Occurrences
Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Sūryasiddhānta
Vaikhānasadharmasūtra
Vaikhānasagṛhyasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra
Aitareyabrāhmaṇa
AB, 3, 11, 14.0 anyat
taddaivataṃ tacchandasaṃ sūktam āhṛtya tasmin nividaṃ dadhyāt //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu
daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
Atharvaprāyaścittāni
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ
daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ
brahmadaivatām //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ
daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
Jaiminigṛhyasūtra
Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati
daivata iti //
KauśS, 13, 13, 1.1 atha yatraitad
daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti
balidaivatāni //
Mānavagṛhyasūtra
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya
daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
Pāraskaragṛhyasūtra
PārGS, 3, 11, 10.0 yaddevate
taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
Taittirīyāraṇyaka
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti
daivatāni /
ĀpŚS, 7, 24, 6.1 gudaṃ traidhaṃ vibhajya sthavimad upayaḍbhyo nidhāya madhyamaṃ dvaidhaṃ vibhajya
daivateṣv avadadhāti /
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya
daivateṣv avadadhāti /
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 7, 19.0 api vāvidann
ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
Arthaśāstra
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca
snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
Buddhacarita
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi
daivatairiva /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi
daivatairgataḥ //
Mahābhārata
MBh, 5, 33, 97.1 damaṃ śaucaṃ
daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān /
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ
daivatair me //
MBh, 12, 60, 44.1 svaṃ
daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye
bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā
havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca
daivataiḥ /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ
daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
Manusmṛti
Rāmāyaṇa
Saundarānanda
SaundĀ, 10, 61.1 ihādhivāso divi
daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
SaundĀ, 18, 44.2 mahārhamapyannam
adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Śvetāśvataropaniṣad
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca
daivataṃ /
Agnipurāṇa
Amarakośa
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ
hariharabrahmādibhirdaivataiḥ //
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati
patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
Divyāvadāna
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha
vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Kāmasūtra
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ
daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
MPur, 130, 27.2 diteḥ sutā
daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
Nāradasmṛti
Nāṭyaśāstra
Sūryasiddhānta
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ
yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā
yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
Vaikhānasagṛhyasūtra
VaikhGṛS, Praśna 1, Praśna 1, 13.1 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīnaupāsanayajñaṃ
yajñadaivataviśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ yajñadaivataviśvān devān āvāhayāmītyantam āvāhayed yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnirjyotirdvayena samidulkena dvidhā dahati samidasi svāheti samidhaṃ juhoti sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ityuttānaṃ pratyuṣṭam ityanuttānaṃ homyaṃ pradakṣiṇamabhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGṛS, Praśna 1, Praśna 1, 13.1 dakṣiṇapraṇidhau brāhmeṇa tīrthena prajāpatipurogān āvāhayāmītyuttarapraṇidhau daivenāgnyādīnaupāsanayajñaṃ yajñadaivataviśvān devān sarvadevān āvāhayāmītyantaṃ paitṛke vaiśvadevayajñaṃ
yajñadaivataviśvān devān āvāhayāmītyantam āvāhayed yathāvāhanaṃ sruveṇājyam ūrdhvaṃ nītvā juṣṭaṃ nirvapāmīti nirvāpaṃ karoti tṛpyadhidvayena dvidhāgnau homyaṃ darśayitvāgnirjyotirdvayena samidulkena dvidhā dahati samidasi svāheti samidhaṃ juhoti sruveṇājyaṃ gṛhītvāmṛtamasīti anuttānam antaritam ityuttānaṃ pratyuṣṭam ityanuttānaṃ homyaṃ pradakṣiṇamabhimantryājyaṃ gṛhītvottānaṃ svato dakṣiṇato vāmataḥ praṇītāyāṃ saṃdhāya citpatistvādibhistribhireva tridhāgnau saṃvapati //
VaikhGṛS, Praśna 1, Praśna 1, 15.1 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāccakṣuṣī buddhvāgnaye svāhā somāya svāhetyājyabhāgāvuttaradakṣiṇayorjuhoti yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīrjuhoti tadagnimukhamiti brahmavādino vadanti satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā
kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīrjuhoti ato devā idaṃ viṣṇurityājyaṃ samṛddhyai juhuyātpaitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāditi sarvahomānāmādirāghāro vijñāyate //
VaikhGṛS, Praśna 1, Praśna 1, 15.1 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāccakṣuṣī buddhvāgnaye svāhā somāya svāhetyājyabhāgāvuttaradakṣiṇayorjuhoti yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīrjuhoti tadagnimukhamiti brahmavādino vadanti satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā
yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīrjuhoti ato devā idaṃ viṣṇurityājyaṃ samṛddhyai juhuyātpaitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāditi sarvahomānāmādirāghāro vijñāyate //
VaikhGṛS, Praśna 1, Praśna 1, 15.1 sruveṇājyaṃ srāvayanparidhī spṛṣṭvā vāyavyādyāgneyāntaṃ prajāpataye svāheti nairṛtyādīśānāntamindrāya svāhetyāghārau juhuyāccakṣuṣī buddhvāgnaye svāhā somāya svāhetyājyabhāgāvuttaradakṣiṇayorjuhoti yukto vaheti paścimādisaumyāntaṃ yā tiraścīti saumyādīndrāntaṃ saṃrādhanyai devyai svāhetīndrādiyāmyāntaṃ prasādhanyai devyai svāheti yāmyādivāruṇāntaṃ srāvayan hutvā madhyamāsyam iti buddhvā tatra vyāhṛtīrjuhoti tadagnimukhamiti brahmavādino vadanti satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīrjuhoti ato devā idaṃ viṣṇurityājyaṃ samṛddhyai juhuyātpaitṛke vaiśvadevayajñāya svāhā
yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāditi sarvahomānāmādirāghāro vijñāyate //
VaikhGṛS, Praśna 1, Praśna 3, 16.0 atha vāstusavanaṃ vyākhyāsyāmo nave vāstunyuṣite 'pi sūtakapretakayorvāpayitvā mṛnmayāni bhāṇḍāni purāṇāni tyaktvā navāni parigṛhyānyānparicchadānyathoktaṃ śodhayitvā bhūmiyajñeneṣṭvā nivasedyasmādvāstusavanena śuddhivastūnām āghāro vāstusavanasya vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā
yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīrhutvā puṇyāhamahamagne agniṃ gṛhṇāmītyagniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamādaindrādbhuvaṃgādārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjettathaivāṇor aṇīyān iti pātreṇānvapaḥ srāvayitvā śiṣṭābhiḥ sarvatra prokṣayatyevaṃ vāruṇādbhuvaṃgādvā yāmyātsaumyādārabhya paryagnyādhāvasrutī syātām //
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
AbhCint, 2, 2.1 devāḥ
suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ /
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ
daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
Gītagovinda
GītGov, 4, 36.1 smarāturām
daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām /
Kathāsaritsāgara
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi
daivatam //
Mātṛkābhedatantra
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra