Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Gobhilagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kauṣītakibrāhmaṇa
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyāraṇyaka
Vaikhānasagṛhyasūtra
Vaikhānasaśrautasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Āśvalāyanagṛhyasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Buddhacarita
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Śvetāśvataropaniṣad
Agnipurāṇa
Amarakośa
Amaruśataka
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kāmasūtra
Kāvyādarśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Nāṭyaśāstra
Sūryasiddhānta
Vaikhānasadharmasūtra
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Abhidhānacintāmaṇi
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Mātṛkābhedatantra
Rājanighaṇṭu
Skandapurāṇa
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 3, 11, 14.0 anyat taddaivataṃ tacchandasaṃ sūktam āhṛtya tasmin nividaṃ dadhyāt //
AB, 7, 11, 5.0 pūrvām paurṇamāsīm upavased anirjñāya purastād amāvāsyāyāṃ candramasaṃ yad upaiti yad yajate tena somaṃ krīṇanti tenottarām uttarām upavased uttarāṇi ha vai somo yajate somam anu daivatam etad vai devasomaṃ yac candramās tasmād uttarām upavaset //
Atharvaprāyaścittāni
AVPr, 2, 2, 9.0 samāpyaiva tena haviṣā yaddaivataṃ taddhaviḥ syāt //
AVPr, 2, 3, 8.0 samāpyaiva tena haviṣā yad daivataṃ taddhaviḥ syāt //
AVPr, 3, 4, 10.0 atha daivatāni //
Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 13, 7.1 pitṛdaivatabhṛtyānāṃ mātāpitror guros tathā /
BaudhDhS, 3, 8, 8.1 agnaye yā tithiḥ syān nakṣatrāya sadaivatāya /
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 9.1 athāparāḥ samāmananti digbhyaś ca sadaivatābhya uror antarikṣāya sadaivatāya //
BaudhDhS, 3, 8, 24.1 paurṇamāsyāṃ sthālīpākasya juhoty agnaye yā tithiḥ syān nakṣatrebhyaś ca sadaivatebhyaḥ //
BaudhDhS, 3, 8, 25.1 purastācchroṇāyā abhijitaḥ sadaivatasya hutvā gāṃ brāhmaṇebhyo dadyāt //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 11, 4.0 atha devayajanollekhanaprabhṛtyāpraṇītābhyaḥ kṛtvā upotthāyāgreṇāgniṃ daivatamāvāhayati oṃ bhūḥ puruṣamāvāhayāmi oṃ bhuvaḥ puruṣamāvāhayāmi oṃ suvaḥ puruṣamāvāhayāmi oṃ bhūr bhuvaḥ suvaḥ puruṣamāvāhayāmi ityāvāhya //
BaudhGS, 1, 11, 5.0 paridhānaprabhṛtyāgnimukhāt kṛtvā daivatamarcayati //
BaudhGS, 2, 7, 16.1 paridhānaprabhṛty āgnimukhāt kṛtvā daivatam āvāhayati /
BaudhGS, 3, 1, 25.1 svāyambhuvaṃ kāṇḍaṃ kāṭhake paṭhito vidhiḥ svayambhūś cātra daivataṃ sarvabhūtapatiḥ śucir iti //
Gobhilagṛhyasūtra
GobhGS, 2, 8, 20.0 daivatam iṣṭvā tithiṃ nakṣatraṃ ca yajeta //
Gopathabrāhmaṇa
GB, 1, 1, 16, 5.0 sa om ity etad akṣaram apaśyad dvivarṇaṃ caturmātraṃ sarvavyāpi sarvavibhvayātayāmabrahma brāhmīṃ vyāhṛtiṃ brahmadaivatām //
GB, 1, 1, 21, 1.0 tasya makāraśrutyetihāsapurāṇaṃ vākovākyaṃ gāthā nārāśaṃsīr upaniṣado 'nuśāsanānīti vṛdhat karad ruhan mahat tac cham om iti vyāhṛtīḥ svaraśamyanānātantrīḥ svaranṛtyagītavāditrāṇy anvabhavac caitrarathaṃ daivataṃ vaidyutaṃ jyotir bārhataṃ chandas triṇavatrayastriṃśau stomau dhruvām ūrdhvāṃ diśaṃ hemantaśiśirāv ṛtū śrotram adhyātmaṃ śabdaśravaṇam itīndriyāṇy anvabhavat //
GB, 1, 1, 24, 24.0 kiṃ daivatam //
GB, 1, 3, 16, 10.0 brūhi svāhāyā yad daivataṃ rūpaṃ ca //
GB, 1, 3, 16, 21.0 tasyā agnir daivatam //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 5.0 anunakṣatram anudaivatam anunāmātaddhitam ākārāntaṃ striyai //
JaimGS, 1, 9, 7.0 kumārayajñeṣu ca nakṣatraṃ nakṣatradaivataṃ tithim iti yajate //
Kauśikasūtra
KauśS, 1, 6, 33.0 athāpi ślokau bhavataḥ ājyabhāgāntaṃ prāktantram ūrdhvaṃ sviṣṭakṛtā saha havīṃṣi yajña āvāpo yathā tantrasya tantavaḥ pākayajñān samāsādyaikājyān ekabarhiṣaḥ ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
KauśS, 5, 9, 3.2 yakṛdvṛkkau gudaśroṇī tāny ekādaśa daivatāni //
KauśS, 13, 1, 13.0 daivateṣu nṛtyatsu cyotatsu hasatsu gāyatsu //
KauśS, 13, 13, 1.1 atha yatraitad daivatāni nṛtyanti cyotanti hasanti gāyanti vānyāni vā rūpāṇi kurvanti ya āsurā manuṣyā mā no vidan namo devavadhebhya iti abhayair juhuyāt //
Kauṣītakibrāhmaṇa
KauṣB, 3, 1, 12.0 uttarām u ha vai samudro vijate somam anu daivatam //
Khādiragṛhyasūtra
KhādGS, 1, 5, 33.0 pṛthivī vāyuḥ prajāpatirviśve devā āpa oṣadhivanaspataya ākāśaḥ kāmo manyurvā rakṣogaṇāḥ pitaro rudra iti balidaivatāni //
Kātyāyanaśrautasūtra
KātyŚS, 6, 8, 18.0 daivataṃ hutvā pradakṣiṇam āvṛtya juhvā pṛṣadājyasyopaghnann āha vanaspataye 'nubrūhīti //
Mānavagṛhyasūtra
MānGS, 2, 4, 10.0 pāśubandhikānāmavadānānāṃ rasasyāvadāya daivataiḥ pracarya vasāhomaśeṣeṇa diśaḥ pratiyajati yathā vājinena vanaspatimājyasya //
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
MānGS, 2, 18, 4.9 ekaṃ sviṣṭakṛtaṃ kuryān nānā satyapi daivate nānā satyapi daivate //
Pāraskaragṛhyasūtra
PārGS, 3, 11, 10.0 yaddevate taddaivataṃ yajet tasmai ca bhāgaṃ kuryāt taṃ ca brūyād imam anuprāpayeti //
Taittirīyāraṇyaka
TĀ, 2, 15, 2.1 samṛddhir daivatāni //
Vaikhānasagṛhyasūtra
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 5.0 satyenetyabhimṛśyājyena juhotyagnaye svāhā somāya svāhāgnīṣomābhyāṃ svāhā prajāpataye svāhā brahmaṇe svāhendrāya svāhā vasubhyaḥ svāhā marudbhyaḥ svāhā rudrebhyaḥ svāhā viṣṇave svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhādityebhyaḥ svāhāśvibhyāṃ svāhā pūṣṇe svāhā kakṣāya svāhā kakṣadaivatasomāya svāhaupāsanayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhā sarvadevebhyaḥ svāhetyantaṃ hutvā darvyābhighārya caruṃ sāvitryā gṛhītvā juhvā vyāhṛtīr juhoti //
