryam //
VaikhGS, 1, 13, 1.0 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīn aupāsanayajñaṃ yajñadaivata viśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivata viśvān devān āvāhayāmītyantam āvāhayet //
VaikhGS, 1, 14, 2.0 daivena tīrthena dakṣiṇasyām adbhiḥ prāgantam adite 'numanyasveti paścimasyām uttarāntam anumate 'numanyasvetyuttarasyāṃ prāgantaṃ sarasvate 'numanyasveti deva savitaḥ prasuveti pūrvasyāmudagantam āgneyādyantaṃ sarvataśca pradakṣiṇaṃ pariṣiñcati //
VaikhGS, 1, 20, 2.0 praṇītāyāṃ dakṣiṇasyāṃ daivenāpo gṛhītvauṣadhivanaspatigandharvāpsarasaścaiva tṛpyantām ity uttarasyāṃ vedyāṃ tarpayati //
VaikhGS, 3, 1, 2.0 aṣṭau vivāhā bhavanti brāhmo daivaḥ prājāpatya ārṣa āsuro gāndharvo rākṣasaḥ paiśāca iti //
VaikhGS, 3, 1, 4.0 yadṛtvijo yajñasyātmano 'laṃkṛtya kanyāṃ pratipādayati sa daivaḥ //
VaikhGS, 3, 15, 9.0 uṣṇaśītābhir adbhir enaṃ snāpayitvā kṣetriyai tveti nītvā yā daivīr iti māturaṅke sthāpayitvā tāsāṃ tveti stanau prakṣālyāyaṃ kumāra iti dakṣiṇādi pāyayet //
Vaitānasūtra
VaitS, 3, 10, 19.1 āhāveṣu śaṃsāvo daivety adhvaryuḥ pratigṛṇāti //
VaitS, 3, 10, 20.1 othāmo daivety avasāne /
VaitS, 3, 10, 20.2 omothāmo daiveti praṇave /
VaitS, 6, 2, 25.1 dundubhim āhananābhyāṃ jaritarothāmo daiva /
Vasiṣṭhadharmasūtra
VasDhS, 1, 29.1 brāhmo daiva ārṣo gāndharvaḥ kṣātro mānuṣaś ceti //
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
VasDhS, 3, 64.1 aṅgulikaniṣṭhikāmūle daivaṃ tīrtham //
VasDhS, 11, 27.1 dvau daive pitṛkṛtye trīn ekaikam ubhayatra vā /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 4, 11.2 daivīṃ dhiyaṃ manāmahe sumṛḍīkām abhiṣṭaye varcodhāṃ yajñavāhasaṃ sutīrthā no asad vaśe /
VSM, 6, 6.1 parivīr asi pari tvā daivīr viśo vyayantāṃ parīmaṃ yajamānaṃ rāyo manuṣyāṇām /
VSM, 6, 7.2 upa devān daivīr viśaḥ prāgur uśijo vahnitamān /
Vārāhagṛhyasūtra
VārGS, 5, 30.5 yā medhā daivī mānuṣī sā mām āviśatām iha /
VārGS, 11, 21.3 daivīṃ gām aditiṃ janānām ārabhantām arhatām arhaṇāya /
Vārāhaśrautasūtra
VārŚS, 1, 2, 4, 12.1 paristaraṇaiḥ svācchādya pavitrapāṇiḥ pātrāṇi saṃmṛśati saṃsīdantāṃ daivīr viśa iti //
VārŚS, 1, 3, 7, 20.10 daivībhyas tanūbhyaḥ svāhā /
VārŚS, 1, 4, 1, 21.1 pratigṛhya vācaṃ yacchaty anṛtāt satyam upaimi mānuṣād devaṃ daivīṃ vācaṃ yacchāmīti //
VārŚS, 2, 2, 3, 25.1 vyavokṣaṇāntaṃ kṛtvottame pravargyānuvākyena gaṇena paścārdhe caturtham īdṛṅ ceti pañcamīm īdṛkṣāsa iti ṣaṣṭhīm indraṃ daivīr viśa iti saptamīm //
Āpastambadharmasūtra
ĀpDhS, 2, 11, 19.0 daive yajñatantra ṛtvije pratipādayet //
Āpastambaśrautasūtra
ĀpŚS, 7, 12, 8.2 upo devān daivīr viśaḥ prajāpater jāyamānā iti caitābhyām upaspṛśann indrāgnibhyāṃ tvā juṣṭam upākaromīti //
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
ĀpŚS, 20, 14, 6.3 bṛhanto daivāḥ /
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 6, 2.1 ṛtvije vitate karmaṇi dadyād alaṃkṛtya sa daivo daśāvarān daśa parān punāty ubhayataḥ //
Āśvālāyanaśrautasūtra
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
ĀśvŚS, 9, 3, 12.0 om iti vai daivaṃ tatheti mānuṣam daivena caivainaṃ tan mānuṣeṇa ca pāpād enasaḥ pramuñcati //
Śatapathabrāhmaṇa
ŚBM, 1, 8, 1, 27.2 yadeva mitrāvaruṇābhyāṃ samagacchata sa eva maitrāvaruṇo nyaṅgo brahmā devakṛtopahūteti brahmā hyeṣāṃ devakṛtopahūtopahūtā daivyā adhvaryava upahūtā manuṣyā iti taddaivāṃścaivādhvaryūnupahvayate ye ca mānuṣā vatsā vai daivyā adhvaryavo 'tha ya itare te mānuṣāḥ //
