Occurrences

Buddhacarita
Mahābhārata
Saundarānanda
Mṛgendraṭīkā
Narmamālā
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Vātūlanāthasūtravṛtti
Śivasūtravārtika
Sātvatatantra

Buddhacarita
BCar, 12, 13.1 didṛkṣuriva hi jyotiryiyāsuriva daiśikam /
BCar, 13, 62.2 sa daiśikaḥ kṣobhayituṃ na yuktaṃ sudeśikaḥ sārtha iva pranaṣṭe //
Mahābhārata
MBh, 12, 121, 43.2 daiśikāścārakāścaiva tad aṣṭāṅgaṃ balaṃ smṛtam //
Saundarānanda
SaundĀ, 3, 42.2 abhavadabhayadaiśike maharṣau viharati tatra śivāya vītarāge //
SaundĀ, 9, 34.1 idaṃ viditvā nidhanasya daiśikaṃ jarābhidhānaṃ jagato mahadbhayam /
SaundĀ, 13, 28.1 śīlaṃ hi śaraṇaṃ saumya kāntāra iva daiśikaḥ /
SaundĀ, 18, 41.1 bhrātrā tvayā śreyasi daiśikena pitrā phalasthena tathaiva mātrā /
SaundĀ, 18, 50.2 atītya kāntāramavāptasādhanaḥ sudaiśikasyeva kṛtaṃ mahāvaṇik //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 8.2, 2.3 anugṛhya yāti hi vinā daiśikamūrtiṃ prayuktamīśena //
Narmamālā
KṣNarm, 2, 36.1 malapatraṃ vahanmūrkho dadarśa maṭhadaiśikaḥ /
KṣNarm, 2, 40.2 daiśikaṃ pāṭhayāmīti so 'bhūdadhikamuddhataḥ //
KṣNarm, 2, 47.2 niyogikāntā paśyantī daiśikaṃ nācalat tataḥ //
KṣNarm, 2, 53.2 anyāścāsya sadā svairamakāmayata daiśikaḥ //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 20.2, 1.0 aprabuddhadhiyaḥ prāyaḥ sarvān apratyabhijñātapārameśvarīśaktyātmakanijaspandatattvān dehātmamānino laukikān prāṇādyātmābhimāninaś ca mitayoginas tv ete pūrvoktā guṇādispandaniḥṣyandāḥ svasyāḥ spandatattvātmanaḥ sthiteḥ sthaganāyodyatā nityaṃ tadudyamaikasārāḥ duḥkhenottāryante 'smād daiśikair jantucakramiti duruttāre laṅghayitum aśakye ghore duḥkhamaye saṃsaraṇamārge pātayanti //
SpandaKārNir zu SpandaKār, Caturtho niḥṣyandaḥ, 2.2, 6.1 yeṣāṃ no dhiṣaṇopadeśaviśadā saddaiśikairdarśitā śrīmacchāmbhavaśāsanopaniṣadā yeṣāṃ na bhagno bhramaḥ /
Tantrasāra
TantraS, 11, 19.0 sa ca daiśiko guruḥ ācāryo dīkṣakaḥ cumbakaḥ sa cāyaṃ pūrṇajñāna eva sarvottamaḥ tena vinā dīkṣādyasampatteḥ //
Tantrāloka
TĀ, 1, 46.2 mataṅgādau kṛtaṃ śrīmatkheṭapālādidaiśikaiḥ //
TĀ, 2, 48.2 idamuktaṃ tathā śrīmatsomānandādidaiśikaiḥ //
TĀ, 3, 73.1 tadā ghorāḥ parā devyo jātāḥ śaivādhvadaiśikāḥ /
TĀ, 3, 291.1 yadi tādṛganugrāhyo daiśikasyopasarpati /
TĀ, 8, 261.2 svajñanayogabalataḥ krīḍanto daiśikottamāḥ //
TĀ, 16, 1.3 gurutve sādhakatve vā kartumicchati daiśikaḥ //
TĀ, 16, 73.1 tato 'gnau tarpaṇaṃ kuryānmantracakrasya daiśikaḥ /
TĀ, 16, 96.1 yenādhvanā mukhyatayā dīkṣāmicchati daiśikaḥ /
TĀ, 16, 198.2 kramikatathāvidhaśivatānugrahasubhagaṃ ca daiśikaṃ paśyan //
TĀ, 16, 251.2 tadyogāddaiśikasyāpi vikalpaḥ śivatāṃ vrajet //
TĀ, 16, 295.1 tatrādhikāritālabdhyai dīkṣāṃ gṛhṇīta daiśikāt /
TĀ, 16, 299.1 daiśikāyatta eva syādbhoge muktau ca sarvathā /
TĀ, 16, 305.1 karmāsya śodhayāmīti juhuyāddaiśikottamaḥ /
TĀ, 17, 3.1 śikhāyāṃ ca kṣipetsūtragranthiyogena daiśikaḥ /
TĀ, 17, 57.1 nātra bāhyāhutirdeyā daiśikasya pṛthak punaḥ /
TĀ, 17, 77.2 śiṣyo yathocitaṃ snāyādācāmeddaiśikaḥ svayam //
TĀ, 21, 57.2 yadi vā daiśikaḥ samyaṅ na dīptastasya tatpurā //
Vātūlanāthasūtravṛtti
VNSūtraV zu VNSūtra, 13.1, 15.0 prāṇapuryaṣṭakaśūnyapramātṛniviṣṭābhimānavigalanena nistaraṅgapravikacacciddhāmabaddhāspado daiśikavaro niḥspandānandasundaraparamaśūnyadṛgbalena kāryakaraṇakarmanirapekṣatayā yadyat kiṃcit sarvagatātmasvarūpapratipattau avalokayati tattat parataracinmayam eva satataṃ bhavati iti nāsty atra saṃdehaḥ //
Śivasūtravārtika
ŚSūtraV zu ŚSūtra, 1, 12.1, 10.0 ayam eva sphuṭaḥ pāṭho dṛṣṭo 'nuttaradaiśikaiḥ //
ŚSūtraV zu ŚSūtra, 2, 1.1, 4.0 svasvarūpam aneneti mantras tenāsya daiśikaiḥ //
ŚSūtraV zu ŚSūtra, 3, 27.1, 3.0 iti śrīpratyabhijñākṛddaiśikaproktayā diśā //
ŚSūtraV zu ŚSūtra, 3, 41.1, 9.0 ity āśaṅkyottaraṃ vakti bhagavān viśvadaiśikaḥ //
Sātvatatantra
SātT, 4, 90.1 sarvakālabhavo nityaḥ sarvadaiśikasiddhidaḥ /