VaikhGS, 1, 15, 7.0 paitṛke vaiśvadevayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhetyantaṃ hutvā pakvaṃ juhuyāt //
VaikhGS, 3, 16, 4.0 vāstoṣpate pratijānīhi vāstoṣpate śagmayeti dvābhyāṃ yajeta bhūmiyajñāya svāhā yajñadaivataṃ pra sodaryai svāheti dvau bhūmiyajñadaivatyau medinī devī devī hiraṇyagarbhiṇī samudravatī sāvitrī śṛṅge śṛṅge vāyuparī jalaśayanīti pañca bhūmidaivatyā vyāhṛtīr hutvā puṇyāhamahamagne agniṃ gṛhṇāmīty agniṣṭhād darbhapūlenāgniṃ gṛhītvā prathamād aindrād bhuvaṃgād ārabhya vāstunaḥ kuḍyamūlādbahirantaśca vāmaṃ parītyā brahmasthānāt paryagniṃ kārayitvāparadvāreṇa visṛjet //
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
VaikhŚS, 10, 18, 19.0 dvirdvir avadāya daivatāni juhvām //
VaikhŚS, 10, 19, 9.0 daivateṣu sauviṣṭakṛteṣv avatteṣu yūṣnopasiktaṃ hiraṇyaśakalam avadhāyābhighāryendrāgnibhyāṃ chāgasya haviṣo 'nubrūhīti saṃpreṣyati //
Vaitānasūtra
VaitS, 6, 5, 5.1 chandodaivatapratirūpo 'nurūpaḥ //
Vasiṣṭhadharmasūtra
VasDhS, 4, 7.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
VasDhS, 23, 1.1 brahmacārī cet striyam upeyād araṇye catuṣpathe laukike 'gnau rakṣodaivataṃ gardabhaṃ paśum ālabhet //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 6.1 śeṣam iḍāyām abhito daivatāni hiraṇyaśakalāv avadyati //
VārŚS, 3, 3, 2, 47.0 agnaye svāheti paryāyair dvādaśa pārthāni hutvā mārutasya daivatena pracarati //
Āpastambagṛhyasūtra
ĀpGS, 7, 20.1 sthālīpākavad daivatam //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 24, 5.1 daivatānāṃ dvir dvir avadāya juhvām avadadhāti /
ĀpŚS, 7, 24, 6.1 gudaṃ traidhaṃ vibhajya sthavimad upayaḍbhyo nidhāya madhyamaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 7, 24, 7.1 api vā dvaidhaṃ vibhajya sthavimad upayaḍbhyo nidhāyetarat traidhaṃ vibhajya madhyaṃ dvaidhaṃ vibhajya daivateṣv avadadhāti /
ĀpŚS, 16, 8, 4.2 vāyumatī niyutvatī daivatasya //
ĀpŚS, 18, 6, 14.1 atra sārasvatyantānāṃ daivatena pracarati saṃvādādy eḍāyāḥ /
ĀpŚS, 18, 7, 10.1 atra sārasvataprabhṛtīnāṃ daivatena pracarati //
ĀpŚS, 19, 16, 9.1 daśarṣabhāyā daivate mīmāṃsā //
ĀpŚS, 19, 17, 7.1 vāyavyām ālabheta bhūtikāma ity uktāni daivatāni //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 3, 10.3 ekasviṣṭakṛtaḥ kuryānnānāpi sati daivata iti //
Āśvālāyanaśrautasūtra
ĀśvŚS, 7, 1, 9.0 daivatena vyavasthāḥ //
ĀśvŚS, 7, 2, 14.0 taddaivatam anyaṃ pūrvasya sthāne kurvīta //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
ŚāṅkhGS, 1, 25, 6.0 tanmadhye juhuyād yasmin jātaḥ syāt pūrvaṃ tu daivataṃ sarvatra //
ŚāṅkhGS, 2, 7, 19.0 api vāvidann ṛṣidaivatacchandāṃsi tat savitur vareṇyam ity etāṃ paccho 'rdharcaśo 'navānam ity eṣeti samāpta āhācāryaḥ //
ŚāṅkhGS, 2, 16, 1.1 madhuparke ca some ca pitṛdaivatakarmaṇi /
ŚāṅkhGS, 4, 11, 16.0 apramattaḥ pitṛdaivatakāryeṣu //
Arthaśāstra
ArthaŚ, 2, 5, 6.1 sarveṣāṃ śālāḥ khātodapānavacca snānagṛhāgniviṣatrāṇamārjāranakulārakṣāsvadaivatapūjanayuktāḥ kārayet //
ArthaŚ, 4, 3, 16.1 paśuvyādhimarake sthānārthanīrājanaṃ svadaivatapūjanaṃ ca kārayet //
ArthaŚ, 4, 13, 41.2 daivatapratimānāṃ ca gamane dviguṇaḥ smṛtaḥ //
ArthaŚ, 14, 3, 51.1 upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa /
Buddhacarita
BCar, 8, 44.1 ahaṃ hi jānannapi rājaśāsanaṃ balātkṛtaḥ kairapi daivatairiva /
BCar, 8, 49.2 na kāmakāro mama nāsya vājinaḥ kṛtānuyātraḥ sa hi daivatairgataḥ //
BCar, 12, 55.2 śubhakṛtsnaiḥ sa sāmānyaṃ sukhaṃ prāpnoti daivataiḥ //
BCar, 12, 109.1 atha gopādhipasutā daivatairabhicoditā /
Mahābhārata
MBh, 1, 8, 13.2 vivāhaṃ sthāpayitvāgre nakṣatre bhagadaivate //
MBh, 1, 16, 27.10 apibat tad viṣaṃ ghoraṃ pratyakṣaṃ daivateṣu vai /
MBh, 1, 32, 25.4 abhyaṣicyata nāgaistu daivatair iva vāsavaḥ //
MBh, 1, 57, 21.2 māṇibhadrādayo yakṣāḥ pūjyante daivataiḥ saha /
MBh, 1, 57, 68.53 āpūryamāṇapakṣe tu vaiśākhyāṃ somadaivate /
MBh, 1, 58, 50.4 śrīvatsāṅko hṛṣīkeśaḥ sarvadaivatapūjitaḥ /
MBh, 1, 67, 5.5 pitā hi me prabhur nityaṃ daivataṃ paramaṃ mama /
MBh, 1, 68, 1.15 devānāṃ daivataṃ viṣṇur viprāṇām agnir eva ca /
MBh, 1, 68, 1.16 nārīṇāṃ daivataṃ bhartā lokānāṃ brāhmaṇo guruḥ /
MBh, 1, 107, 5.2 samutpannā daivatebhyaḥ pañca putrā mahārathāḥ //
MBh, 1, 113, 37.9 anujānīhi bhadraṃ te daivataṃ hi patiḥ striyaḥ /
MBh, 1, 114, 11.12 daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā /
MBh, 1, 115, 15.1 evam uktābravīn mādrīṃ sakṛccintaya daivatam /
MBh, 1, 152, 11.3 daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate //
MBh, 1, 199, 25.50 rājñām anugato rājā mahendra iva daivataiḥ /
MBh, 1, 212, 6.2 daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca //
MBh, 1, 213, 78.1 tatastvajījanat kṛṣṇā nakṣatre vahnidaivate /
MBh, 1, 216, 15.2 pradakṣiṇam upāvṛtya daivatebhyaḥ praṇamya ca //
MBh, 2, 4, 5.6 pūjayitvā kuruśreṣṭho daivatāni niveśya ca /
MBh, 2, 11, 24.2 grahā yajñāśca somaśca daivatāni ca sarvaśaḥ //
MBh, 2, 70, 13.2 akṣudrān dṛḍhabhaktāṃśca daivatejyāparān sadā //
MBh, 3, 2, 4.1 brāhmaṇānāṃ parikleśo daivatānyapi sādayet /
MBh, 3, 2, 6.1 anukampāṃ hi bhakteṣu daivatāny api kurvate /