ŚBM, 3, 7, 1, 21.2 parivīrasi pari tvā daivīr viśo vyayantām parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti tadyajamānāyāśiṣamāśāste yadāha parīmaṃ yajamānaṃ rāyo manuṣyāṇāmiti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 3, 9.2 upāvīrasīty upa hi dvitīyo 'vati tasmād āhopāvīrasītyupa devān daivīr viśaḥ prāguriti daivyo vā etā viśo yat paśavo 'sthiṣata devebhya ityevaitadāha yadāhopa devān daivīr viśaḥ prāguriti //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 3, 7, 4, 10.2 dvau hyatra hotārau bhavataḥ sa maitrāvaruṇāyāhaivāśrāvayati yajamānaṃ tveva pravṛṇīte 'gnirha daivīnāṃ viśām puraetety agnirhi devatānām mukhaṃ tasmādāhāgnirha daivīnāṃ viśām puraetetyayaṃ yajamāno manuṣyāṇām iti taṃ hi so 'nvardho bhavati yasminnardhe yajate tasmād āhāyaṃ yajamāno manuṣyāṇām iti tayor asthūri gārhapatyaṃ dīdayacchataṃ himā dvāyū iti tayor anārtāni gārhapatyāni śataṃ varṣāṇi santv ity evaitad āha //
ŚBM, 5, 1, 3, 5.2 tato 'rdhānāṃ juhvāmupastīrya dvirdviravadyati sakṛdabhighārayati pratyanakty avadānāny athopabhṛti sakṛtsakṛdavadyati dvirabhighārayati na pratyanaktyavadānāni tadyadardhānāṃ dvirdviravadyati tathaiṣā kṛtsnā bhavaty atha yadetaiḥ pracarati tena daivīṃ viśamujjayatyathārdhāni mānuṣyai viśa upaharati teno mānuṣīṃ viśamujjayati //
ŚBM, 6, 3, 1, 34.2 anyatarato hīdaṃ vācaḥ kṣṇutam ubhayataḥkṣṇuttveva bhavaty ubhayato hīdaṃ vācaḥ kṣṇutaṃ yad enayā daivaṃ ca vadati mānuṣaṃ cātho yatsatyaṃ cānṛtaṃ ca tasmād ubhayataḥkṣṇut //
ŚBM, 6, 4, 3, 9.2 asau vā āditya eṣo 'gnir amuṃ tad ādityam utthāpayaty ud u tiṣṭha svadhvaretyadhvaro vai yajña ud u tiṣṭha suyajñiyetyetad avā no devyā dhiyeti yā te daivī dhīstayā no 'vetyetad dṛśe ca bhāsā bṛhatā suśukvanir iti darśanāya ca bhāsā bṛhatā suśukvanir ity etad āgne yāhi suśastibhiriti ye voḍhāras te suśastaya āgne yāhi voḍhṛbhir ityetat //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 6.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ devā u vā agre 'tha manuṣyās tasmāt samidhamādhāyātha vratayati //
ŚBM, 6, 8, 1, 2.2 daivaṃ hāsya karma kṛtam bhavati /
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 3.4 daivaṃ vā asya tat prayāṇaṃ yadviṣṇukramā daivam avasānaṃ yad vātsapram /
ŚBM, 6, 8, 1, 4.3 tad yad viṣṇukramavātsapre bhavato yad v evāsya daivaṃ rūpaṃ tad asya tena saṃskaroti /
ŚBM, 6, 8, 1, 14.8 dīdāya daivyo atithiḥ śivo na iti dīpyamāno daivo 'tithiḥ śivo na ity etat /
ŚBM, 10, 5, 1, 1.2 vācā hi cīyata ṛcā yajuṣā sāmneti nu daivyā /
ŚBM, 10, 5, 1, 3.2 so 'nena tredhā vihitenātmanaitaṃ tredhā vihitaṃ daivam amṛtam āpnoti /
ŚBM, 10, 5, 2, 11.4 daivaṃ hy etan mithunam /
ŚBM, 13, 1, 7, 3.0 ekaviṃśatiḥ sampadyante dvādaśa māsāḥ pañcartavastraya ime lokā asāvāditya ekaviṃśas tad daivaṃ kṣatraṃ sā śrīs tad ādhipatyaṃ tadbradhnasya viṣṭapaṃ tatsvārājyamaśnute //
ŚBM, 13, 4, 2, 16.0 sa āha devā āśāpālāḥ etaṃ devebhyo 'śvam medhāya prokṣitaṃ rakṣatety uktā mānuṣā āśāpālā athaite daivā āpyāḥ sādhyā anvādhyā marutas tam eta ubhaye devamanuṣyāḥ saṃvidānā apratyāvartayantaḥ saṃvatsaraṃ rakṣanti tad yaṃ na pratyāvartayanty eṣa vā eṣa tapati ka u hyetam arhati pratyāvartayituṃ yaddhyenam pratyāvartayeyuḥ parāg evedaṃ sarvaṃ syāt tasmād apratyāvartayanto rakṣanti //
