Occurrences

Bhāratamañjarī

Bhāratamañjarī
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
BhāMañj, 1, 753.2 ādāya jananīṃ skandhe dorbhyāṃ pārthayudhiṣṭhirau //
BhāMañj, 1, 898.2 rathamāruhya dordaṇḍamaṇḍalīkṛtakārmukaḥ //
BhāMañj, 1, 1034.2 doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ //
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1292.1 cārudeṣṇe samākṛṣṭakhaḍgabhrājiṣṇudoṣṇi ca /
BhāMañj, 1, 1341.1 murārerapi dordaṇḍakhaṇḍasya dṛḍhakarmaṭham /
BhāMañj, 5, 28.2 yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam //
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 6, 277.1 saṃrambhodbhrāntadordaṇḍavilasatpītavāsasā /
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 516.1 patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ /
BhāMañj, 7, 564.2 kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ //
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 12, 33.1 bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure /
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 12, 63.1 arthikalpadrume doṣṇi chinne 'smiñśatruyoṣitām /
BhāMañj, 16, 20.2 sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //