Occurrences

Baudhāyanadharmasūtra
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Kūrmapurāṇa
Matsyapurāṇa
Nāṭyaśāstra
Garuḍapurāṇa

Baudhāyanadharmasūtra
BaudhDhS, 2, 9, 1.1 om agniḥ prajāpatiḥ somo rudro 'ditir bṛhaspatiḥ sarpā ity etāni prāgdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 2.1 oṃ pitaro 'ryamā bhagaḥ savitā tvaṣṭā vāyur indrāgnī ity etāni dakṣiṇadvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 3.1 oṃ mitra indro mahāpitara āpo viśve devā brahmā viṣṇur ity etāni pratyagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
BaudhDhS, 2, 9, 4.1 oṃ vasavo varuṇo 'ja ekapād ahirbudhnyaḥ pūṣāśvinau yama ity etāny udagdvārāṇi daivatāni sanakṣatrāṇi sagrahāṇi sāhorātrāṇi samuhūrtāni tarpayāmi /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 18, 19.0 dvirdvir avadāya daivatāni juhvām //
Vārāhaśrautasūtra
VārŚS, 1, 6, 7, 6.1 śeṣam iḍāyām abhito daivatāni hiraṇyaśakalāv avadyati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 25, 5.0 janmatithiṃ hutvā trīṇi ca bhāni sadaivatāni //
Arthaśāstra
ArthaŚ, 14, 3, 51.1 upaimi śaraṇaṃ cāgniṃ daivatāni diśo daśa /
Mahābhārata
MBh, 1, 114, 11.12 daivatānyarcayiṣyantī nirjagāmāśramāt pṛthā /
MBh, 1, 152, 11.3 daivatānyarcayāṃcakruḥ sarva eva viśāṃ pate //
MBh, 1, 212, 6.2 daivatāni ca sarvāṇi brāhmaṇān svasti vācya ca //
MBh, 2, 4, 5.6 pūjayitvā kuruśreṣṭho daivatāni niveśya ca /
MBh, 3, 2, 4.1 brāhmaṇānāṃ parikleśo daivatānyapi sādayet /
MBh, 3, 31, 10.2 daivatāni pitṝṃś caiva satataṃ pārtha sevase //
MBh, 3, 81, 38.2 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 81, 57.1 tatra snātvārcayitvā ca daivatāni pitṝṃs tathā /
MBh, 3, 277, 28.1 athopoṣya śiraḥsnātā daivatānyabhigamya sā /
MBh, 5, 39, 38.2 atyarthaṃ punar utsargaḥ sādayed daivatānyapi //
MBh, 5, 192, 9.2 iti saṃcintya manasā daivatānyarcayat tadā //
MBh, 5, 192, 16.2 arcayasva yathākāmaṃ daivatāni viśāṃ pate //
MBh, 8, 24, 93.1 tam āsthāya mahādevas trāsayan daivatāny api /
MBh, 12, 39, 14.1 praviśyābhyantaraṃ śrīmān daivatānyabhigamya ca /
MBh, 12, 56, 13.1 daivatānyarcayitvā hi brāhmaṇāṃśca kurūdvaha /
MBh, 12, 184, 8.4 samyag atra śaucasaṃskāravinayaniyamapraṇīto vinītātmā ubhe saṃdhye bhāskarāgnidaivatānyupasthāya vihāya tandrālasye guror abhivādanavedābhyāsaśravaṇapavitrīkṛtāntarātmā triṣavaṇam upaspṛśya brahmacaryāgniparicaraṇaguruśuśrūṣānityo bhaikṣādisarvaniveditāntarātmā guruvacananirdeśānuṣṭhānāpratikūlo guruprasādalabdhasvādhyāyatatparaḥ syāt //
MBh, 12, 203, 31.1 vidyāt tu ṣoḍaśaitāni daivatāni vibhāgaśaḥ /
MBh, 12, 305, 12.1 daivatānyavajānāti brāhmaṇaiśca virudhyate /
MBh, 13, 102, 9.1 daivatānyarcayaṃścāpi vidhivat sa sureśvaraḥ /
Manusmṛti
ManuS, 4, 153.1 daivatāny abhigacchet tu dhārmikāṃś ca dvijottamān /
Rāmāyaṇa
Rām, Bā, 59, 22.3 daivatāny api sa krodhāt sraṣṭuṃ samupacakrame //
Rām, Ār, 15, 38.1 tarpayitvātha salilais te pitṝn daivatāni ca /
Rām, Yu, 115, 2.1 daivatāni ca sarvāṇi caityāni nagarasya ca /
Rām, Utt, 28, 16.1 nābhyajānaṃstadānyonyaṃ śatrūn vā daivatāni vā /
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 172.1 mṛgājināni tu nṛpo daivatānīva bhaktimān /
Harivaṃśa
HV, 15, 49.2 prayokṣyāmas tataḥ śuddho daivatāny abhivādya ca //
Kūrmapurāṇa
KūPur, 1, 28, 24.2 gāyanti laukikairgānairdaivatāni narādhipa //
KūPur, 2, 15, 16.2 daivatānyapi gaccheta kuryād bhāryābhipoṣaṇam //
KūPur, 2, 18, 52.1 daivatāni namaskuryād deyasārān nivedayet /
KūPur, 2, 18, 92.1 dhyātvā praṇavapūrvaṃ vai daivatāni samāhitaḥ /
Matsyapurāṇa
MPur, 170, 8.2 daivatāni ca viśvāni mānasānasurānṛṣīn //
Nāṭyaśāstra
NāṭŚ, 3, 23.2 tayoḥ kakṣyāvibhāgena daivatāni niveśayet //
NāṭŚ, 3, 33.2 suprasādāni sarvāṇi daivatāni niveśayet //
NāṭŚ, 3, 75.1 pūjayitvā tu sarvāṇi daivatāni yathākramam /
Garuḍapurāṇa
GarPur, 1, 50, 34.1 daivatāni namaskuryādupahārānnivedayet /