Occurrences

Skandapurāṇa (Revākhaṇḍa)

Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.1 mama kūle maheśāna umayā saha daivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 41.1 krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ /
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 108.1 daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 31.2 vījyamāno varastrībhirdaivataiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 65, 4.1 pūjito daivataiḥ sarvaiḥ kinnarairyakṣapannagaiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 58.2 so 'pi pāpairvinirmuktaḥ krīḍate daivataiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 111, 9.2 saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam //
SkPur (Rkh), Revākhaṇḍa, 118, 28.1 daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 125, 11.2 kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 20.2 prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 27.1 evamuktvā yayau devaḥ sarvadaivatapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 65.2 vāyumārge sthitaḥ śakrastiṣṭhate daivataiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 179, 4.1 tatra devaiśca gandharvair ṛṣibhiḥ pitṛdaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 53.1 ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 184, 11.2 dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām //
SkPur (Rkh), Revākhaṇḍa, 188, 1.3 śālagrāmaṃ tato gacchet sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 190, 1.3 candrahāseti vikhyātaṃ sarvadaivatapūjitam //