ŚBM, 13, 8, 1, 5.5 tasmād yā daivyaḥ prajāś catuḥsraktīni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvat parimaṇḍalāni /
ŚBM, 13, 8, 2, 1.4 tasmād yā daivyaḥ prajā anantarhitāni tāḥ śmaśānāni kurvate 'tha yā āsuryaḥ prācyās tvad ye tvad antarhitāni te camvāṃ tvad yasmiṃs tvat //
ŚBM, 13, 8, 2, 2.3 daivaṃ tat pitryam ca vyākaroti /
ŚBM, 13, 8, 2, 4.5 daivaṃ caiva tat pitryaṃ ca vyākaroti //
ŚBM, 13, 8, 2, 9.4 daivaṃ caiva tat pitryam ca vyākaroti //
ŚBM, 13, 8, 3, 1.4 daivaṃ caiva tat pitryaṃ ca vyākaroti /
ŚBM, 13, 8, 3, 6.4 daivaṃ caiva tat pitryaṃ ca vyākaroti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 4, 4, 1.0 athāto daivaḥ smaraḥ //
ŚāṅkhĀ, 4, 9, 8.2 daivīm āvṛtam āvarta ādityasyāvṛtam anvāvarta iti dakṣiṇaṃ bāhum anvāvartate //
ŚāṅkhĀ, 4, 12, 1.0 athāto daivaḥ parimaraḥ //
ŚāṅkhĀ, 8, 9, 1.0 atha khalviyaṃ daivī vīṇā bhavati tadanukṛtir asau mānuṣī bhavati //
ŚāṅkhĀ, 8, 9, 13.0 saiṣā daivī vīṇā bhavati //
ŚāṅkhĀ, 8, 9, 14.0 sa ya evam etāṃ daivīṃ vīṇāṃ veda śrutavadanatamo bhavati bhūmiprāsya kīrtir bhavati śuśrūṣante hāsya parṣatsu bhāṣyamāṇasyedam astu yad ayam īhate yatrāryā vāg vadati vidur enaṃ tatra //
Ṛgveda
ṚV, 3, 20, 4.1 agnir netā bhaga iva kṣitīnāṃ daivīnāṃ deva ṛtupā ṛtāvā /
ṚV, 3, 34, 2.2 indra kṣitīnām asi mānuṣīṇāṃ viśāṃ daivīnām uta pūrvayāvā //
ṚV, 3, 38, 9.1 yuvam pratnasya sādhatho maho yad daivī svastiḥ pari ṇaḥ syātam /
ṚV, 9, 103, 5.1 pari daivīr anu svadhā indreṇa yāhi saratham /
ṚV, 10, 63, 10.2 daivīṃ nāvaṃ svaritrām anāgasam asravantīm ā ruhemā svastaye //
ṚV, 10, 107, 3.1 daivī pūrtir dakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti /
Ṛgvedakhilāni
ṚVKh, 4, 8, 3.2 daivī yā mānuṣī medhā sā mām ā viśatād iha //
ṚVKh, 4, 11, 4.1 yaj jāgrato dūram udaiti daivaṃ tad u suptasya tathaivaiti /
Arthaśāstra
ArthaŚ, 1, 9, 9.1 purohitam uditoditakulaśīlaṃ sāṅge vede daive nimitte daṇḍanītyāṃ cābhivinītam āpadāṃ daivamānuṣīṇām atharvabhir upāyaiśca pratikartāraṃ kurvīta //
ArthaŚ, 1, 13, 11.1 tān avamanyamānān daivo 'pi daṇḍaḥ spṛśati //
ArthaŚ, 4, 3, 1.1 daivānyaṣṭau mahābhayāni agnir udakaṃ vyādhir durbhikṣaṃ mūṣikā vyālāḥ sarpā rakṣāṃsīti //
Buddhacarita
BCar, 8, 46.2 tamaśca naiśaṃ raviṇeva pāṭitaṃ tato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 47.2 tadā sa nābudhyata nidrayā hṛtastato 'pi daivo vidhireṣa gṛhyatām //
BCar, 8, 48.2 divi praviddhaṃ mukuṭaṃ ca taddhṛtaṃ tato 'pi daivo vidhireṣa gṛhyatām //
Carakasaṃhitā
Ca, Śār., 8, 69.1 śarīraṃ cintyate sarvaṃ daivamānuṣasaṃpadā /
Mahābhārata
MBh, 1, 57, 68.17 brāhmo daivastathaivārṣaḥ prājāpatyaśca dhārmikaḥ /
MBh, 1, 62, 9.1 svair dharmai remire varṇā daive karmaṇi niḥspṛhāḥ /
MBh, 1, 67, 8.2 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ //
MBh, 2, 17, 3.1 saṃśleṣite mayā daivāt kumāraḥ samapadyata /
MBh, 2, 22, 4.1 yat te daivaṃ paraṃ sattvaṃ yacca te mātariśvanaḥ /
MBh, 2, 43, 34.1 tena daivaṃ paraṃ manye pauruṣaṃ tu nirarthakam /
MBh, 2, 61, 65.2 tvaṃ vai dharmasya vijñātā daivasyehāsurasya ca /
MBh, 3, 33, 15.2 daivena vidhinā pārtha tad daivam iti niścitam //
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 3, 69, 29.2 daivena vidhinā yuktāḥ śāstroktaiś ca virūpaṇaiḥ //
