Occurrences

Aitareyabrāhmaṇa
Chāndogyopaniṣad
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Maitrāyaṇīsaṃhitā
Vasiṣṭhadharmasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Dhanurveda
Haribhaktivilāsa

Aitareyabrāhmaṇa
AB, 7, 17, 6.0 sa hovāca śunaḥśepaḥ sa vai yathā no jñapayā rājaputra tathā vada yathaivāṅgirasaḥ sann upeyāṃ tava putratām iti sa hovāca viśvāmitro jyeṣṭho me tvam putrāṇāṃ syās tava śreṣṭhā prajā syāt upeyā daivam me dāyaṃ tena vai tvopamantraya iti //
Chāndogyopaniṣad
ChU, 7, 1, 2.1 ṛgvedaṃ bhagavo 'dhyemi yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyām etad bhagavo 'dhyemi //
ChU, 7, 2, 1.2 vāg vā ṛgvedaṃ vijñāpayati yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñ śvāpadāny ā kīṭapataṅgapipīlakaṃ dharmaṃ cādharmaṃ ca satyaṃ cānṛtaṃ ca sādhu cāsādhu ca hṛdayajñaṃ cāhṛdayajñaṃ ca /
ChU, 7, 7, 1.2 vijñānena vā ṛgvedaṃ vijānāti yajurvedaṃ sāmavedam ātharvaṇaṃ caturtham itihāsapurāṇaṃ pañcamaṃ vedānāṃ vedaṃ pitryaṃ rāśiṃ daivaṃ nidhiṃ vākovākyam ekāyanaṃ devavidyāṃ brahmavidyāṃ bhūtavidyāṃ kṣatravidyāṃ nakṣatravidyāṃ sarpadevajanavidyāṃ divaṃ ca pṛthivīṃ ca vāyuṃ cākāśaṃ cāpaś ca tejaś ca devāṃś ca manuṣyāṃś ca paśūṃś ca vayāṃsi ca tṛṇavanaspatīñchvāpadāny ā kīṭapataṅgapipīlakam /
Gopathabrāhmaṇa
GB, 2, 1, 19, 14.0 athaitaṃ daivaṃ garbhaṃ prajanayati //
GB, 2, 4, 6, 17.0 atha yadbhakṣaḥ pratinidhiṃ kurvanti mānuṣenaivainaṃ tad bhakṣeṇa daivaṃ bhakṣam antardadhati //
Kauṣītakibrāhmaṇa
KauṣB, 5, 1, 18.0 tasmād etaṃ daivaṃ garbhaṃ prajanayanti //
KauṣB, 10, 7, 16.0 ned rakṣasāṃ bhāgena daivaṃ bhāgaṃ prasajānīti //
Maitrāyaṇīsaṃhitā
MS, 2, 7, 14, 10.2 śrutkarṇaṃ saprathastamaṃ tvā girā daivaṃ mānuṣā yujā //
Vasiṣṭhadharmasūtra
VasDhS, 1, 31.1 yajñatantre vitata ṛtvije karma kurvate kanyāṃ dadyād alaṃkṛtya taṃ daivam ity ācakṣate //
Āpastambaśrautasūtra
ĀpŚS, 7, 14, 5.0 daivaṃ ca mānuṣaṃ ca hotārau vṛtvā punar āśrāvya maitrāvaruṇaṃ pravṛṇīte mitrāvaruṇau praśāstārau praśāstrād iti //
Śatapathabrāhmaṇa
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
ŚBM, 6, 6, 4, 5.2 daivo vā asyaiṣa ātmā mānuṣo 'yaṃ sa yanna nyañjyān na haitaṃ daivam ātmānam prīṇīyād atha yan nyanakti tatho haitaṃ daivam ātmānam prīṇāti sā yat samittena nāhutir yad u vrate nyaktā tenānnam annaṃ hi vratam //
Mahābhārata
MBh, 3, 38, 5.1 brāhmaṃ daivam āsuraṃ ca saprayogacikitsitam /
MBh, 5, 56, 11.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 19, 2.1 yo veda mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, 20, 18.1 avyūhan mānuṣaṃ vyūhaṃ daivaṃ gāndharvam āsuram /
MBh, 6, BhaGī 4, 25.1 daivamevāpare yajñaṃ yoginaḥ paryupāsate /
MBh, 12, 171, 10.2 imaṃ paśyata saṃgatyā mama daivam upaplavam //
MBh, 12, 237, 29.1 daivaṃ tridhātuṃ trivṛtaṃ suparṇaṃ ye vidyur agryaṃ paramārthatāṃ ca /
MBh, 13, 109, 21.1 bhagadaivaṃ tu yo māsam ekabhaktena yaḥ kṣapet /
Manusmṛti
ManuS, 3, 28.2 alaṃkṛtya sutādānaṃ daivaṃ dharmaṃ pracakṣate //
Dhanurveda
DhanV, 1, 33.2 dvāpare droṇavipraśca daivaṃ cāpamadhārayat //
Haribhaktivilāsa
HBhVil, 1, 167.2 taṃ ha daivam ātmabuddhiprakāśaṃ mumukṣur vai śaraṇam anuvrajeta //