Occurrences

Baudhāyanadharmasūtra
Gautamadharmasūtra
Āpastambadharmasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Saundarānanda
Bṛhatkathāślokasaṃgraha
Kāmasūtra
Kātyāyanasmṛti
Nāradasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Tantrāloka
Ānandakanda
Āyurvedadīpikā
Sātvatatantra

Baudhāyanadharmasūtra
BaudhDhS, 4, 2, 13.1 api vānādyāpeyapratiṣiddhabhojaneṣu doṣavac ca karma kṛtvābhisaṃdhipūrvam anabhisaṃdhipūrvaṃ vā śūdrāyāṃ ca retaḥ siktvāyonau vābliṅgābhir vāruṇībhiś copaspṛśya prayato bhavati //
Gautamadharmasūtra
GautDhS, 3, 7, 8.1 anārjavapaiśunapratiṣiddhācārān ādyaprāśaneṣu śūdrāyāṃ ca retaḥ siktvā ayonau ca doṣavati ca karmaṇy api saṃdhipūrve 'bliṅgābhir apa upaspṛśed vāruṇībhir anyair vā pavitraiḥ //
Āpastambadharmasūtra
ĀpDhS, 1, 21, 19.0 ato 'nyāni doṣavanty aśucikarāṇi bhavanti //
ĀpDhS, 1, 26, 7.0 anāryavapaiśunapratiṣiddhācāreṣv abhakṣyābhojyāpeyaprāśane śūdrāyāṃ ca retaḥ siktvāyonau ca doṣavac ca karmābhisaṃdhipūrvaṃ kṛtvānabhisaṃdhipūrvaṃ vābliṅgābhir apa upaspṛśed vāruṇībhir vānyair vā pavitrair yathā karmābhyāsaḥ //
ĀpDhS, 1, 26, 12.0 evam anyeṣv api doṣavatsv apatanīyeṣūttarāṇi yāni vakṣyāmaḥ //
ĀpDhS, 1, 29, 4.0 evam anyeṣv api doṣavatsu karmasu //
ĀpDhS, 2, 13, 4.1 tatrāpi doṣavān putra eva //
Buddhacarita
BCar, 4, 87.2 doṣavatsvapi kāmeṣu kāmaṃ rajyeta me manaḥ //
Carakasaṃhitā
Ca, Sū., 5, 6.1 na caivamukte dravye gurulāghavamakāraṇaṃ manyeta laghūni hi dravyāṇi vāyvagniguṇabahulāni bhavanti pṛthvīsomaguṇabahulānītarāṇi tasmāt svaguṇādapi laghūnyagnisaṃdhukṣaṇasvabhāvānyalpadoṣāṇi cocyante 'pi sauhityopayuktāni gurūṇi punar nāgnisaṃdhukṣaṇasvabhāvānyasāmānyāt ataścātimātraṃ doṣavanti sauhityopayuktānyanyatra vyāyāmāgnibalāt saiṣā bhavatyagnibalāpekṣiṇī mātrā //
Ca, Sū., 28, 7.3 ahitāhāropayogināṃ punaḥ kāraṇato na sadyo doṣavān bhavatyapacāraḥ /
Ca, Vim., 6, 4.1 na ca saṃkhyeyāgreṣu bhedaprakṛtyantarīyeṣu vigītirityato doṣavatī syādatra kācitpratijñā na cāvigītir ityataḥ syādadoṣavatī /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Ca, Vim., 8, 18.4 parīkṣamāṇastu khalu parāvarāntaramimān jalpakaguṇāñ śreyaskarān doṣavataśca parīkṣeta samyak tadyathāśrutaṃ vijñānaṃ dhāraṇaṃ pratibhānaṃ vacanaśaktiriti etān guṇān śreyaskarānāhuḥ imān punardoṣavataḥ tad yathā kopanatvam avaiśāradyaṃ bhīrutvamadhāraṇatvamanavahitatvamiti /
Mahābhārata
MBh, 1, 133, 27.1 yadi tacchakyam asmābhiḥ śrotuṃ na ca sadoṣavat /
MBh, 1, 193, 8.1 ihaiṣāṃ doṣavad vāsaṃ varṇayantu pṛthak pṛthak /