MBh, 3, 31, 10.2 daivatāni pitṝṃś caiva satataṃ pārtha sevase //
MBh, 3, 32, 40.2 uttamaṃ daivataṃ kṛṣṇe mātivocaḥ kathaṃcana //
MBh, 3, 37, 41.2 pitṛdaivataviprebhyo nirvapanto yathāvidhi //
MBh, 3, 42, 6.1 nāgair nadair nadībhiśca daityaiḥ sādhyaiś ca daivataiḥ /
MBh, 3, 43, 16.2 daivatair vā samāroḍhuṃ dānavair vā rathottamam //
MBh, 3, 61, 75.2 brahmaṇyo daivataparaḥ śrīmān parapuraṃjayaḥ //
MBh, 3, 80, 91.2 purā śaucaṃ kṛtaṃ rājan hatvā daivatakaṇṭakān //
MBh, 3, 81, 38.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 44.2 yatra saṃnihitā nityaṃ pitaro daivataiḥ saha //
MBh, 3, 81, 57.1 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 82, 17.1 varāṃśca subahūṃl lebhe daivateṣu sudurlabhān /
MBh, 3, 99, 1.2 tataḥ sa vajrī balibhir daivatair abhirakṣitaḥ /
MBh, 3, 99, 11.1 sa samāpyāyitaḥ śakro viṣṇunā daivataiḥ saha /
MBh, 3, 105, 5.2 brahmāṇaṃ śaraṇaṃ jagmuḥ sahitāḥ sarvadaivataiḥ //
MBh, 3, 120, 16.1 kiṃ nāma lokeṣvaviṣahyam asti kṛṣṇasya sarveṣu sadaivateṣu /
MBh, 3, 148, 30.2 kāmāś copadravāś caiva tadā daivatakāritāḥ //
MBh, 3, 149, 23.2 daivatāni hi mānyāni puruṣeṇa viśeṣataḥ //
MBh, 3, 149, 24.2 daivatāni prasādaṃ hi bhaktyā kurvanti bhārata //
MBh, 3, 170, 12.1 ta ete muditā nityam avadhyāḥ sarvadaivataiḥ /
MBh, 3, 180, 25.2 tavātmajā vṛṣṇipuraṃ praviśya na daivatebhyaḥ spṛhayanti kṛṣṇe //
MBh, 3, 181, 2.1 bhavān daivatadaityānām ṛṣīṇāṃ ca mahātmanām /
MBh, 3, 196, 6.3 patiṃ daivatavaccāpi cintayantyaḥ sthitā hi yāḥ //
MBh, 3, 197, 12.2 daivataṃ ca patiṃ mene bhartuś cittānusāriṇī //
MBh, 3, 197, 20.1 kṣantum arhasi me vipra bhartā me daivataṃ mahat /
MBh, 3, 197, 29.1 daivateṣvapi sarveṣu bhartā me daivataṃ param /
MBh, 3, 197, 29.1 daivateṣvapi sarveṣu bhartā me daivataṃ param /
MBh, 3, 204, 6.1 devatāgṛhasaṃkāśaṃ daivataiś ca supūjitam /
MBh, 3, 204, 9.1 na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate /
MBh, 3, 204, 9.1 na te 'nyad daivataṃ kiṃcid daivateṣvapi vartate /
MBh, 3, 204, 17.1 pitā mātā ca bhagavann etau me daivataṃ param /
MBh, 3, 204, 17.2 yad daivatebhyaḥ kartavyaṃ tad etābhyāṃ karomyaham //
MBh, 3, 204, 20.1 etau me paramaṃ brahman pitā mātā ca daivatam /
MBh, 3, 205, 12.2 daivatapratimo hi tvaṃ yas tvaṃ dharmam anuvrataḥ /
MBh, 3, 216, 3.2 āruhyairāvataskandhaṃ prayayau daivataiḥ saha /
MBh, 3, 219, 11.2 nakṣatraṃ śakaṭākāraṃ bhāti tad vahnidaivatam //
MBh, 3, 221, 24.1 rudraṃ satkarmabhir martyāḥ pūjayantīha daivatam /
MBh, 3, 221, 77.1 mahāsenetyevam uktvā nivṛttaḥ saha daivataiḥ /
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 223, 2.1 naitādṛśaṃ daivatam asti satye sarveṣu lokeṣu sadaivateṣu /
MBh, 3, 277, 28.1 athopoṣya śiraḥsnātā daivatānyabhigamya sā /
MBh, 3, 278, 6.3 daivatasyeva vacanaṃ pratigṛhyedam abravīt //
MBh, 3, 281, 11.1 daivataṃ tvābhijānāmi vapur etaddhyamānuṣam /
MBh, 3, 286, 4.1 iṣṭo bhaktaś ca me karṇo na cānyad daivataṃ divi /
MBh, 4, 5, 24.41 daivatebhyo namaskṛtvā śamīṃ kṛtvā pradakṣiṇam /
MBh, 4, 44, 9.2 daivatair apyavadhyāste ekena yudhi pātitāḥ //
MBh, 5, 10, 30.1 vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ /
MBh, 5, 10, 41.2 hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ /
MBh, 5, 33, 97.1 damaṃ śaucaṃ daivataṃ maṅgalāni prāyaścittaṃ vividhāṃllokavādān /
MBh, 5, 38, 27.1 daivateṣu ca yatnena rājasu brāhmaṇeṣu ca /
MBh, 5, 39, 38.2 atyarthaṃ punar utsargaḥ sādayed daivatānyapi //
MBh, 5, 47, 63.2 sa me labdho dasyuvadhāya kṛṣṇo manye caitad vihitaṃ daivatair me //
MBh, 5, 96, 17.2 divyapraharaṇāścāsan pūrvadaivatanirmitāḥ //
MBh, 5, 96, 19.2 rakṣyate daivatair nityaṃ yatastad gāṇḍivaṃ dhanuḥ //
MBh, 5, 99, 8.1 daivataṃ viṣṇur eteṣāṃ viṣṇur eva parāyaṇam /
MBh, 5, 106, 15.2 śakreṇa yatra bhāgārthe daivateṣu prakalpitāḥ //
MBh, 5, 110, 2.2 daivatānāṃ hi sāṃnidhyam atra kīrtitavān asi //
MBh, 5, 110, 3.2 iccheyaṃ tu samāgantuṃ samastair daivatair aham /
MBh, 5, 121, 5.2 arcitaścottamārgheṇa daivatair abhinanditaḥ //
MBh, 5, 130, 24.1 putreṣvāśāsate nityaṃ pitaro daivatāni ca /
MBh, 5, 184, 5.2 daivatāni prasannāni darśayantu niśāṃ mama //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 5, 192, 12.1 daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ /
MBh, 5, 192, 16.2 arcayasva yathākāmaṃ daivatāni viśāṃ pate //
MBh, 6, 12, 27.1 tatra gacchanti siddhāśca cāraṇā daivatāni ca /
MBh, 6, 63, 2.2 vāsudevo mahad bhūtaṃ sambhūtaṃ saha daivataiḥ /
MBh, 6, 93, 6.1 nikṛtaḥ pāṇḍavaiḥ śūrair avadhyair daivatair api /
MBh, 6, 115, 62.1 atha vā daivataiḥ pārtha sarvaśastrāstrapāragaḥ /
MBh, 7, 9, 35.1 tam evaṃguṇasampannaṃ durvāram api daivataiḥ /
MBh, 7, 133, 34.1 brahmaṇyaḥ satyavāg dānto gurudaivatapūjakaḥ /
MBh, 7, 156, 6.2 ajayyā hi vinā yogair mṛdhe te daivatair api //
MBh, 7, 158, 6.1 tataḥ prabhātasamaye rājan karṇasya daivataiḥ /
MBh, 8, 5, 35.1 āyur nūnaṃ sudīrghaṃ me vihitaṃ daivataiḥ purā /
MBh, 8, 17, 49.2 cirasya bata dṛṣṭo 'haṃ daivataiḥ saumyacakṣuṣā //
MBh, 8, 17, 62.2 vismayaṃ paramaṃ jagmū rathinaḥ saha daivataiḥ //
MBh, 8, 24, 3.3 nirjitāś ca tadā daityā daivatair iti naḥ śrutam //
MBh, 8, 24, 93.1 tam āsthāya mahādevas trāsayan daivatāny api /
MBh, 8, 24, 117.2 babhūva tumulo harṣo daivatānāṃ mahātmanām //
MBh, 9, 40, 27.2 daivatair api saṃbhagnā jitakāśibhir āhave //