MBh, 3, 91, 20.2 manoviśuddhāṃ buddhiṃ ca daivam āhur vrataṃ dvijāḥ //
MBh, 3, 91, 22.2 daivaṃ vrataṃ samāsthāya yathoktaṃ phalam āpsyatha //
MBh, 4, 41, 3.1 daivīṃ māyāṃ rathe yuktvā vihitāṃ viśvakarmaṇā /
MBh, 4, 45, 19.1 daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam /
MBh, 4, 45, 19.1 daivaṃ daivena yudhyeta mānuṣeṇa ca mānuṣam /
MBh, 5, 56, 11.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 5, 75, 5.2 paryāyaṃ na vyavasyanti daivamānuṣayor janāḥ //
MBh, 5, 75, 9.1 daivam apyakṛtaṃ karma pauruṣeṇa vihanyate /
MBh, 5, 77, 5.2 daivaṃ tu na mayā śakyaṃ karma kartuṃ kathaṃcana //
MBh, 5, 82, 4.3 tāni me śṛṇu divyāni daivānyautpātikāni ca //
MBh, 5, 106, 9.2 pūrvakāryāṇi kāryāṇi daivāni sukham īpsatā //
MBh, 5, 162, 10.1 vyūhān api mahārambhān daivagāndharvamānuṣān /
MBh, 6, 7, 51.1 teṣām ṛddhir bahuvidhā dṛśyate daivamānuṣī /
MBh, 6, 19, 2.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 20, 18.1 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 6, BhaGī 7, 14.1 daivī hyeṣā guṇamayī mama māyā duratyayā /
MBh, 6, BhaGī 9, 13.1 mahātmānastu māṃ pārtha daivīṃ prakṛtimāśritāḥ /
MBh, 6, BhaGī 16, 3.2 bhavanti saṃpadaṃ daivīmabhijātasya bhārata //
MBh, 6, BhaGī 16, 5.1 daivī saṃpadvimokṣāya nibandhāyāsurī matā /
MBh, 6, BhaGī 16, 5.2 mā śucaḥ saṃpadaṃ daivīmabhijāto 'si pāṇḍava //
MBh, 6, BhaGī 16, 6.1 dvau bhūtasargau loke 'smindaiva āsura eva ca /
MBh, 6, BhaGī 16, 6.2 daivo vistaraśaḥ prokta āsuraṃ pārtha me śṛṇu //
MBh, 7, 78, 20.1 daivaṃ yadyasya varmaitad brahmaṇā vā svayaṃ kṛtam /
MBh, 7, 122, 49.1 naiva daivaṃ na gāndharvaṃ nāsuroragarākṣasam /
MBh, 7, 163, 37.2 na daivaṃ na ca gāndharvaṃ brāhmaṃ dhruvam idaṃ param /
MBh, 9, 30, 4.1 daivīṃ māyām imāṃ kṛtvā salilāntargato hyayam /
MBh, 10, 2, 8.1 tayor daivaṃ viniścitya svavaśenaiva vartate /
MBh, 12, 25, 29.1 daivīṃ siddhiṃ mānuṣīṃ daṇḍanītiṃ yoganyāyaiḥ pālayitvā mahīṃ ca /
MBh, 12, 103, 17.2 yādṛcchiko yudhi jayo daivo veti vicāraṇam //
MBh, 12, 171, 10.2 imaṃ paśyata saṃgatyā mama daivam upaplavam //
MBh, 12, 218, 4.2 na hīmām āsurīṃ vedmi na daivīṃ na ca mānuṣīm /
MBh, 12, 224, 16.1 daive rātryahanī varṣaṃ pravibhāgastayoḥ punaḥ /
MBh, 12, 224, 17.1 ye te rātryahanī pūrve kīrtite daivalaukike /
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 12, 271, 45.1 daivāni sa vyūhaśatāni sapta rakto haridro 'tha tathaiva śuklaḥ /
MBh, 12, 323, 4.1 sa rājā bhāvitaḥ pūrvaṃ daivena vidhinā vasuḥ /
MBh, 13, 6, 3.1 daivamānuṣayoḥ kiṃ svit karmaṇoḥ śreṣṭham ityuta /
MBh, 13, 24, 1.2 śrāddhakāle ca daive ca dharme cāpi pitāmaha /
MBh, 13, 24, 2.2 daivaṃ pūrvāhṇike kuryād aparāhṇe tu paitṛkam /
MBh, 13, 24, 9.2 daivaṃ vāpyatha vā paitryaṃ taṃ bhāgaṃ rakṣasāṃ viduḥ //
MBh, 13, 24, 44.1 daivaṃ vāpyatha vā pitryaṃ yo 'śnīyād brāhmaṇādiṣu /
MBh, 13, 24, 48.2 pitryaṃ vāpyatha vā daivaṃ dīyate yat pitāmaha /
MBh, 13, 40, 34.1 daivaṃ daityam atho rājñāṃ vapur dhārayate 'pi ca /
MBh, 13, 44, 26.2 sā daivīṃ mānuṣīṃ vācam anṛtāṃ paryudasyati //
MBh, 13, 90, 2.3 daive karmaṇi pitrye tu nyāyyam āhuḥ parīkṣaṇam //
MBh, 13, 90, 3.1 devatāḥ pūjayantīha daivenaiveha tejasā /
MBh, 13, 109, 21.1 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet /
MBh, 13, 123, 2.2 diṣṭyā nābhibhavanti tvāṃ daivaste 'yam anugrahaḥ /