MBh, 6, BhaGī 18, 3.1 tyājyaṃ doṣavadityeke karma prāhurmanīṣiṇaḥ /
MBh, 12, 138, 26.2 etāni yuktyā seveta prasaṅgo hyatra doṣavān //
MBh, 12, 192, 95.2 ekasyāḥ puruṣavyāghra kaḥ śuddhaḥ ko 'tra doṣavān //
MBh, 12, 215, 17.2 tasya doṣavatī prajñā svamūrtyajñeti me matiḥ //
MBh, 12, 308, 93.2 viśaṅkā jāyate tasmin vākyaṃ tad api doṣavat //
MBh, 12, 316, 29.1 alaṃ parigraheṇeha doṣavān hi parigrahaḥ /
MBh, 13, 1, 50.2 atha caivaṃgate doṣo mayi tvam api doṣavān //
MBh, 13, 1, 51.2 nirdoṣaṃ doṣavantaṃ vā na tvā mṛtyo bravīmyaham /
Manusmṛti
ManuS, 8, 224.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
ManuS, 9, 72.1 yas tu doṣavatīṃ kanyām anākhyāyopapādayet /
Rāmāyaṇa
Rām, Su, 28, 8.2 anāśvāsya gamiṣyāmi doṣavad gamanaṃ bhavet //
Rām, Yu, 11, 45.2 sahasā viniyogo hi doṣavān pratibhāti me //
Saundarānanda
SaundĀ, 8, 28.2 upaśāntipathe śive sthitaḥ spṛhayeddoṣavate gṛhāya saḥ //
SaundĀ, 8, 55.1 tadavetya manaḥśarīrayor vanitā doṣavatīrviśeṣataḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 35.2 cetasyaḥ kiṃ nu guṇavān āhosvid doṣavān iti //
BKŚS, 10, 74.2 na ca darśanamātreṇa kaścid bhavati doṣavān //
BKŚS, 11, 86.1 apaiti guṇavatsaṅgād doṣo doṣavatām kila /
BKŚS, 17, 118.2 tad asaṃpādayann eva jāyate doṣavān asau //
Kāmasūtra
KāSū, 2, 10, 23.5 doṣavattvāt /
Kātyāyanasmṛti
KātySmṛ, 1, 173.2 saṃdigdhāsaṃbhavāvyaktam anyārthaṃ cātidoṣavat //
Nāradasmṛti
NāSmṛ, 2, 10, 7.1 doṣavat karaṇaṃ yat syād anāmnāyaprakalpitam /
NāSmṛ, 2, 12, 33.1 yas tu doṣavatīṃ kanyām anākhyāya prayacchati /
NāSmṛ, 2, 20, 35.2 mahādoṣavate deyaṃ rājñā tattvabubhutsayā //
Suśrutasaṃhitā
Su, Sū., 46, 435.2 doṣavadguru vā bhuktam atimātram athāpi vā //
Su, Utt., 18, 78.1 akṣi mandaviriktaṃ syādudagrataradoṣavat /
Viṣṇupurāṇa
ViPur, 6, 5, 23.2 kiṃ kartavyam akartavyaṃ kiṃ vā kiṃ guṇadoṣavat //
Tantrāloka
TĀ, 26, 26.1 tathā kuryādgururguptihānirdoṣavatī yataḥ /
Ānandakanda
ĀK, 1, 2, 218.1 kāmarūpī jalūkābhaḥ kālarūpī ca doṣavān /
ĀK, 2, 8, 162.1 vivarṇaṃ paruṣaṃ kṛṣṇaṃ vaiḍūryaṃ doṣavattyajet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 28, 7.9, 8.0 doṣavāniti vyādhijanakaḥ //
ĀVDīp zu Ca, Śār., 1, 21.2, 19.0 tatrendriyāṇyālocayanti nirvikalpena gṛhṇantītyarthaḥ manastu saṃkalpayati heyopādeyatayā kalpayatītyarthaḥ ahaṃkāro 'bhimanyate mamedamahamatrādhikṛta iti manyata ityarthaḥ buddhir adhyavasyati tyajāmyenaṃ doṣavantam upādadāmyenaṃ guṇavantam ityadhyavasāyaṃ karotītyarthaḥ //
Sātvatatantra
SātT, 4, 50.1 doṣadṛṣṭyā doṣavān syāt tatra doṣaphalaṃ bhavet /