MBh, 9, 44, 109.2 vyādiṣṭā daivataiḥ śūrāḥ skandasyānucarābhavan //
MBh, 10, 2, 6.1 utthānaṃ cāpyadaivasya hyanutthānasya daivatam /
MBh, 10, 2, 20.1 daivatebhyo namaskṛtya yastvarthān samyag īhate /
MBh, 12, 39, 14.1 praviśyābhyantaraṃ śrīmān daivatānyabhigamya ca /
MBh, 12, 41, 4.1 dhṛtarāṣṭro mahārājaḥ pitā no daivataṃ param /
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 60, 39.2 daivataṃ hi mahacchraddhā pavitraṃ yajatāṃ ca yat //
MBh, 12, 60, 40.1 daivataṃ paramaṃ viprāḥ svena svena parasparam /
MBh, 12, 60, 44.1 svaṃ daivataṃ brāhmaṇāḥ svena nityaṃ parān varṇān ayajann evam āsīt /
MBh, 12, 68, 1.2 kim āhur daivataṃ viprā rājānaṃ bharatarṣabha /
MBh, 12, 76, 24.1 nityaṃ svāhā svadhā nityam ubhe mānuṣadaivate /
MBh, 12, 76, 24.2 putreṣvāśāsate nityaṃ pitaro daivatāni ca //
MBh, 12, 87, 10.1 samājotsavasampannaṃ sadāpūjitadaivatam /
MBh, 12, 139, 22.1 gatadaivatasaṃkalpā vṛddhabālavinākṛtā /
MBh, 12, 139, 25.1 ṛṣayo niyamāṃstyaktvā parityaktāgnidaivatāḥ /
MBh, 12, 141, 26.2 śaraṇaṃ yāmi yānyasmin daivatānīha bhārata //
MBh, 12, 149, 35.2 vartadhvaṃ ca yathākālaṃ daivateṣu dvijeṣu ca //
MBh, 12, 160, 80.1 kṛttikāścāsya nakṣatram aser agniśca daivatam /
MBh, 12, 173, 24.1 bhavestvaṃ yadyapi tvāḍhyo na rājā na ca daivatam /
MBh, 12, 175, 29.2 agnimārutatoyebhyo durjñeyaṃ daivatair api //
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 184, 10.4 dharmārthakāmāvāptir hyatra trivargasādhanam avekṣyāgarhitena karmaṇā dhanānyādāya svādhyāyaprakarṣopalabdhena brahmarṣinirmitena vā adrisāragatena vā havyaniyamābhyāsadaivataprasādopalabdhena vā dhanena gṛhastho gārhasthyaṃ pravartayet /
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 214, 5.2 muniśca syāt sadā vipro daivataṃ ca sadā bhajet //
MBh, 12, 220, 25.1 mā ca te bhūt svabhāvo 'yaṃ mayā daivatapuṃgava /
MBh, 12, 220, 30.1 na mātṛpitṛśuśrūṣā na ca daivatapūjanam /
MBh, 12, 221, 29.1 dānādhyayanayajñejyā gurudaivatapūjanam /
MBh, 12, 221, 93.1 imāṃ saparyāṃ saha sarvakāmadaiḥ śriyāśca śakrapramukhaiśca daivataiḥ /
MBh, 12, 237, 28.2 tasyāgnihotraṃ hutam ātmasaṃsthaṃ sarveṣu lokeṣu sadaivateṣu //
MBh, 12, 254, 40.1 pañcendriyeṣu bhūteṣu sarvaṃ vasati daivatam /
MBh, 12, 255, 19.1 akhilaṃ daivataṃ sarvaṃ brahma brāhmaṇasaṃśritam /
MBh, 12, 258, 37.1 striyā hi paramo bhartā daivataṃ paramaṃ smṛtam /
MBh, 12, 259, 22.1 padmaṃ śmaśānād ādatte piśācāccāpi daivatam /
MBh, 12, 263, 5.1 tataścintāṃ punaḥ prāptaḥ katamad daivataṃ nu tat /
MBh, 12, 286, 2.1 pitā paraṃ daivataṃ mānavānāṃ mātur viśiṣṭaṃ pitaraṃ vadanti /
MBh, 12, 301, 3.2 adhibhūtaṃ tathānando daivataṃ ca prajāpatiḥ //
MBh, 12, 305, 12.1 daivatānyavajānāti brāhmaṇaiśca virudhyate /
MBh, 12, 306, 61.1 daivatebhyaḥ pitṛbhyaśca daityebhyaśca tatastataḥ /
MBh, 12, 319, 19.1 daivataṃ katamaṃ hyetad uttamāṃ gatim āsthitam /
MBh, 12, 320, 35.2 daivatair api viprarṣe taṃ tvaṃ kim anuśocasi //
MBh, 12, 321, 19.2 pitarau sarvabhūtānāṃ daivataṃ ca yaśasvinau /
MBh, 12, 323, 54.4 samānīya tato yajñaṃ daivataṃ samapūjayat //
MBh, 12, 333, 4.3 daivataṃ ca paro yajñaḥ paramātmā sanātanaḥ //
MBh, 12, 348, 7.1 na hi tvā daivataṃ kiṃcid vivignaṃ pratipālayet /
MBh, 12, 350, 2.3 vasantyāśritya munayaḥ saṃsiddhā daivataiḥ saha //
MBh, 13, 2, 90.1 tasmād gṛhāśramasthasya nānyad daivatam asti vai /
MBh, 13, 5, 20.1 anatikramaṇīyāni daivatāni śacīpate /
MBh, 13, 5, 24.1 tvam eva daivataiḥ sarvaiḥ pṛcchyase dharmasaṃśayān /
MBh, 13, 6, 23.1 yadā sthānānyanityāni dṛśyante daivateṣvapi /
MBh, 13, 6, 24.1 na daivatāni loke 'smin vyāpāraṃ yānti kasyacit /
MBh, 13, 6, 35.1 balir vairocanir baddho dharmapāśena daivataiḥ /
MBh, 13, 6, 45.2 sunihitam api cārthaṃ daivatai rakṣyamāṇaṃ vyayaguṇam api sādhuṃ karmaṇā saṃśrayante //
MBh, 13, 14, 59.2 balaṃ ca daivataśreṣṭha śāśvataṃ samprayaccha me //
MBh, 13, 14, 63.1 tāṃścāpi daivataśreṣṭhaḥ prāha prīto jagatpatiḥ /
MBh, 13, 14, 94.1 nāhaṃ tvatto varaṃ kāṅkṣe nānyasmād api daivatāt /
MBh, 13, 14, 102.1 yasya brahmā ca viṣṇuśca tvaṃ cāpi saha daivataiḥ /
MBh, 13, 14, 186.2 āste sarvagato nityam adṛśyaḥ sarvadaivataiḥ //
MBh, 13, 16, 19.1 tvāṃ viditvātmadehasthaṃ durvidaṃ daivatair api /
MBh, 13, 16, 60.2 yā gatir daivatair divyā sā gatistvaṃ sanātana //
MBh, 13, 18, 37.3 sagaṇo daivataśreṣṭhastatraivāntaradhīyata //
MBh, 13, 22, 15.2 tasya cottarato deśe dṛṣṭaṃ tad daivataṃ mahat //
MBh, 13, 50, 6.1 sthāṇubhūtaḥ śucir bhūtvā daivatebhyaḥ praṇamya ca /
MBh, 13, 57, 18.2 satyavādī naraśreṣṭha daivataiḥ saha modate //
MBh, 13, 61, 21.2 gurudaivatapūjā ca nātivartanti bhūmidam //
MBh, 13, 63, 7.1 dogdhrīṃ dattvā savatsāṃ tu nakṣatre somadaivate /
MBh, 13, 73, 15.1 tasya lokāḥ kilākṣayyā daivataiḥ saha nityadā /
MBh, 13, 94, 18.1 kṣatraṃ hi daivatam iva brāhmaṇaṃ samupāśritam /
MBh, 13, 95, 74.3 daivateṣvanamaskāro bisastainyaṃ karoti yaḥ //
MBh, 13, 98, 21.1 so 'pi lokān avāpnoti daivatair abhipūjitān /
MBh, 13, 101, 9.1 sumanobhir yad ijyante daivatāni prajeśvara /
MBh, 13, 101, 23.2 āsurāṇi ca mālyāni daivatebhyo hitāni ca //
MBh, 13, 102, 9.1 daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ /
MBh, 13, 110, 74.1 tatra daivatakanyābhir āsanenopacaryate /
MBh, 13, 116, 57.1 kriyā hyevaṃ na hīyante pitṛdaivatasaṃśritāḥ /