MBh, 13, 136, 16.1 adaivaṃ daivataṃ kuryur daivataṃ cāpyadaivatam /
MBh, 14, 5, 16.2 daivaṃ karmāthavā pitryaṃ kartāsi mama cet priyam //
MBh, 14, 53, 6.2 daivāni caiva karmāṇi viddhi sarvaṃ madātmakam //
MBh, 15, 38, 22.1 manuṣyadharmo daivena dharmeṇa na hi yujyate /
Manusmṛti
ManuS, 1, 67.1 daive rātryahanī varṣaṃ pravibhāgas tayoḥ punaḥ /
ManuS, 3, 21.1 brāhmo daivas tathaivārṣaḥ prājāpatyas tathāsuraḥ /
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
ManuS, 3, 38.1 daivoḍhājaḥ sutaś caiva sapta sapta parāvarān /
ManuS, 3, 70.2 homo daivo balir bhauto nṛyajño 'tithipūjanam //
ManuS, 3, 75.1 svādhyāye nityayuktaḥ syād daive caiveha karmaṇi /
ManuS, 3, 75.2 daivakarmaṇi yukto hi bibhartīdaṃ carācaram //
ManuS, 3, 125.1 dvau daive pitṛkārye trīn ekaikam ubhayatra vā /
ManuS, 3, 129.1 ekaikam api vidvāṃsaṃ daive pitrye ca bhojayet /
ManuS, 3, 149.1 na brāhmaṇaṃ parīkṣeta daive karmaṇi dharmavit /
ManuS, 3, 169.2 daive haviṣi pitrye vā taṃ pravakṣyāmy aśeṣataḥ //
ManuS, 3, 204.1 teṣām ā rakṣabhūtaṃ tu pūrvaṃ daivaṃ niyojayet /
ManuS, 5, 31.1 yajñāya jagdhir māṃsasyety eṣa daivo vidhiḥ smṛtaḥ /
ManuS, 7, 205.1 sarvaṃ karmedam āyattaṃ vidhāne daivamānuṣe /
ManuS, 7, 205.2 tayor daivam acintyaṃ tu mānuṣe vidyate kriyā //
ManuS, 8, 103.2 na svargāc cyavate lokād daivīṃ vācaṃ vadanti tām //
ManuS, 11, 235.1 tapomūlam idaṃ sarvaṃ daivamānuṣakaṃ sukham /
Rāmāyaṇa
Rām, Bā, 22, 2.2 uttiṣṭha naraśārdūla kartavyaṃ daivam āhnikam //
Rām, Ay, 19, 14.2 yadi bhāvo na daivo 'yaṃ kṛtāntavihito bhavet //
Rām, Ay, 20, 10.1 yady api pratipattis te daivī cāpi tayor matam /
Rām, Ay, 20, 13.2 daivamānuṣayor adya vyaktā vyaktir bhaviṣyati //
Rām, Ay, 98, 34.2 daivīm ṛddhim anuprāpto brahmalokavihāriṇīm //
Rām, Yu, 90, 14.1 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ /
Rām, Yu, 90, 14.1 sa gāndharveṇa gāndharvaṃ daivaṃ daivena rāghavaḥ /
Rām, Utt, 44, 12.1 akīrtir nindyate daivaiḥ kīrtir deveṣu pūjyate /
Amarakośa
AKośa, 1, 148.1 daive yugasahasre dve brāhmaḥ kalpau tu tau nṝṇām /
AKośa, 2, 430.1 havyakavye daivapitrye anne pātraṃ sruvādikam /
Daśakumāracarita
DKCar, 1, 5, 25.9 evaṃ daivamānuṣabalena manorathasāphalyamupeto rājavāhanaḥ sarasamadhuraceṣṭābhiḥ śanaiḥśanairhariṇalocanāyā lajjāmapanayan suratarāgamupanayan raho viśrambhamupajanayan saṃlāpe tadanulāpapīyūṣapānalolaścitracitraṃ cittahāriṇaṃ caturdaśabhuvanavṛttāntaṃ śrāvayāmāsa //
DKCar, 2, 1, 21.1 sa tu svabhāvadhīraḥ sarvapauruṣātibhūmiḥ sahiṣṇutaikapratikriyāṃ daivīmeva tāmāpadamavadhārya smara tasyā haṃsagāmini haṃsakathāyāḥ //
DKCar, 2, 4, 106.0 prālapaṃ ca satyamidaṃ rājāvamāninaṃ daivo daṇḍa eva spṛśatīti //
DKCar, 2, 5, 20.1 abhūcca me manasi kimayaṃ svapnaḥ kiṃ vipralambho vā kimiyamāsurī daivī vā kāpi māyā //
DKCar, 2, 8, 260.0 aśmakeśasainyaṃ ca rājasūnorbhavānīsāhāyyaṃ viditvā daivyāḥ śakteḥ puro na balavatī mānavī śaktiḥ ityasmābhirvigrahe calacittamivopalakṣyate //
Kāmasūtra
KāSū, 3, 1, 14.3 daivaṃ parīkṣaṇaṃ cāvadhiṃ sthāpayeyuḥ /
KāSū, 3, 1, 16.1 deśapravṛttisātmyād vā brāhmaprājāpatyārṣadaivānām anyatamena vivāhena śāstrataḥ pariṇayet /
Kātyāyanasmṛti
KātySmṛ, 1, 218.2 mānuṣīṃ tatra gṛhṇīyān na tu daivīṃ kriyāṃ nṛpaḥ //
KātySmṛ, 1, 220.1 pañcaprakāraṃ daivaṃ syān mānuṣaṃ trividhaṃ smṛtam //
