Occurrences

Rasaratnākara

Rasaratnākara
RRĀ, R.kh., 1, 12.1 doṣahīno raso brahmā mūrchitastu janārdanaḥ /
RRĀ, R.kh., 1, 27.2 asahyāgnirmahādoṣā niṣiddhāḥ pārade sthitāḥ //
RRĀ, R.kh., 1, 29.1 gireḥ sphoṭo hyasahyāgner doṣānmoha upajāyate /
RRĀ, R.kh., 1, 29.2 doṣahīno yadā sūtastadā mṛtyujarāpahaḥ //
RRĀ, R.kh., 1, 30.1 sākṣādamṛtamapyeṣa doṣayukto raso viṣam /
RRĀ, R.kh., 1, 30.2 tasmāddoṣaviśuddhyarthaṃ rasaśuddhirvidhīyate //
RRĀ, R.kh., 2, 3.1 athātaḥ sampravakṣyāmi doṣāṣṭakanivāraṇam /
RRĀ, R.kh., 2, 5.1 kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣasya śāntaye /
RRĀ, R.kh., 2, 5.2 viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //
RRĀ, R.kh., 2, 9.2 sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ //
RRĀ, R.kh., 6, 13.1 niścandraṃ jāyate hyabhraṃ yathā doṣeṣu yojayet /
RRĀ, R.kh., 8, 70.2 śuṣkaṃ gajapuṭe pacyāt sarvadoṣaharo bhavet //
RRĀ, R.kh., 9, 7.2 evaṃ pralīyate doṣo girijo lauhasambhavaḥ //
RRĀ, R.kh., 9, 10.2 secayetkāntamuṇḍāntaṃ sarvadoṣāpanuttaye //
RRĀ, R.kh., 10, 69.2 daṃśadaṃṣṭrauṣadhādidoṣaharaṇārthaṃ meṣaśṛṅgaṃ bhūrjapatreṇa dhūpayet /
RRĀ, Ras.kh., 1, 5.1 tridinaṃ kuḍavaikaikaṃ loṇadoṣaharaṃ pibet /
RRĀ, Ras.kh., 1, 6.1 kvathitaṃ tridinaṃ pītam amladoṣaharaṃ param /
RRĀ, Ras.kh., 1, 7.2 ghṛtair lehyaṃ tu karṣaikaṃ saptāhāt sarvadoṣajit //