Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Śatapathabrāhmaṇa
Mahābhārata
Manusmṛti
Rāmāyaṇa
Daśakumāracarita
Harivaṃśa
Matsyapurāṇa
Śatakatraya
Abhidhānacintāmaṇi
Bhāratamañjarī
Garuḍapurāṇa
Gītagovinda
Kathāsaritsāgara
Rasārṇava
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Śyainikaśāstra
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 8, 21, 10.0 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana māṃ didāsitha nimaṅkṣye 'haṃ salilasya madhye moghas ta eṣa kaśyapāyāsa saṃgara iti //
Atharvaveda (Śaunaka)
AVŚ, 6, 119, 2.1 vaiśvānarāya prati vedayāmi yadi ṛṇaṃ saṃgaro devatāsu /
AVŚ, 6, 119, 3.1 vaiśvānaraḥ pavitā mā punātu yat saṃgaram abhidhāvāmy āśām /
Śatapathabrāhmaṇa
ŚBM, 13, 7, 1, 15.3 na mā martyaḥ kaścana dātum arhati viśvakarman bhauvana manda āsitha upamaṅkṣyati syā salilasya madhye mṛṣaiṣa te saṃgaraḥ kaśyapāyeti //
Mahābhārata
MBh, 1, 57, 51.2 sa matsyo nāma rājāsīd dhārmikaḥ satyasaṃgaraḥ //
MBh, 1, 104, 17.1 yasmin kāle japann āste sa vīraḥ satyasaṃgaraḥ /
MBh, 1, 130, 1.8 na cāndhaḥ paracakrāṇi prativyūhati saṃgare /
MBh, 1, 151, 25.104 yajñasenastu rājāsau brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 1, 192, 17.4 sarvāpadbhyo vimuktāśca vimuktā rājasaṃgarāt /
MBh, 1, 192, 21.5 kṛṣṇayā saṃvṛtāḥ pārthā vimuktā rājasaṃgarāt /
MBh, 2, 4, 35.1 tasyāṃ sabhāyām āsīnāḥ suvratāḥ satyasaṃgarāḥ /
MBh, 3, 19, 13.1 na sa vṛṣṇikule jāto yo vai tyajati saṃgaram /
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 25, 1.2 tatas teṣu prayāteṣu kaunteyaḥ satyasaṃgaraḥ /
MBh, 3, 45, 30.1 sa vācyo mama saṃdeśād dharmātmā satyasaṃgaraḥ /
MBh, 3, 90, 12.1 tvaṃ tu dharmamatir nityaṃ dharmajñaḥ satyasaṃgaraḥ /
MBh, 3, 93, 6.1 gaṅgāyamunayoścaiva saṃgame satyasaṃgarāḥ /
MBh, 3, 255, 24.1 bhīmas tvāpatato rājñaḥ koṭikāśyasya saṃgare /
MBh, 4, 55, 6.1 ehi karṇa mayā sārdhaṃ pratipadyasva saṃgaram /
MBh, 5, 22, 31.1 no ced gacchet saṃgaraṃ mandabuddhis tābhyāṃ suto me viparītacetāḥ /
MBh, 5, 49, 36.2 tena vo vṛṣṇivīreṇa yuyudhānena saṃgaraḥ //
MBh, 5, 50, 46.1 āryavrataṃ tu jānantaḥ saṃgarānna bibhitsavaḥ /
MBh, 5, 88, 20.2 śīlavṛttopasaṃpanno dharmajñaḥ satyasaṃgaraḥ //
MBh, 5, 116, 1.3 mādhavī gālavaṃ vipram anvayāt satyasaṃgarā //
MBh, 5, 120, 9.1 saṃgareṣu nipāteṣu tathāpadvyasaneṣu ca /
MBh, 5, 137, 3.2 śuśrūṣum anasūyaṃ ca brahmaṇyaṃ satyasaṃgaram /
MBh, 5, 144, 25.2 dattaṃ tat pratijānīhi saṃgarapratimocanam //
MBh, 5, 146, 9.2 bharaṇe caiva sarvasya viduraḥ satyasaṃgaraḥ //
MBh, 5, 146, 17.2 vyājahāra tato vākyaṃ viduraḥ satyasaṃgaraḥ /
MBh, 5, 149, 13.1 veda cāstraṃ bharadvājād durdharṣaḥ satyasaṃgaraḥ /
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 164, 27.1 eṣa vikrāntayodhī ca citrayodhī ca saṃgare /
MBh, 5, 169, 5.1 bhāgineyakṛte vīraḥ sa kariṣyati saṃgare /