MBh, 13, 117, 14.1 pitṛdaivatayajñeṣu prokṣitaṃ havir ucyate /
MBh, 13, 122, 8.1 tasmiṃstṛpte ca tṛpyante pitaro daivatāni ca /
MBh, 13, 128, 33.1 gurudaivatapūjārthaṃ svādhyāyābhyasanātmakaḥ /
MBh, 13, 131, 28.1 daivatadvijasatkartā sarvātithyakṛtavrataḥ /
MBh, 13, 134, 51.2 patyā samā gatir nāsti daivataṃ vā yathā patiḥ //
MBh, 13, 135, 2.1 kim ekaṃ daivataṃ loke kiṃ vāpyekaṃ parāyaṇam /
MBh, 13, 135, 10.2 daivataṃ devatānāṃ ca bhūtānāṃ yo 'vyayaḥ pitā //
MBh, 13, 136, 21.1 avidvāṃścaiva vidvāṃśca brāhmaṇo daivataṃ mahat /
MBh, 13, 136, 21.2 praṇītaścāpraṇītaśca yathāgnir daivataṃ mahat //
MBh, 13, 136, 23.2 sarvathā brāhmaṇo mānyo daivataṃ viddhi tat param //
MBh, 13, 151, 2.2 ayaṃ daivatavaṃśo vai ṛṣivaṃśasamanvitaḥ /
MBh, 14, 42, 35.2 adhibhūtaṃ tathā śukraṃ daivataṃ ca prajāpatiḥ //
MBh, 14, 42, 51.2 pañcabhūtasamāyuktaṃ navadvāraṃ dvidaivatam //
MBh, 14, 46, 7.1 pūtābhiśca tathaivādbhiḥ sadā daivatatarpaṇam /
MBh, 14, 91, 29.2 sabhājyamānaḥ śuśubhe mahendro daivatair iva //
MBh, 14, 93, 25.1 ṛtur mātuḥ pitur bījaṃ daivataṃ paramaṃ patiḥ /
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
MBh, 14, 93, 50.2 guror mama gurustvaṃ vai yato daivatadaivatam /
MBh, 15, 38, 1.2 bhagavañśvaśuro me 'si daivatasyāpi daivatam /
MBh, 15, 38, 1.2 bhagavañśvaśuro me 'si daivatasyāpi daivatam /
Manusmṛti
ManuS, 4, 39.1 mṛdaṃ gāṃ daivataṃ vipraṃ ghṛtaṃ madhu catuṣpatham /
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
ManuS, 5, 41.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
ManuS, 9, 314.1 avidvāṃś caiva vidvāṃś ca brāhmaṇo daivataṃ mahat /
ManuS, 9, 314.2 praṇītaś cāpraṇītaś ca yathāgnir daivataṃ mahat //
ManuS, 9, 316.2 sarvathā brāhmaṇāḥ pūjyāḥ paramaṃ daivatam hi tat //
ManuS, 11, 84.1 brahmaṇaḥ sambhavenaiva devānām api daivatam /
Rāmāyaṇa
Rām, Bā, 1, 68.1 tathā paramasaṃtuṣṭaiḥ pūjitaḥ sarvadaivataiḥ /
Rām, Bā, 13, 23.2 niyuktās tatra paśavas tat tad uddiśya daivatam //
Rām, Bā, 14, 19.2 avadhyaṃ daivatair viṣṇo samare jahi rāvaṇam //
Rām, Bā, 17, 38.2 kartā cāham aśeṣeṇa daivataṃ hi bhavān mama //
Rām, Bā, 28, 3.2 nirjitya daivatagaṇān sendrāṃś ca samarudgaṇān /
Rām, Bā, 30, 8.1 taddhi pūrvaṃ naraśreṣṭha dattaṃ sadasi daivataiḥ /
Rām, Bā, 30, 12.2 yācitaṃ naraśārdūla sunābhaṃ sarvadaivataiḥ //
Rām, Bā, 31, 19.1 pitā hi prabhur asmākaṃ daivataṃ paramaṃ hi saḥ /
Rām, Bā, 49, 13.1 adya yajñasamṛddhir me saphalā daivataiḥ kṛtā /
Rām, Bā, 56, 6.1 evam uktvā mahātejā jagāma saha daivataiḥ /
Rām, Bā, 56, 20.2 tasmād anantaraṃ sarve bhavanto daivataṃ mama //
Rām, Bā, 59, 22.3 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame //
Rām, Ay, 6, 2.2 mahate daivatāyājyaṃ juhāva jvalite 'nale //
Rām, Ay, 16, 15.2 kathaṃ tasmin na varteta pratyakṣe sati daivate //
Rām, Ay, 21, 17.2 jīvantyā hi striyā bhartā daivataṃ prabhur eva ca /
Rām, Ay, 26, 14.2 bhartāram anugacchantī bhartā hi mama daivatam //
Rām, Ay, 30, 18.1 rajasābhyavakīrṇāni parityaktāni daivataiḥ /
Rām, Ay, 34, 21.2 tava daivatam astv eṣa nirdhanaḥ sadhano 'pi vā //
Rām, Ay, 34, 27.2 ārye kim avamanyeyaṃ strīṇāṃ bhartā hi daivatam //
Rām, Ay, 56, 5.2 dharmaṃ vimṛśamānānāṃ pratyakṣaṃ devi daivatam //
Rām, Ay, 60, 5.1 bhartāraṃ taṃ parityajya kā strī daivatam ātmanaḥ /
Rām, Ay, 82, 10.1 na nūnaṃ daivataṃ kiṃcit kālena balavattaram /
Rām, Ay, 85, 20.2 ājagmus tāni sarvāṇi daivatāni pṛthakpṛthak //
Rām, Ay, 98, 49.2 tātaṃ na parigarheyaṃ daivataṃ ceti saṃsadi //
Rām, Ay, 102, 2.3 tataḥ samabhavad brahmā svayambhūr daivataiḥ saha //
Rām, Ay, 109, 24.2 strīṇām āryasvabhāvānāṃ paramaṃ daivataṃ patiḥ //
Rām, Ār, 15, 38.1 tarpayitvātha salilais te pitṝn daivatāni ca /
Rām, Ār, 43, 26.1 uttaraṃ notsahe vaktuṃ daivataṃ bhavatī mama /
Rām, Ār, 47, 32.1 daivatāni ca yānty asmin vane vividhapādape /
Rām, Ār, 54, 3.2 dīrghabāhur viśālākṣo daivataṃ sa patir mama //
Rām, Ār, 54, 14.1 sa hi daivatasaṃyukto mama bhartā mahādyutiḥ /
Rām, Ār, 58, 6.2 śriyā vihīnaṃ vidhvastaṃ saṃtyaktavanadaivatam //
Rām, Ki, 35, 18.2 sahāyo daivatair dattaś cirāya haripuṃgava //
Rām, Su, 1, 134.1 evam uktā tu sā devī daivatair abhisatkṛtā /
Rām, Yu, 27, 10.1 dvandve yasya na tiṣṭhanti daivatānyapi saṃyuge /
Rām, Yu, 82, 34.1 daivataistu samāgamya sarvaiścendrapurogamaiḥ /
Rām, Yu, 90, 30.1 kosalānāṃ ca nakṣatraṃ vyaktam indrāgnidaivatam /
Rām, Yu, 107, 35.2 avaśyaṃ tu mayā vācyam eṣa te daivataṃ param //
Rām, Yu, 115, 2.1 daivatāni ca sarvāṇi caityāni nagarasya ca /
Rām, Yu, 116, 58.1 sarvauṣadhirasaiś cāpi daivatair nabhasi sthitaiḥ /
Rām, Utt, 5, 29.2 mātrā dattā mahābhāgā nakṣatre bhagadaivate //
Rām, Utt, 6, 7.2 aśivaṃ vapur āsthāya jahi daivatakaṇṭakān //
Rām, Utt, 6, 17.1 ityevaṃ daivatair ukto devadevo janārdanaḥ /
Rām, Utt, 6, 42.2 prayātā devalokāya yoddhuṃ daivataśatravaḥ //
Rām, Utt, 12, 6.2 daivatair mama sā dattā paulomīva śatakratoḥ //
Rām, Utt, 12, 7.2 sā ca daivatakāryeṇa gatā varṣaṃ caturdaśam //
Rām, Utt, 15, 16.1 daivatāni hi nandanti dharmayuktena kenacit /
Rām, Utt, 18, 2.1 tato maruttaṃ nṛpatiṃ yajantaṃ saha daivataiḥ /
Rām, Utt, 20, 6.1 kim ayaṃ vadhyate lokastvayāvadhyena daivataiḥ /
Rām, Utt, 24, 9.1 hā kathaṃ nu kariṣyāmi bhartāraṃ daivataṃ vinā /
Rām, Utt, 27, 14.1 na tāvad eṣa durvṛttaḥ śakyo daivatadānavaiḥ /
Rām, Utt, 28, 15.1 tatastad daivatabalaṃ samantāt taṃ śacīsutam /
