Occurrences

Kātyāyanasmṛti

Kātyāyanasmṛti
KātySmṛ, 1, 34.1 nṛpeṇaiva niyukto yaḥ padadoṣam avekṣitum /
KātySmṛ, 1, 35.1 doṣakārī tu kartṛtvaṃ dhanasvāmī svakaṃ dhanam /
KātySmṛ, 1, 81.1 sabhyadoṣāt tu yan naṣṭaṃ deyaṃ sabhyena tat tadā /
KātySmṛ, 1, 141.1 pratijñādoṣanirmuktaṃ sādhyaṃ satkāraṇānvitam /
KātySmṛ, 1, 161.1 daivarājakṛto doṣas tasmin kāle yadā bhavet /
KātySmṛ, 1, 162.1 daivarājakṛtaṃ doṣaṃ sākṣibhiḥ pratipādayet /
KātySmṛ, 1, 206.1 doṣānurūpaṃ saṃgrāhyaḥ punarvādo na vidyate /
KātySmṛ, 1, 273.1 sākṣidoṣād bhaved duṣṭaṃ patraṃ vai lekhakasya vā /
KātySmṛ, 1, 273.2 dhanikasyopadhādoṣāt tathā dhāraṇikasya vā //
KātySmṛ, 1, 275.1 pramāṇasya hi ye doṣā vaktavyās te vivādinā /
KātySmṛ, 1, 276.2 tathā doṣāḥ prayoktavyā duṣṭair lekhyaṃ praduṣyāta //
KātySmṛ, 1, 278.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 279.2 vimṛśya brāhmaṇaiḥ sārdhaṃ patradoṣān nirūpayet //
KātySmṛ, 1, 298.1 dṛṣṭe patre sphuṭān doṣān noktavān ṛṇiko yadi /
KātySmṛ, 1, 299.2 varṣāṇi viṃśatiṃ yāvat tat patraṃ doṣavarjitam //
KātySmṛ, 1, 300.2 tena lekhyena tatsiddhir lekhyadoṣavivarjitā //
KātySmṛ, 1, 301.2 tasya doṣāḥ pravaktavyā yāvad varṣāṇi viṃśatiḥ //
KātySmṛ, 1, 323.1 āhartā bhuktiyukto 'pi lekhyadoṣān viśodhayet /
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 323.2 tatsuto bhuktidoṣāṃs tu lekhyadoṣāṃs tu nāpnuyāt //
KātySmṛ, 1, 339.2 mahān doṣo bhavet kālād dharmavyāvṛttilakṣaṇaḥ //
KātySmṛ, 1, 378.1 lekhyadoṣās tu ye kecit sākṣiṇāṃ caiva ye smṛtāḥ /
KātySmṛ, 1, 380.1 nātathyena pramāṇaṃ tu doṣeṇaiva tu dūṣayet /
KātySmṛ, 1, 382.1 sākṣidoṣāḥ pravaktavyāḥ saṃsadi prativādinā /
KātySmṛ, 1, 392.1 svabhāvoktaṃ vacas teṣāṃ grāhyaṃ yad doṣavarjitam /
KātySmṛ, 1, 485.1 yena doṣeṇa śūdrasya daṇḍo bhavati dharmataḥ /
KātySmṛ, 1, 524.1 na ced dhanikadoṣeṇa nipated vā mriyeta vā /
KātySmṛ, 1, 554.2 sadoṣaṃ vyāhataṃ pitrā naiva deyam ṛṇaṃ kvacit //
KātySmṛ, 1, 594.1 yasya doṣeṇa yat kiṃcid vināśyeta hriyeta vā /
KātySmṛ, 1, 600.1 grāhakasya hi yad doṣān naṣṭaṃ tu grāhakasya tat /
KātySmṛ, 1, 604.1 nyāsadoṣād vināśaḥ syācchilpinaṃ tan na dāpayet /
KātySmṛ, 1, 604.2 dāpayecchilpidoṣāt tat saṃskārārthaṃ yad arpitam //
KātySmṛ, 1, 623.1 avijñātakrayo doṣas tathā cāparipālanam /
KātySmṛ, 1, 651.2 na dātā tatra daṇḍyaḥ syān madhyasthaś caiva doṣabhāk //
KātySmṛ, 1, 653.2 kṛtapratyupakārārthas tasya doṣo na vidyate //
KātySmṛ, 1, 673.2 akurvaṃs tat tathā daṇḍyas tasya doṣam adarśayan //
KātySmṛ, 1, 689.1 nirdoṣaṃ darśayitvā tu yaḥ sadoṣaṃ prayacchati /
KātySmṛ, 1, 695.1 ato 'rvākpaṇyadoṣas tu yadi saṃjāyate kvacit /
KātySmṛ, 1, 696.2 sadoṣam api tat krītaṃ vikretur na bhavet punaḥ //
KātySmṛ, 1, 740.1 saṃsaktasaktadoṣe tu tatsaṃsaktāḥ prakīrtitāḥ /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
KātySmṛ, 1, 774.1 aduṣṭasyaiva yo doṣān kīrtayed doṣakāraṇāt /
KātySmṛ, 1, 776.2 vacanāt tatra na syāt tu doṣo yatra vibhāvayet //
KātySmṛ, 1, 777.1 anyathā tulyadoṣaḥ syān mithyoktau tūttamaḥ smṛtaḥ /
KātySmṛ, 1, 800.1 udyatānāṃ tu pāpānāṃ hantur doṣo na vidyate /
KātySmṛ, 1, 805.2 hastyaśvānāṃ tathānyeṣāṃ vadhe hantā na doṣabhāk //
KātySmṛ, 1, 818.1 tasmiṃś ced dāpyamānānāṃ bhaved doṣe tu saṃśayaḥ /
KātySmṛ, 1, 942.2 prakāśaṃ devanaṃ kuryād evaṃ doṣo na vidyate //
KātySmṛ, 1, 961.2 tadā daṇḍaṃ prakalpeta doṣam āropya yatnataḥ //
KātySmṛ, 1, 973.2 nirdhanā prāptadoṣā strī tāḍanaṃ daṇḍam arhati //