Occurrences

Mahābhārata
Manusmṛti
Matsyapurāṇa
Śatakatraya
Bhāratamañjarī
Garuḍapurāṇa
Rasārṇava
Ānandakanda
Śyainikaśāstra

Mahābhārata
MBh, 1, 130, 1.8 na cāndhaḥ paracakrāṇi prativyūhati saṃgare /
MBh, 1, 159, 15.1 yastu syāt kāmavṛtto 'pi rājā tāpatya saṃgare /
MBh, 3, 20, 7.1 evam uktvā tato vīra hayān saṃcodya saṃgare /
MBh, 3, 255, 24.1 bhīmas tvāpatato rājñaḥ koṭikāśyasya saṃgare /
MBh, 5, 155, 28.1 tathā virāṭanagare kurubhiḥ saha saṃgare /
MBh, 5, 164, 27.1 eṣa vikrāntayodhī ca citrayodhī ca saṃgare /
MBh, 5, 169, 5.1 bhāgineyakṛte vīraḥ sa kariṣyati saṃgare /
MBh, 5, 177, 20.2 kāyeṣu viditaṃ tubhyaṃ purā kṣatriyasaṃgare //
MBh, 5, 179, 1.3 diṣṭyā bhīṣma mayā sārdhaṃ yoddhum icchasi saṃgare //
MBh, 9, 63, 10.1 ākhyātavyaṃ madīyānāṃ ye 'smiñ jīvanti saṃgare /
MBh, 14, 59, 17.1 tasmiṃste pṛthivīpālā droṇapārṣatasaṃgare /
Manusmṛti
ManuS, 4, 121.1 na vivāde na kalahe na senāyāṃ na saṃgare /
ManuS, 8, 349.1 ātmanaś ca paritrāṇe dakṣiṇānāṃ ca saṃgare /
Matsyapurāṇa
MPur, 153, 190.1 mumoca mudgaraṃ bhīmaṃ sahasrākṣāya saṃgare /
Śatakatraya
ŚTr, 1, 88.2 ity aiśvaryabalānvito 'pi balabhid bhagnaḥ paraiḥ saṅgare tad vyaktaṃ nanu daivam eva śaraṇaṃ dhig dhig vṛthā pauruṣam //
Bhāratamañjarī
BhāMañj, 5, 203.2 dustare rudhirāvarte bhīmaṃ drakṣyasi saṃgare //
BhāMañj, 5, 500.1 amānite gate kṛṣṇe kurupāṇḍavasaṃgare /
BhāMañj, 5, 620.2 arho 'si mama bāṇāgre kṣatriyācārasaṃgare //
BhāMañj, 6, 3.1 ekībhūteṣu sainyeṣu kurupāṇḍavasaṃgare /
BhāMañj, 6, 263.1 taṃ yudhyamānaṃ dīptāstraṃ varjayanto 'pi saṃgare /
BhāMañj, 7, 118.1 tūrṇaṃ praharata droṇaṃ tūrṇaṃ rakṣata saṃgare /
BhāMañj, 7, 617.1 tato vimardanaṣṭeṣu teṣu dīpeṣu saṃgare /
BhāMañj, 8, 35.1 kimahaṃ pāṇḍavānsarvānhantuṃ śakto na saṃgare /
BhāMañj, 8, 203.2 jagrāha samaye tasmin aṅgarājasya saṃgare //
BhāMañj, 9, 8.1 sainyaśeṣamabhūdetatkururājasya saṃgare /
BhāMañj, 13, 1440.1 kālena tasya putro 'pi punastaireva saṃgare /
BhāMañj, 13, 1442.1 sa vītahavyatanayānsarvānabhyetya saṃgare /
Garuḍapurāṇa
GarPur, 1, 145, 29.1 yatra te pṛthivīpālā hatāḥ pārthena saṃgare /
Rasārṇava
RArṇ, 12, 233.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṃgare //
RArṇ, 12, 234.2 tayā saṃjīvitā daityā ye mṛtā devasaṃgare //
Ānandakanda
ĀK, 1, 15, 484.1 vādeṣu vijayaṃ kuryātsaṅgrāme mallasaṅgare /
ĀK, 1, 23, 446.2 dānavānāṃ hitārthāya mṛtānāṃ devasaṅgare //
ĀK, 1, 23, 447.2 tayā saṃjīvitā daityā ye mṛtā devasaṅgare //
Śyainikaśāstra
Śyainikaśāstra, 3, 12.1 prahāro nakhadantāder yathaiva smarasaṃgare /