KātySmṛ, 1, 224.2 alekhyasākṣike daivīṃ vyavahāre vinirdiśet /
KātySmṛ, 1, 224.3 daivasādhye pauruṣeyīṃ na lekhyaṃ vā prayojayet //
KātySmṛ, 1, 523.1 ādhīkṛtaṃ tu yat kiṃcid vinaṣṭaṃ daivarājataḥ /
KātySmṛ, 1, 531.2 nibandham āvahet tatra daivarājakṛtād ṛte //
Kāvyādarśa
KāvĀ, 1, 33.1 saṃskṛtaṃ nāma daivī vāg anvākhyātā maharṣibhiḥ /
Kūrmapurāṇa
KūPur, 2, 13, 17.2 aṅgulyagre smṛtaṃ daivaṃ tadevārṣaṃ prakīrtitam //
KūPur, 2, 13, 18.1 mūle vā daivamārṣaṃ syādāgneyaṃ madhyataḥ smṛtaṃ /
KūPur, 2, 13, 19.2 kāyena vātha daivena tu pitryeṇa vai dvijāḥ //
KūPur, 2, 22, 26.1 dvau daive prāṅmukhau pitrye trayaścodaṅmukhāstathā /
Liṅgapurāṇa
LiPur, 1, 72, 179.2 yaḥ paṭhecchrāddhakāle vā daive karmaṇi ca dvijāḥ //
LiPur, 1, 85, 231.2 daive karmaṇi pitrye vā śivaloke mahīyate //
LiPur, 1, 88, 93.1 daive karmaṇi pitrye vā sa yāti paramāṃ gatim //
Matsyapurāṇa
MPur, 70, 59.1 daivaṃ vā mānuṣaṃ vā syādanurāgeṇa vā tataḥ /
MPur, 158, 50.2 etasmātkāraṇāddaivaḥ kumāraścāpi so 'bhavat //
Nāradasmṛti
NāSmṛ, 2, 12, 39.1 ārṣaś caivātha daivaś ca gāndharvaś cāsuras tathā /
NāSmṛ, 2, 12, 41.2 antarvedyāṃ tu daivaḥ syād ṛtvije karma kurvate //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 44.1 uktaṃ hi daivam aṣṭavidhaṃ jñeyaṃ tairyagyonaṃ ca pañcadhā /
Suśrutasaṃhitā
Su, Sū., 29, 17.2 vaidyasya paitrye daive vā kārye cotpātadarśane //
Su, Śār., 3, 4.1 tatra strīpuṃsayoḥ saṃyoge tejaḥ śarīrādvāyurudīrayati tatas tejo'nilasaṃnipātācchukraṃ cyutaṃ yonim abhipratipadyate saṃsṛjyate cārtavena tato 'gnīṣomasaṃyogāt saṃsṛjyamāno garbhāśayamanupratipadyate kṣetrajño vedayitā spraṣṭā ghrātā draṣṭā śrotā rasayitā puruṣaḥ sraṣṭā gantā sākṣī dhātā vaktā yaḥ ko 'sāv ityevamādibhiḥ paryāyavācakair nāmabhir abhidhīyate daivasaṃyogādakṣayo 'cintyo bhūtātmanā sahānvakṣaṃ sattvarajastamobhir daivāsurair aparaiś ca bhāvair vāyunābhipreryamāṇo garbhāśayam anupraviśyāvatiṣṭhate //
Sāṃkhyakārikā
SāṃKār, 1, 53.1 aṣṭavikalpo daivas tairyagyonaśca pañcadhā bhavati /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 1.2, 3.8 ādhidaivikaṃ devānām idaṃ daivaṃ divaḥ prabhavatīti vā daivam /
SKBh zu SāṃKār, 53.2, 1.1 tatra daivam aṣṭaprakāraṃ brāhmaṃ prājāpatyaṃ saumyam aindraṃ gāndharvaṃ yākṣaṃ rākṣasaṃ paiśācam iti /
SKBh zu SāṃKār, 54.2, 1.10 evam abhautikaḥ sargo liṅgasargo bhāvasargo bhūtasargo daivamānuṣatairyagyonā ityeṣa pradhānakṛtaḥ ṣoḍaśavidhaḥ sargaḥ //
SKBh zu SāṃKār, 62.2, 1.1 tasmāt kāraṇāt puruṣo na badhyate nāpi mucyate nāpi saṃsarati yasmāt kāraṇāt prakṛtir eva nānāśrayā daivamānuṣatiryagyonyāśrayā buddhyahaṃkāratanmātrendriyabhūtasvarūpeṇa badhyate mucyate saṃsarati ceti /
Vaikhānasadharmasūtra
VaikhDhS, 2, 13.0 madhyāhne śuddhe jale mṛdadbhiḥ pādau hastau ca dhāvayitvācamyāṅgāni saṃśodhyāpaḥ punantv iti jale nimajjed ācānto vaiṣṇavair mantrair viṣṇuṃ hiraṇyaśṛṅgamiti varuṇaṃ ca praṇamyāghamarṣaṇasūktenāghamarṣaṇaṃ kṛtvedam āpaḥ śiveti snāyād āśramiṇaś catvāraḥ snānaṃ nityam evaṃ pūrvoktena vidhinā kāmyaṃ naimittikaṃ ca kurvanti dhautavastreṇācchādya pūrvavad ācamya prokṣyāsīnas tiṣṭhan vā kṛtaprāṇāyāmaḥ sāvitrīṃ japtvādityam upatiṣṭheta dakṣiṇapāṇinā tīrthena brāhmeṇa bhūpatyādīn daivena nārāyaṇādīn kūpyādīṃś cārṣeṇa viśvāmitrādīn paitṛkeṇa pitṛādīn adbhis tarpayitvā brahmayajñaṃ kariṣyann ity amiṣe tvorje tveti yathākāmaṃ yajuḥsaṃhitām ādyāṃs trīn anuvākān svādhyāyaṃ kurvīta naimittikam ṛtaṃ ca satyaṃ cety ādisūktāni catur vedādimantrān vāpy adhīyīta sarvayajñānām ādir brahmayajñaḥ tasmād upanayanaprabhṛty eva dvijaiḥ kartavyo nadyāṃ tīrthe devakhāte sarasi taṭāke vā sāmānye snānaṃ kuryāt //