MBh, 5, 177, 20.2 kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare //
MBh, 5, 179, 1.3 diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare //
MBh, 6, 103, 26.1 dharmaputra viṣādaṃ tvaṃ mā kṛthāḥ satyasaṃgara /
MBh, 7, 4, 12.1 sa satyasaṃgaro bhūtvā mamedam iti niścitam /
MBh, 7, 9, 9.3 kṛtsnaṃ duryodhanabalaṃ dhṛtimān satyasaṃgaraḥ //
MBh, 7, 67, 6.1 satyāṃ cikīrṣamāṇastu pratijñāṃ satyasaṃgaraḥ /
MBh, 7, 96, 41.2 vātāyamānaistair aśvair apānīyata saṃgarāt //
MBh, 7, 122, 33.1 na ca tāvat kṣamaḥ pārtha karṇena tava saṃgaraḥ /
MBh, 8, 7, 20.1 dakṣiṇe tu mahārāja suṣeṇaḥ satyasaṃgaraḥ /
MBh, 9, 15, 20.2 madarthaṃ pratiyudhyetāṃ mānārhau satyasaṃgarau //
MBh, 9, 30, 26.2 brūhi vā tvaṃ yayā dhṛtyā śūra tyajasi saṃgaram //
MBh, 9, 31, 23.1 diṣṭyā śūro 'si kauravya diṣṭyā jānāsi saṃgaram /
MBh, 9, 31, 58.2 yotsye 'haṃ saṃgaraṃ prāpya vijeṣye ca raṇājire //
MBh, 9, 44, 41.2 pradadau kārttikeyāya varuṇaḥ satyasaṃgaraḥ //
MBh, 9, 60, 12.1 siṃhena mahiṣasyeva kṛtvā saṃgaram adbhutam /
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 12, 83, 62.1 pituḥ sakhā ca bhavataḥ saṃmataḥ satyasaṃgaraḥ /
MBh, 12, 106, 6.2 dātum arhati te vṛttiṃ vaidehaḥ satyasaṃgaraḥ //
MBh, 12, 107, 8.1 āgantā madgṛhaṃ tāta vaidehaḥ satyasaṃgaraḥ /
MBh, 12, 227, 4.2 svadharmeṇa kriyā loke kurvāṇaḥ satyasaṃgaraḥ //
MBh, 13, 2, 17.1 yajvā vadānyo medhāvī brahmaṇyaḥ satyasaṃgaraḥ /
MBh, 13, 32, 16.1 suvratā munayo ye ca brahmaṇyāḥ satyasaṃgarāḥ /
MBh, 13, 132, 34.1 śrutavanto dayāvantaḥ śucayaḥ satyasaṃgarāḥ /
MBh, 14, 59, 17.1 tasmiṃste pṛthivīpālā droṇapārṣatasaṃgare /
MBh, 15, 25, 7.2 juhāva tatra vahniṃ sa nṛpatiḥ satyasaṃgaraḥ //
MBh, 18, 1, 23.2 karṇaṃ caiva mahātmānaṃ kaunteyaṃ satyasaṃgaram //
Manusmṛti
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 8, 349.1 ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare /
Rāmāyaṇa
Rām, Ay, 94, 4.1 kaccid daśaratho rājā kuśalī satyasaṃgaraḥ /
Rām, Ay, 96, 15.2 mātṝṇāṃ manujavyāghraḥ sarvāsāṃ satyasaṃgaraḥ //
Rām, Ay, 98, 44.1 amaropamasattvas tvaṃ mahātmā satyasaṃgaraḥ /
Rām, Su, 33, 24.1 vayaṃ tu harirājaṃ taṃ sugrīvaṃ satyasaṃgaram /
Rām, Su, 49, 11.1 sa sītāmārgaṇe vyagraḥ sugrīvaḥ satyasaṃgaraḥ /
Rām, Su, 51, 27.1 yadi māṃ tārayatyāryaḥ sugrīvaḥ satyasaṃgaraḥ /
Daśakumāracarita
DKCar, 1, 3, 9.7 parasparamatsareṇa tumulasaṅgarakaramubhayasainyamatikramya samullasadbhujāṭopena bāṇavarṣaṃ tadaṅge vimuñcannarātīn prāharam //
DKCar, 2, 8, 276.0 tato mayābhigamya saṃgarāya samāhūto vasantabhānuḥ sametya māmasiprahāreṇa dṛḍhamabhyahan //
Harivaṃśa
HV, 15, 51.1 astrāṇi na prayojyāni na praveśyaś ca saṃgaraḥ /
HV, 20, 10.1 sa hi vedamayas tāta dharmātmā satyasaṃgaraḥ /
HV, 23, 66.1 alarkaḥ kāśirājas tu brahmaṇyaḥ satyasaṃgaraḥ /
Matsyapurāṇa
MPur, 152, 24.2 uttiṣṭha jīvitaṃ rakṣa gacchāsmātsaṃgarāddrutam //