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā /
Rām, Utt, 28, 41.2 nirīkṣya tad balaṃ sarvaṃ daivatair vinipātitam //
Rām, Utt, 29, 1.1 tatastamasi saṃjāte rākṣasā daivataiḥ saha /
Rām, Utt, 29, 36.1 sa daivatabalāt tasmānnivṛtto raṇakarmaṇaḥ /
Rām, Utt, 33, 1.2 ṛṣiḥ pulastyaḥ śuśrāva kathitaṃ divi daivataiḥ //
Rām, Utt, 73, 10.2 pāvitāḥ svargabhūtāste pūjyante divi daivataiḥ //
Rām, Utt, 86, 10.2 tathā kariṣyate sītā daivataṃ hi patiḥ striyāḥ //
Saundarānanda
SaundĀ, 10, 61.1 ihādhivāso divi daivataiḥ samaṃ vanāni ramyāṇyajarāśca yoṣitaḥ /
SaundĀ, 18, 44.2 mahārhamapyannam adaivatāhṛtaṃ divaukaso bhuktavataḥ sudhāmiva //
Śvetāśvataropaniṣad
ŚvetU, 6, 7.1 tam īśvarāṇāṃ paramaṃ maheśvaraṃ taṃ devatānāṃ paramaṃ ca daivataṃ /
Agnipurāṇa
AgniPur, 1, 8.3 yathāgnirmāṃ purā prāha munibhirdaivataiḥ saha //
AgniPur, 11, 3.2 tapasā brahmadattena vareṇa jitadaivataḥ //
Amarakośa
AKośa, 1, 9.2 vṛndārakā daivatāni puṃsi vā devatāḥ striyām //
Amaruśataka
AmaruŚ, 1, 3.2 tanvyā yat suratāntatāntanayanaṃ vaktraṃ rativyatyaye tattvāṃ pātu cirāya kiṃ hariharabrahmādibhirdaivataiḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 6, 55.1 pradīpagrahanakṣatradantadaivatacakṣuṣām /
AHS, Cikitsitasthāna, 1, 177.1 oṣadhayo maṇayaśca sumantrāḥ sādhugurudvijadaivatapūjāḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
BKŚS, 21, 151.1 sābravīd eṣa me bhartā daivataiḥ pratipāditaḥ /
Daśakumāracarita
DKCar, 2, 6, 170.1 patiṃ ca daivatamiva muktatandrā paryacarat //
DKCar, 2, 6, 196.1 athāsau kathañcitkṣaṇamadhomukhī dhyātvā dīrghoṣṇaśvāsapūrvamavocat bhagavati patirekadaivataṃ vanitānāṃ viśeṣataḥ kulajānām //
Divyāvadāna
Divyāv, 17, 126.1 sthavirānandaḥ kathayati na bhagavannameghenaiva varṣāsu pravṛṣṭo bhagavānāha vaiśālīvananivāsinībhirdaivatairmama viyogādaśrupātaḥ kṛtaḥ //
Harivaṃśa
HV, 3, 41.1 yaḥ sarveṣāṃ vimānāni daivatānāṃ cakāra ha /
HV, 12, 8.2 daivataṃ hy asi devānām iti me vartate matiḥ //
HV, 15, 49.2 prayokṣyāmas tataḥ śuddho daivatāny abhivādya ca //
Kāmasūtra
KāSū, 4, 1, 41.1 āgate ca prakṛtisthāyā eva prathamato darśanaṃ daivatapūjanam upahārāṇāṃ cāharaṇam iti pravāsacaryā //
Kāvyādarśa
KāvĀ, Dvitīyaḥ paricchedaḥ, 101.2 kvāpi nītāḥ kuto 'py āsann ānītā daivatarddhayaḥ //
Kūrmapurāṇa
KūPur, 1, 13, 43.1 ihaiva devamīśānaṃ devānāmapi daivatam /
KūPur, 1, 15, 32.1 śrutvā taddaivatairuktaṃ sa viṣṇurlokabhāvanaḥ /
KūPur, 1, 17, 4.1 vyāhṛto daivataiḥ sarvairdevadevo maheśvaraḥ /
KūPur, 1, 19, 39.3 sa sarvadaivatatanuḥ pūjyate tapaseśvaraḥ //
KūPur, 1, 21, 22.2 jagāma śaraṇaṃ viṣṇuṃ daivataṃ dharmatatparaḥ //
KūPur, 1, 21, 41.1 nṛpāṇāṃ daivataṃ viṣṇustathaiva ca purandaraḥ /
KūPur, 1, 21, 42.1 devānāṃ daivataṃ viṣṇurdānavānāṃ triśūlabhṛt /
KūPur, 1, 21, 44.1 ṛṣīṇāṃ daivataṃ brahmā mahādevaśca śūlabhṛt /
KūPur, 1, 24, 73.1 namo daivatanāthāya devānugataliṅgine /
KūPur, 1, 24, 88.2 prārthito daivataiḥ pūrvaṃ saṃjāto devakīsutaḥ //
KūPur, 1, 27, 18.2 dvāpare daivataṃ viṣṇuḥ kalau rudro maheśvaraḥ //
KūPur, 1, 28, 24.2 gāyanti laukikairgānairdaivatāni narādhipa //
KūPur, 1, 28, 32.2 na devatā bhavennṝṇāṃ devatānāṃ ca daivatam //
KūPur, 1, 34, 16.2 samāste bhagavān brahmā svayaṃbhūrapi daivataiḥ //
KūPur, 1, 34, 40.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
KūPur, 1, 39, 43.2 sūrya eva trilokasya mūlaṃ paramadaivatam //
KūPur, 1, 49, 28.2 tuṣitāyāṃ samutpannastuṣitaiḥ saha daivataiḥ //
KūPur, 1, 49, 32.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
KūPur, 2, 5, 12.1 mahādevaṃ mahāyogaṃ devānāmapi daivatam /
KūPur, 2, 15, 16.2 daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam //
KūPur, 2, 16, 19.1 gobhiśca daivatairvipraiḥ kṛṣyā rājopasevayā /
KūPur, 2, 18, 52.1 daivatāni namaskuryād deyasārān nivedayet /
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
KūPur, 2, 38, 17.2 krīḍate devaloke tu daivataiḥ saha modate //
KūPur, 2, 39, 4.3 tatra snātvā naro rājan daivataiḥ saha modate //
KūPur, 2, 40, 16.2 tatra snātvā ca rājendra daivataiḥ saha modate //
KūPur, 2, 40, 20.2 tatra snātvā naro rājan daivataiḥ saha modate //
Liṅgapurāṇa
LiPur, 1, 60, 8.1 sūrya eva trilokeśo mūlaṃ paramadaivatam /
LiPur, 1, 61, 54.2 muhūrtānāṃ tathaivādirmuhūrto rudradaivataḥ //
LiPur, 1, 69, 9.2 tasyānvavāye sambhūtā bhojā vai daivatopamāḥ //
LiPur, 1, 70, 70.1 tasmāt sarvāṇi bhūtāni buddhiś ca saha daivataiḥ /
LiPur, 1, 72, 20.1 pratodo brahmaṇastasya praṇavo brahmadaivatam /
LiPur, 1, 85, 23.2 pañcākṣaram ṛṣicchando daivataṃ śaktibījavat //
LiPur, 1, 85, 50.1 chando'nuṣṭup ṛṣiścātrī rudro daivatamucyate /
LiPur, 1, 85, 51.1 viśvāmitra ṛṣistriṣṭup chando viṣṇustu daivatam /
LiPur, 1, 85, 53.1 chanda ṛṣirbharadvājaḥ skando daivatamucyate /
LiPur, 1, 85, 66.2 smaret pūrvam ṛṣiṃ chando daivataṃ bījameva ca //
LiPur, 1, 92, 79.2 asminnapi mayā deśe daityo daivatakaṇṭakaḥ //
LiPur, 1, 96, 32.2 ahaṃ niyantā sarvasya matparaṃ nāsti daivatam //
LiPur, 1, 103, 39.1 bhavānagre samutpanno bhavānyā saha daivataiḥ /
LiPur, 1, 103, 62.1 muktvā hastasamāyogaṃ sahitaiḥ sarvadaivataiḥ /
LiPur, 2, 8, 15.1 amāvāsyāmahanyeva muhūrte rudradaivate /
LiPur, 2, 24, 36.2 daivataiśca dvijaiścaiva sarvakarmārthasiddhaye //
LiPur, 2, 55, 19.2 jñeyametatsamākhyātamagrāhyamapi daivataiḥ //