Viṣṇupurāṇa
ViPur, 3, 10, 6.2 nāndīmukhebhyastīrthena dadyāddaivena pārthiva //
ViPur, 3, 10, 24.1 brāhmo daivastathaivārṣaḥ prājāpatyastathāsuraḥ /
Viṣṇusmṛti
ViSmṛ, 24, 18.1 brāhmo daiva ārṣaḥ prājāpatyo gāndharva āsuro rākṣasaḥ paiśācaś ceti //
ViSmṛ, 24, 20.1 yajñasthartvije daivaḥ //
ViSmṛ, 24, 34.1 daivena svargam //
ViSmṛ, 59, 22.1 homo daivaḥ //
ViSmṛ, 62, 3.1 aṅgulyagre daivam //
ViSmṛ, 64, 30.1 ādāv eva daivena tīrthena devānāṃ tarpaṇaṃ kuryāt //
ViSmṛ, 64, 40.1 snāto 'dhikārī bhavati daive pitrye ca karmaṇi /
ViSmṛ, 82, 1.1 daive karmaṇi brāhmaṇaṃ na parīkṣeta //
Yogasūtrabhāṣya
YSBhā zu YS, 4, 8.1, 4.1 na hi daivaṃ karma vipacyamānaṃ nārakatiryaṅmanuṣyavāsanābhivyaktinimittaṃ sambhavati //
YSBhā zu YS, 4, 8.1, 5.1 kiṃtu daivānuguṇā evāsya vāsanā vyajyante //
Yājñavalkyasmṛti
YāSmṛ, 1, 59.1 yajñastha ṛtvije daiva ādāyārṣas tu godvayam /
YāSmṛ, 1, 227.1 yugmān daive yathāśakti pitrye 'yugmāṃs tathaiva ca /
YāSmṛ, 1, 228.1 dvau daive prāk trayaḥ pitrya udag ekaikam eva vā /
Abhidhānacintāmaṇi
AbhCint, 2, 74.1 daive yugasahasre dve brāhmaṃ kalpau tu tau nṛṇām /
Bhāgavatapurāṇa
BhāgPur, 3, 16, 4.1 tad vaḥ prasādayāmy adya brahma daivaṃ paraṃ hi me /
BhāgPur, 3, 26, 4.1 sa eṣa prakṛtiṃ sūkṣmāṃ daivīṃ guṇamayīṃ vibhuḥ /
BhāgPur, 3, 28, 44.1 tasmād imāṃ svāṃ prakṛtiṃ daivīṃ sadasadātmikām /
BhāgPur, 4, 2, 29.2 viśantu śivadīkṣāyāṃ yatra daivaṃ surāsavam //
BhāgPur, 4, 9, 5.1 sa vai tadaiva pratipāditāṃ giraṃ daivīṃ parijñātaparātmanirṇayaḥ /
BhāgPur, 4, 9, 33.1 daivīṃ māyām upāśritya prasupta iva bhinnadṛk /
Bhāratamañjarī
BhāMañj, 6, 110.2 adhidaivo 'hamevātra hyadhiyajño 'pyahaṃ vibhuḥ //
Garuḍapurāṇa
GarPur, 1, 113, 16.2 dattvā phalaṃ bandhanameva labdhaṃ namo 'stu te daiva yatheṣṭakāriṇe //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 4.1 ārṣastathaiva daivaśca gāndharvaś cāsurastathā /
GṛRĀ, Vivāhabhedāḥ, 8.2 athāṣṭau vivāhāḥ sambhavanti brāhmo daivo gāndharvva āsuro rākṣasaḥ paiśāco mānuṣaḥ kṣātraśceti /
GṛRĀ, Vivāhabhedāḥ, 13.2 ṣaḍvivāhā brāhmo daivaścārṣo gāndharvvaḥ kṣātro mānuṣaśceti /
GṛRĀ, Vivāhabhedāḥ, 14.1 brāhmadaivārṣagāndharvāsurarākṣasān uktvā āpastambaḥ /
GṛRĀ, Vivāhabhedāḥ, 15.2 brāhmo daivastathā cārṣaḥ prājāpatyas tathāsuraḥ /
GṛRĀ, Brāhmalakṣaṇa, 1.1 brāhmaprājāpatyārṣadaivāḥ brāhmaṇasya gāndharvva āsuro rāja tatra manuḥ /
GṛRĀ, Āsuralakṣaṇa, 16.3 na sā daive na vā paitre dāsīṃ tāṃ kaśyapo 'bravīt //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.2 dvividho hi saṃskāro bhavati brāhmo daivaśca /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.4 pākayajñā haviryajñāḥ saumāśca daivaḥ /
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 19.6 daivenottareṇa saṃskṛto devānāṃ samānatāṃ sāyujyaṃ gacchati //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 645.0 tatra paitṛkasya haviṣo 'dhastāt samantrakaṃ samiddhāraṇaṃ vidhāya tadvākyaśeṣeṇa samidho haviruparidhāraṇaṃ daive karmaṇi yat śrutaṃ tat kimarthavādaḥ uta vidhirayam iti saṃśayaḥ //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 673.0 na daivacaritaṃ caret iti nyāyāt //