MPur, 153, 187.2 pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam //
MPur, 153, 187.2 pracakruḥ pracaṇḍena daityena sārdhaṃ mahāsaṃgaraṃ saṃgaragrāsakalpam //
MPur, 153, 190.1 mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare /
MPur, 160, 5.1 tvayā na dānavā dṛṣṭā yatsaṅgaravibhīṣakāḥ /
Śatakatraya
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
ŚTr, 3, 61.1 mṛtpiṇḍo jalarekhayā balayatiḥ sarvo 'pyayaṃ nanvaṇuḥ svāṃśīkṛtya sa eva saṅgaraśatai rājñāṃ gaṇā bhuñjate /
Abhidhānacintāmaṇi
AbhCint, 2, 192.2 aṅgīkāro 'bhyupagamaḥ pratijñāgūśca saṃgaraḥ //
Bhāratamañjarī
BhāMañj, 5, 57.1 arjuno 'pi hariṃ labdhvā vacasā tyaktasaṃgaram /
BhāMañj, 5, 100.2 diṣṭyā śamārthinaḥ pārthā diṣṭyā necchanti saṃgaram //
BhāMañj, 5, 203.2 dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare //
BhāMañj, 5, 500.1 amānite gate kṛṣṇe kurupāṇḍavasaṃgare /
BhāMañj, 5, 620.2 arho 'si mama bāṇāgre kṣatriyācārasaṃgare //
BhāMañj, 6, 3.1 ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare /
BhāMañj, 6, 263.1 taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
BhāMañj, 7, 276.2 vyālanīlavalatkhaḍgātaraṅgaḥ saṃgaro 'bhavat //
BhāMañj, 7, 496.2 so 'pi tatsāyakairbhinnaḥ senāsaṃgaramāviśat //
BhāMañj, 7, 617.1 tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 203.2 jagrāha samaye tasmin aṅgarājasya saṃgare //
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 13, 1440.1 kālena tasya putro 'pi punastaireva saṃgare /
BhāMañj, 13, 1442.1 sa vītahavyatanayānsarvānabhyetya saṃgare /
Garuḍapurāṇa
GarPur, 1, 145, 29.1 yatra te pṛthivīpālā hatāḥ pārthena saṃgare /
Gītagovinda
GītGov, 8, 6.1 vapuḥ anuharati tava smarasaṅgarakharanakharakṣatarekham /
Kathāsaritsāgara
KSS, 1, 3, 45.1 atrāntare sa rājāpi putrakaḥ satyasaṃgaraḥ /
KSS, 3, 6, 89.2 śiśriye meruśṛṅgāṇi durgāṇyujhitasaṃgaraḥ //
KSS, 5, 3, 221.1 ityuktvā smārayitvā ca vratinā pūrvasaṃgaram /
Rasārṇava
RArṇ, 12, 233.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //
RArṇ, 12, 234.2 tayā saṃjīvitā daityā ye mṛtā devasaṃgare //
Rājanighaṇṭu
RājNigh, Rogādivarga, 51.1 rājāno vijigīṣayā nijabhujaprakrāntam ojodayāt śauryaṃ saṃgararaṅgasadmani yathā saṃbibhrate saṃgatāḥ /
Ānandakanda
ĀK, 1, 15, 484.1 vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare /
ĀK, 1, 23, 446.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare //
ĀK, 1, 23, 447.2 tayā saṃjīvitā daityā ye mṛtā devasaṅgare //
Āryāsaptaśatī
Āsapt, 2, 468.1 yasyāṅke smarasaṅgaraviśrāntiprāñjalā sakhī svapiti /
Śyainikaśāstra
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /
Śyainikaśāstra, 6, 36.2 parāvṛttyogracañcvā ca prahāro raudrasaṃgaraḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 16, 3.3 upamaṅkṣye 'haṃ salilasya madhye mṛṣaiva te saṃgaraḥ kaśyapāya /