Occurrences

Rasendracūḍāmaṇi

Rasendracūḍāmaṇi
RCūM, 5, 27.2 pātanaiśca vinā sūto na tarāṃ doṣamujhati //
RCūM, 5, 28.1 tribhirevordhvapātaiśca kasmāddoṣānna mucyate /
RCūM, 5, 97.1 muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /
RCūM, 7, 10.3 bandhādāne ca sūtasya sarvadoṣāpakarmaṇi //
RCūM, 10, 63.1 āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /
RCūM, 10, 74.1 niḥśeṣadoṣaviṣahṛd gudaśūlaśūladuṣṭāmlapittakavibandhaharaṃ hitaṃ ca /
RCūM, 10, 146.2 nānārūpān jvarān ugrān āmadoṣaṃ visūcikām //
RCūM, 11, 94.2 rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //
RCūM, 11, 108.2 hiṅgulaḥ sarvadoṣaghno dīpano'tirasāyanaḥ //
RCūM, 11, 113.2 trivāraṃ bhāvitāḥ śuṣkā bhaveyurdoṣavarjitāḥ //
RCūM, 12, 27.2 sarvaratneṣvamī pañca doṣāḥ sādhāraṇā matāḥ //
RCūM, 12, 28.1 kṣetratoyabhavā doṣā ratneṣu na laganti ca /
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 12, 28.2 bhairavastu punaḥ prāha doṣo doṣe'sti sarvathā //
RCūM, 13, 76.1 ekadoṣodbhave roge saṃsargajanite tathā /
RCūM, 14, 22.2 medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //
RCūM, 14, 44.1 utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /
RCūM, 14, 44.2 viśodhanāt tad vigatasvadoṣaṃ sudhāmayaṃ syādrasavīryapāke //
RCūM, 14, 46.1 pañcadoṣavinirmuktaṃ bhasmayogyaṃ ca jāyate /
RCūM, 14, 56.2 puṭitaṃ doṣanirmuktaṃ pāṇḍuraṃ ca prajāyate //
RCūM, 14, 57.1 itthaṃ viśodhitaṃ tāmraṃ sarvadoṣavivarjitam /
RCūM, 14, 59.2 sarvadoṣavinirmuktaṃ bhavedamṛtasannibham //
RCūM, 14, 71.1 etattāmrasamaṃ nānyanmadhuraṃ doṣavarjitam /
RCūM, 14, 71.2 nānyanniḥśeṣadoṣaghnaṃ vṛṣyaṃ svasthocitaṃ nṝṇām //
RCūM, 14, 96.2 muṇḍādisakalaṃ lohaṃ sarvadoṣān vimuñcati //
RCūM, 14, 97.2 triphalākvathite nūnaṃ giridoṣam ayastyajet //
RCūM, 14, 98.1 ciñcāphaladalakvāthādayo doṣamudasyati /
RCūM, 14, 119.2 nihanti sakalānrogāṃstattaddoṣasamudbhavān //
RCūM, 14, 146.2 pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //
RCūM, 14, 153.2 nāgaṃ doṣavinirmuktaṃ jāyate tu rasāyanam //
RCūM, 14, 154.2 tanmṛtaṃ sīsakaṃ sarvadoṣamuktaṃ rasāyanam //
RCūM, 14, 160.1 grahaṇīmāmadoṣaṃ ca vahnimāndyaṃ ca durjayam /
RCūM, 14, 160.2 sarvān gudajadoṣāṃśca tattadrogānupānataḥ //
RCūM, 15, 23.1 doṣo malo viṣaṃ vahnir mado darpaśca tatphalam /
RCūM, 15, 26.1 etān sūtagatān doṣān pañca sapta ca kañcukāḥ /
RCūM, 15, 27.1 dvādaśaitān mahādoṣān apanīya rasaṃ dadet /
RCūM, 15, 29.2 doṣāṇāṃ kañcukānāṃ ca yathāvatpariśodhanam //
RCūM, 15, 31.2 sarvadoṣavinirmukto rasarājaḥ prajāyate //
RCūM, 15, 35.2 rasarājasya niḥśeṣadoṣaghnaṃ parikīrtyate //
RCūM, 15, 41.2 darpaṃ muñcati ca kṣipramiti doṣaviśodhanam //
RCūM, 15, 45.2 tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //
RCūM, 15, 58.2 sarvavyādhiharatvaṃ ca tyaktadoṣatvameva ca //
RCūM, 15, 67.2 sandhāne tridinaṃ hi mandaśikhinā dolākhyayantre paceddoṣonmuktarasaḥ sudhārasasamaḥ pathyair vinā siddhidaḥ //
RCūM, 15, 69.1 nāgavaṅgau mahādoṣau durjayau śuddhakoṭibhiḥ /
RCūM, 16, 17.1 etau pūtī mahādoṣau nāgavaṅgau niruttamau /
RCūM, 16, 35.2 śaśadharaparipāṭyā grāsayogena sa syāt sasukhahitaśatāyurmuktavārdhakyadoṣaḥ //