LiPur, 2, 55, 22.1 gurudaivatabhaktāya anyathā naiva dāpayet /
Matsyapurāṇa
MPur, 47, 47.1 hiraṇyākṣo hato dvaṃdve pratighāte tu daivataiḥ /
MPur, 47, 49.2 aśaknuvansa devānāṃ sarvaṃ soḍhuṃ sadaivatam //
MPur, 47, 54.1 yajñasyāvabhṛthe dṛśyau śaṇḍāmarkau tu daivataiḥ /
MPur, 47, 223.2 daivataiḥ saha saṃsṛṣṭānsarvānvo dhārayiṣyataḥ //
MPur, 74, 19.1 sarvapāpaharā nityaṃ sarvadaivatapūjitā /
MPur, 104, 9.2 maṇḍalaṃ rakṣati harirdaivataiḥ saha saṃgataḥ //
MPur, 105, 11.1 siddhacāraṇagandharvaiḥ pūjyate divi daivataiḥ /
MPur, 111, 13.2 yat pṛthivī tatsamāśritya nirmitā daivatais tribhiḥ //
MPur, 130, 27.2 diteḥ sutā daivatarājavairiṇaḥ sahasraśaḥ prāpuranantavikramāḥ //
MPur, 133, 40.2 sa iṣurviṣṇusomāgnitridaivatamayo'bhavat //
MPur, 134, 26.2 yudhyadhvaṃ daivataiḥ sārdhaṃ kartavyaṃ cāpi no bhayam //
MPur, 137, 3.1 mṛtaprāyāstathā daityā daivatairvikṛtānanāḥ /
MPur, 137, 15.1 nihatānnihatāndaityān ājīvayati daivataiḥ /
MPur, 140, 45.1 tato bāṇaṃ tridhā devastridaivatamayaṃ haraḥ /
MPur, 140, 47.1 muktvā tridaivatamayaṃ tripure tridaśaḥ śaram /
MPur, 140, 48.1 vaidhuryaṃ daivataṃ dṛṣṭvā śailādirgajavadgataḥ /
MPur, 141, 40.1 yasmāttāmanumanyante pitaro daivataiḥ saha /
MPur, 142, 56.2 yajñaḥ pravartitaścaiva tadā hyeva tu daivataiḥ //
MPur, 143, 6.1 daivataiḥ saha saṃhṛtya sarvasādhanasaṃvṛtaḥ /
MPur, 145, 11.1 saṃhṛtyājānubāhuśca daivatairabhipūjyate /
MPur, 146, 37.2 dāsyāmi teṣāṃ sthānāni divi daivatapūjite //
MPur, 148, 80.2 nānāścaryaguṇopetaṃ samprāptaṃ sarvadaivataiḥ //
MPur, 154, 166.2 daivataṃ paramaṃ nāryāḥ patiruktaḥ sadaiva hi //
MPur, 154, 300.2 śailajāpi yayau śailamagamyamapi daivataiḥ /
MPur, 161, 6.1 ādityairvasubhiḥ sādhyairmarudbhirdaivataistathā /
MPur, 167, 53.1 ahaṃ sarvāṇi sattvāni daivatānyakhilāni tu /
MPur, 170, 8.2 daivatāni ca viśvāni mānasānasurānṛṣīn //
MPur, 172, 42.2 sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam //
MPur, 172, 42.2 sa teṣāṃ tāṃ giraṃ śrutvā viṣṇurdaivatadaivatam //
MPur, 175, 2.1 dānavā daivataiḥ sārdhaṃ nānāpraharaṇodyatāḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 49.2 śuciś caivāśuciḥ sadyaḥ kathaṃ rājā na daivatam //
Nāṭyaśāstra
NāṭŚ, 1, 98.1 yānyetāni niyuktāni daivatānīha rakṣaṇe /
NāṭŚ, 1, 124.1 yajñena saṃmitaṃ hyetad raṅgadaivatapūjanam /
NāṭŚ, 1, 127.1 evamuktvā tu bhagavāndruhiṇaḥ saha daivataiḥ /
NāṭŚ, 2, 44.2 yādṛśaṃ diśi yasyāṃ tu daivataṃ parikalpitam //
NāṭŚ, 3, 23.2 tayoḥ kakṣyāvibhāgena daivatāni niveśayet //
NāṭŚ, 3, 33.2 suprasādāni sarvāṇi daivatāni niveśayet //
NāṭŚ, 3, 75.1 pūjayitvā tu sarvāṇi daivatāni yathākramam /
NāṭŚ, 3, 97.1 duriṣṭastu tathā raṅgo daivatairduradhiṣṭhitaḥ /
NāṭŚ, 3, 99.1 yajñena saṃmitaṃ hyetadraṅgadaivatapūjanam /
NāṭŚ, 3, 104.1 ityayaṃ yo vidhirdṛṣṭo raṅgadaivatapūjane /
Sūryasiddhānta
SūrSiddh, 2, 10.2 daivatair apakṛṣyante sudūram ativegitāḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
VaikhDhS, 1, 6.4 śrāmaṇakayajñaṃ yajñadaivataviśvān devānityantam āvāhyājyaṃ nirūpya śrāmaṇakāya svāhā śrāmaṇakayajñāya svāhā yajñadaivataviśvebhyo devebhyaḥ svāhety antaṃ hutvā caruṃ juhuyād ity ādhāraviśeṣaḥ /
Viṣṇupurāṇa
ViPur, 3, 1, 41.2 vikuṇṭhāyāmasau jajñe vaikuṇṭhairdaivataiḥ saha //
ViPur, 5, 10, 26.2 gāvo 'smaddaivataṃ tāta vayaṃ vanacarā yataḥ //
ViPur, 5, 10, 30.1 vidyayā yo yayā yuktastasya sā daivataṃ mahat /
Viṣṇusmṛti
ViSmṛ, 51, 64.1 madhuparke ca yajñe ca pitṛdaivatakarmaṇi /
Yājñavalkyasmṛti
YāSmṛ, 1, 22.1 snānam abdaivatair mantrair mārjanaṃ prāṇasaṃyamaḥ /
YāSmṛ, 1, 24.1 prāṇān āyamya saṃprokṣya tṛcenābdaivatena tu /
YāSmṛ, 3, 10.1 gantrī vasumatī nāśam udadhir daivatāni ca /
Abhidhānacintāmaṇi
AbhCint, 2, 2.1 devāḥ suparvasuranirjaradevatarbhubarhirmukhānimiṣadaivatanākilekhāḥ /
AbhCint, 2, 26.1 sā tūttarāryamadevā hastaḥ savitṛdaivataḥ /
Bhāgavatapurāṇa
BhāgPur, 1, 11, 7.2 tvaṃ sadgururnaḥ paramaṃ ca daivataṃ yasyānuvṛttyā kṛtino babhūvima //
BhāgPur, 1, 14, 20.1 daivatāni rudantīva svidyanti hyuccalanti ca /
BhāgPur, 3, 16, 17.2 viprāṇāṃ devadevānāṃ bhagavān ātmadaivatam //
BhāgPur, 4, 2, 2.2 ātmārāmaṃ kathaṃ dveṣṭi jagato daivataṃ mahat //
BhāgPur, 4, 4, 28.2 hanta priyā daivatamasya devī jahāv asūn kena satī prakopitā //
BhāgPur, 11, 3, 22.1 tatra bhāgavatān dharmān śikṣed gurvātmadaivataḥ /
Bhāratamañjarī
BhāMañj, 1, 538.2 ityananyadhiyāṃ rājansatīnāṃ daivataṃ patiḥ //
BhāMañj, 1, 1166.2 vivartante mahotsāhāḥ kimanyaddaivataṃ vinā //
BhāMañj, 5, 296.1 tataḥ pārthānsamāmantrya muhūrtaṃ mitradaivate /
BhāMañj, 11, 25.3 bhayaṃkaraṃ bhayasyāpi kṛtāntasyeva daivatam //
BhāMañj, 13, 200.1 dhṛtvā daivatavatpūrvaṃ dhṛtarāṣṭraṃ vadhūsakham /
BhāMañj, 13, 261.1 paramaṃ daivataṃ viprā nigrahānugrahāya ca /
BhāMañj, 13, 401.1 daivataṃ pitaro yasya dharmo yasya prajāhitam /
BhāMañj, 13, 591.2 tyaktvāgnidaivatāḥ sarve munayo luptasaṃyamāḥ //
BhāMañj, 13, 1713.1 pūjitaḥ satataṃ bhaktyā mayā daivatavatpatiḥ /
BhāMañj, 13, 1735.2 śaśaṃsa puṇyaṃ caritaṃ varārādhanadaivatam //
BhāMañj, 13, 1742.1 daivataṃ paramaṃ śarma kimekaṃ sarvadehinām /
BhāMañj, 13, 1745.1 jagatpratiṣṭhitaṃ tasmindaivataṃ paramaṃ ca saḥ /
BhāMañj, 13, 1761.2 avadaṃ tapasā yeṣāṃ kampante daivatānyapi //
BhāMañj, 14, 189.2 tasthurdaivatavattatra pūjyamānā mahībhujā //
BhāMañj, 15, 4.2 satataṃ daivataṃ tasya babhūvuḥ pratimāṃ vinā //