Rasaratnasamuccaya
RRS, 1, 83.2 anyā jīvagatirdaivī jīvo 'ṇḍādiva niṣkramet //
Rasaratnākara
RRĀ, R.kh., 4, 54.1 rasādibhiryā kriyate cikitsā daivīti sadbhiḥ parikīrtitā sā /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 7.0 yatastapaḥsādhyā rasādayaḥ prayogā ye punaḥ tapohīnāḥ sādhakāste'ntataḥ daivasya karmaṇo doṣam antarāyaṃ vadanti //
Skandapurāṇa
SkPur, 18, 40.2 ya imaṃ śrāddhakāle vā daive karmaṇi vā dvijān /
Tantrāloka
TĀ, 6, 137.1 evaṃ daivastvahorātra iti hyaikyopasaṃhṛtiḥ /
TĀ, 8, 415.1 dhiyi daivīnāmaṣṭau kruttejoyogasaṃjñakaṃ trayaṃ tadumā /
Āyurvedadīpikā
ĀVDīp zu Ca, Vim., 3, 35.2, 10.0 etaddaivakartṛkadṛṣṭaparābhavadarśanād daivaniyatameva sarvamāyur iti kecinmanyanta ityāha dṛṣṭvetyādi //
Śukasaptati
Śusa, 6, 7.6 taddaivaṃ maṇḍakapañcakaṃ ghṛtakhaṇḍayuktamādāya tadbhāryā nijakuṭumbaṃ tṛptīkaroti /
Śāktavijñāna
ŚāktaVij, 1, 30.1 cittaṃ tatra tu saṃdhārya punardaivī viśettu sā /
Abhinavacintāmaṇi
ACint, 1, 9.1 rasavaidyo bhaved daivo mānuṣo mūlakādibhiḥ /
Dhanurveda
DhanV, 1, 33.2 dvāpare droṇavipraśca daivaṃ cāpamadhārayat //
Haribhaktivilāsa
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //
Kaṭhāraṇyaka
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
KaṭhĀ, 3, 4, 179.0 [... au1 letterausjhjh] daivīṃ vācam udyāsam iti daivīm eva vācaṃ vadati //
Kokilasaṃdeśa
KokSam, 1, 1.2 citrā daivī gatiriyamasau śailajāmaṇḍitāyāṃ kāñcyāṃ kampātaṭabhuvi tayānanvito budhyate sma //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 1, 84.1, 2.0 jalarūpeṇa dravatvena jalagaḥ jalena saha gamanaśīlaḥ bhavet rasasya cūrṇaprāyo 'tisūkṣmāṃśa iti bhāvaḥ tvaritaḥ cañcalaḥ cāñcalyādityarthaḥ haṃsagaḥ haṃsavad gamanaśīlaḥ bhavet malarūpeṇa malavattvāt malagaḥ malena saha miśritaḥ doṣasaṃśliṣṭaḥ bhavet sadhūmaḥ vahnidṛṣṭatvāt dhūmagaḥ dhūmena saha gamanaśīlaḥ uḍḍayanasvabhāvaḥ bhavet anyā aparā pañcamītyarthaḥ daivī adṛśyarūpā jīvasya rasasya gatiḥ gamanam astīti śeṣaḥ tayā gatyā aṇḍāt deharūpakośāt jīvaḥ ātmā iva niṣkramet rasa iti bhāvaḥ kena pathā dehāt jīvo nirgacchati tat yathā na dṛśyate tathā pāradasya pañcamī gatirapi na jñātum śakyate ityarthaḥ //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 1, 85.1, 20.0 ata eva sā daivītyapyucyate //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 2, 12, 9.0 daivas tantur asy anu tvā rabhe māhaṃ tvad vyavacchitsīty āhavanīyasya dakṣiṇato 'ṅgārān upaspṛśya //
ŚāṅkhŚS, 2, 14, 4.0 tam uttareṇa gatvā śaṃsya paśūn me pāhi daivān mā bhayāt pāhīty āhavanīyam //
ŚāṅkhŚS, 2, 15, 2.3 śaṃsya paśūn me 'jugupas tān me pāhy eva daivān mā bhayād ajugupas tasmān mā pāhy evety āhavanīyam //
ŚāṅkhŚS, 4, 6, 9.0 bṛhaspatir brahmā sa yajñaṃ pātu sa yajñapatiṃ sa māṃ pātu bṛhaspatir daivo brahmāhaṃ mānuṣo bhūr bhuvaḥ svar om ity upaviśya //
ŚāṅkhŚS, 5, 1, 3.0 candramā me daivo brahmety upāṃśu tvaṃ mānuṣa ity uccaiḥ //
ŚāṅkhŚS, 5, 1, 5.0 ādityo me daiva udgātā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 6.0 agnir me daivo hotā tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 7.0 vāyur me daivo 'dhvaryus tvaṃ mānuṣaḥ //
ŚāṅkhŚS, 5, 1, 8.0 prajāpatir me daivaḥ sadasyas tvaṃ mānuṣaḥ //