Garuḍapurāṇa
GarPur, 1, 2, 10.2 ahaṃ gato 'driṃ kailāsamindrādyairdaivataiḥ saha /
GarPur, 1, 16, 15.1 daṇḍanāyakāya tato daivatāyeti cottare /
GarPur, 1, 50, 34.1 daivatāni namaskuryādupahārānnivedayet /
GarPur, 1, 59, 3.1 punarvasustathādityastiṣyaśca gurudaivataḥ /
GarPur, 1, 59, 9.2 pauṣṇaṃ ca revatī ṛkṣamaśvayukcāśvadaivatam //
GarPur, 1, 84, 24.1 śrāddhaṃ tu navadevatyaṃ kuryāddvādaśadaivatam /
GarPur, 1, 94, 9.1 snānamabdaivatairmantrairmārjanaṃ prāṇasaṃyamaḥ /
GarPur, 1, 94, 11.1 prāṇānāyamya samprokṣya tryṛcenābdaivatena tu /
GarPur, 1, 115, 81.2 vidyā bandhujanārtināśanakarī vidyā paraṃ daivataṃ vidyā rājasu pūjitā hi manujo vidyāvihīnaḥ paśuḥ //
GarPur, 1, 142, 20.1 nirbhartsitāpi bhartāraṃ tamamanyata daivatam /
Gītagovinda
GītGov, 4, 36.1 smarāturām daivatavaidyahṛdya tvadaṅgasaṅgāmṛtamātrasādhyām /
Kathāsaritsāgara
KSS, 2, 5, 195.2 sadaiva bhartāram ananyamānasāḥ patiḥ satīnāṃ paramaṃ hi daivatam //
KSS, 3, 4, 100.2 tat tathety agrahīd buddhau daivataṃ hi hayottamaḥ //
Mātṛkābhedatantra
MBhT, 11, 6.1 īśakumbhe yajed devīm āgneyām agnidaivatam /
Rājanighaṇṭu
RājNigh, Śālyādivarga, 4.1 deśe deśe śūkadhānyeṣu saṃkhyā jñātuṃ śakyā naiva taddaivatairvā /
Skandapurāṇa
SkPur, 9, 10.1 ṛṣidaivatanāthāya sarvabhūtādhipāya ca /
SkPur, 12, 12.1 bhagavannāvamanyāmi brāhmaṇānbhūmidaivatān /
SkPur, 14, 14.1 namo daivatanāthāya tryambakāya namo namaḥ /
SkPur, 14, 29.1 yastu harotsavamadbhutametaṃ gāyati daivataviprasamakṣam /
SkPur, 18, 27.2 ṛṣibhirdaivataiścaiva idamāha parāśaram //
SkPur, 25, 47.2 namo daivatarūpebhyaḥ pavanebhyastathaiva ca //
Ānandakanda
ĀK, 1, 2, 238.2 sa pumānsa ca sarvajñaḥ sa siddhaḥ sa ca daivatam //
ĀK, 1, 11, 16.2 gaṇādhipaṃ kṣetrapālaṃ nijeṣṭadaivataṃ tathā //
ĀK, 1, 13, 35.2 sa eva kṛtakṛtyaḥ syāddaivatairapi pūjyate //
ĀK, 1, 15, 35.1 jīvedbrahmadinaṃ sākṣāddaivataiḥ saha modate /
ĀK, 1, 20, 149.1 trikoṇaṃ taptahemābhaṃ sarephaṃ rudradaivatam /
ĀK, 1, 20, 152.1 sayakāraṃ vāyutattvaṃ nityamīśvaradaivatam /
Āryāsaptaśatī
Āsapt, 2, 391.2 subhagaikadaivatam umā śirasā bhāgīrathīṃ vahati //
Gokarṇapurāṇasāraḥ
GokPurS, 2, 8.1 aṣṭākṣaraṃ japen mantram ṛṣichandaḥ sadaivatam /
Haribhaktivilāsa
HBhVil, 1, 118.2 yas tu nārāyaṇaṃ devaṃ brahmarudrādidaivataiḥ /
HBhVil, 1, 126.2 sāṅgaṃ samudraṃ sanyāsaṃ saṛṣidaivatam /
HBhVil, 1, 161.7 tān u hovāca brāhmaṇaḥ kṛṣṇo vai paramaṃ daivatam /
HBhVil, 2, 134.2 gurudaivatamantraikyaṃ śiṣyas taṃ bhāvayan paṭhet //
HBhVil, 2, 142.2 bhāvayed daivataṃ viṣṇuṃ guruvipraśarīragam //
HBhVil, 5, 60.2 kṣetrapālaṃ named bhaktyā madhye cātmeṣṭadaivatam //
HBhVil, 5, 235.1 tac ca pañcāṅganyāsena sākāraṃ sveṣṭadaivatam /
HBhVil, 5, 293.2 sevyā dhyānānurūpaiś ca mūrtiḥ kṛṣṇasya daivataiḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 8, 22.2 evaṃ ca vedavid vipraḥ sarvabhakṣo 'pi daivatam //
ParDhSmṛti, 12, 15.2 ācāmed vā jalasthe 'pi sa bāhyaḥ pitṛdaivataiḥ //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, Adhyāya 4, 30.1 mama kūle maheśāna umayā saha daivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 9, 35.2 dānavāntakaro devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 21, 41.1 krīḍate daivataiḥ sārddhaṃ siddhagandharvasaṃstutaḥ /
SkPur (Rkh), Revākhaṇḍa, 27, 8.1 nānyo hi daivataṃ tāta muktvā bāṇaṃ dvijottama /
SkPur (Rkh), Revākhaṇḍa, 27, 9.1 nānyo dharmo bhavet strīṇāṃ daivataṃ hi patiryathā /
SkPur (Rkh), Revākhaṇḍa, 28, 108.1 daivataiśca mahābhāgaiḥ siddhavidyādharādibhiḥ /
SkPur (Rkh), Revākhaṇḍa, 29, 31.2 vījyamāno varastrībhirdaivataiḥ saha modate //
SkPur (Rkh), Revākhaṇḍa, 65, 4.1 pūjito daivataiḥ sarvaiḥ kinnarairyakṣapannagaiḥ /
SkPur (Rkh), Revākhaṇḍa, 69, 5.1 tvatprasādena īśāna pūjyo 'haṃ sarvadaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 72, 58.2 so 'pi pāpairvinirmuktaḥ krīḍate daivataiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 95, 2.2 bhrātā te phālguno nāma viddhyenaṃ naradaivatam //
SkPur (Rkh), Revākhaṇḍa, 97, 156.1 akṣaraṃ ca japenmantraṃ sauraṃ vā śivadaivatam /
SkPur (Rkh), Revākhaṇḍa, 98, 7.1 priyo vā yadi vā dveṣyaḥ strīṇāṃ bhartaiva daivatam /
SkPur (Rkh), Revākhaṇḍa, 111, 9.2 saṃmantrya daivataiḥ sārddhaṃ praiṣayajjātavedasam //
SkPur (Rkh), Revākhaṇḍa, 118, 28.1 daivatebhyo 'tha bhūtebhyaścaturbhāgaṃ kṣipāmyaham /
SkPur (Rkh), Revākhaṇḍa, 125, 11.2 kriyate daivataiḥ sarvaistena sarvairmaharṣibhiḥ //
SkPur (Rkh), Revākhaṇḍa, 148, 20.2 prīyatāṃ bhūmijo devaḥ sarvadaivatapūjitaḥ //
SkPur (Rkh), Revākhaṇḍa, 168, 27.1 evamuktvā yayau devaḥ sarvadaivatapūjitaḥ /
SkPur (Rkh), Revākhaṇḍa, 172, 65.2 vāyumārge sthitaḥ śakrastiṣṭhate daivataiḥ saha //
SkPur (Rkh), Revākhaṇḍa, 179, 4.1 tatra devaiśca gandharvair ṛṣibhiḥ pitṛdaivataiḥ /
SkPur (Rkh), Revākhaṇḍa, 182, 53.1 ā brahmasadanaṃ yāvattatrasthairdaivataiḥ saha /
SkPur (Rkh), Revākhaṇḍa, 184, 11.2 dadarśa bhagavāñchambhuḥ sarvadaivatapūjitām //
SkPur (Rkh), Revākhaṇḍa, 188, 1.3 śālagrāmaṃ tato gacchet sarvadaivatapūjitam //
SkPur (Rkh), Revākhaṇḍa, 189, 8.1 ityukto daivatairdevo hyuvāca kimupasthitam /
SkPur (Rkh), Revākhaṇḍa, 190, 1.3 candrahāseti vikhyātaṃ sarvadaivatapūjitam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 17, 3.0 daivatena //
ŚāṅkhŚS, 1, 17, 5.0 upasṛṣṭāsu devatāsv anadhigacchaṃs talliṅge daivatena tuṣyet //