Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauśikasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Mahābhārata
Rāmāyaṇa
Saundarānanda
Amarakośa
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kirātārjunīya
Kumārasaṃbhava
Liṅgapurāṇa
Matsyapurāṇa
Sūryasiddhānta
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Gītagovinda
Kathāsaritsāgara
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Rājanighaṇṭu
Ānandakanda
Āryāsaptaśatī
Gokarṇapurāṇasāraḥ
Haribhaktivilāsa
Haṭhayogapradīpikā
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā

Aitareya-Āraṇyaka
AĀ, 1, 2, 2, 20.0 tās triḥ prathamayā trir uttamayaikaśataṃ bhavanti pañcāṅgulayaś catuṣparvā dve kakṣasī doś cākṣaś cāṃsaphalakaṃ ca sā pañcaviṃśatiḥ pañcaviṃśānītarāṇi hy aṅgāni tacchatam ātmaikaśatatamaḥ //
Aitareyabrāhmaṇa
AB, 7, 1, 2.0 hanū sajihve prastotuḥ śyenaṃ vakṣa udgātuḥ kaṇṭhaḥ kākudraḥ pratihartur dakṣiṇā śroṇir hotuḥ savyā brahmaṇo dakṣiṇaṃ sakthi maitrāvaruṇasya savyam brāhmaṇācchaṃsino dakṣiṇam pārśvaṃ sāṃsam adhvaryoḥ savyam upagātṝṇāṃ savyo'ṃsaḥ pratiprasthātur dakṣiṇaṃ dor neṣṭuḥ savyam potur dakṣiṇa ūrur achāvākasya savya āgnīdhrasya dakṣiṇo bāhur ātreyasya savyaḥ sadasyasya sadaṃ cānūkaṃ ca gṛhapater dakṣiṇau pādau gṛhapater vratapradasya savyau pādau gṛhapater bhāryāyai vratapradasyauṣṭha enayoḥ sādhāraṇo bhavati taṃ gṛhapatir eva praśiṃṣyāj jāghanīm patnībhyo haranti tām brāhmaṇāya dadyuḥ skandhyāś ca maṇikās tisraś ca kīkasā grāvastutas tisraś caiva kīkasā ardhaṃ ca vaikartasyonnetur ardhaṃ caiva vaikartasya klomā ca śamitus tad brāhmaṇāya dadyād yady abrāhmaṇaḥ syāc chiraḥ subrahmaṇyāyai yaḥ śvaḥsutyām prāha tasyājinam iᄆā sarveṣāṃ hotur vā //
Baudhāyanaśrautasūtra
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 8, 3.0 atha pratiprasthātā paśuṃ viśāsti śamitar hṛdayaṃ jihvāṃ vakṣas tāni sārdhaṃ kurutāt tanima matasnau tāni sārdhaṃ savyaṃ dor ekacaraṃ kurutāt nānā pārśve avadhattāt dakṣiṇāṃ śroṇim adhyuddhiṃ kurutāt dakṣiṇaṃ doḥ savyāṃ śroṇim aṇimad gudasya tāni tryaṅgāni kurutāt vaniṣṭhuṃ ca jāghanīṃ cāvadhattāt bahu yūḥ kurutāt triḥ paśuṃ pracyāvayatāt triḥ pracyutasya paśor hṛdayam uttamaṃ kurutāt iti //
BaudhŚS, 4, 9, 3.0 atha jihvāyā atha vakṣaso 'tha tanimno 'tha vṛkyayor atha savyasya doṣṇo 'tha dakṣiṇasya pārśvasyātha savyasyātha dakṣiṇāyai śroṇer adhyuddhyai //
BaudhŚS, 4, 9, 9.0 sakṛd dakṣiṇasya doṣṇaḥ piśitaṃ pracchidyāvadadhāti sakṛt savyāyai śroṇer aṇimad gudasyātha vṛkyamedo yūṣann avadhāya tenopabhṛtaṃ prorṇoti //
Bhāradvājaśrautasūtra
BhārŚS, 7, 18, 12.2 atha jihvāyā atha vakṣaso 'tha savyasya doṣṇo 'tha pārśvayor atha yakno 'tha vṛkkayor atha dakṣiṇāyāḥ śroṇer atha gudasya //
BhārŚS, 7, 19, 4.0 tryaṅgāṇi pratyabhighāryopabhṛti tryaṅgāṇāṃ sviṣṭakṛte sakṛt sakṛd avadyati dakṣiṇasya doṣṇaḥ savyāyāḥ śroṇer gudakāṇḍam iti //
Gopathabrāhmaṇa
GB, 1, 3, 18, 14.0 dakṣiṇā dor neṣṭuḥ //
Kauśikasūtra
KauśS, 5, 9, 3.1 hṛdayaṃ jihvā śyenaś ca doṣī pārśve ca tāni ṣaṭ /
Maitrāyaṇīsaṃhitā
MS, 3, 10, 3, 10.0 doṣṇo 'vadāya pārśvayor avadyati //
MS, 3, 10, 3, 54.0 yad doṣṇaḥ pūrvārdhād agnaye 'vadyati gudasya madhyataḥ śroṇyā jaghanataḥ //
Taittirīyasaṃhitā
TS, 6, 3, 10, 6.2 varaṃ vṛṇai paśor uddhāram uddharā iti sa etam uddhāram udaharata doḥ pūrvārdhasya gudam madhyataḥ śroṇiṃ jaghanārdhasya tato devā abhavan parāsurā yat tryaṅgāṇāṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsya bhrātṛvyo bhavati /
Vaikhānasaśrautasūtra
VaikhŚS, 10, 17, 5.0 hṛdayajihvāvakṣāṃsi tanima matasnū savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam ity ekādaśa daivatāni //
VaikhŚS, 10, 17, 6.0 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni //
Āpastambaśrautasūtra
ĀpŚS, 7, 22, 6.1 hṛdayaṃ jihvā vakṣo yakṛd vṛkyau savyaṃ dor ubhe pārśve dakṣiṇā śroṇir gudatṛtīyam iti daivatāni /
ĀpŚS, 7, 22, 6.2 dakṣiṇaṃ doḥ savyā śroṇir gudatṛtīyam iti sauviṣṭakṛtāni /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 3, 17.2 sā hīyam pūrvārdhāt pratiṣṭhaty atha vakṣasas taddhi tato 'thaikacarasya doṣṇo 'tha pārśvayor atha tanimno 'tha vṛkkayoḥ //
ŚBM, 3, 8, 3, 19.2 tryaṅgyasya doṣṇo gudaṃ dvedhā kṛtvāvadyati tryaṅgyāyai śroṇer atha hiraṇyaśakalāv avadadhāty athopariṣṭād ājyasyābhighārayati //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 3, 8, 3, 27.2 savyasya ca doṣṇo dakṣiṇāyāśca ca doṣṇaḥ savyāyāśca śroṇes tasmād ayam paśur akṣṇayā pado haraty atha yat samyag avadyet samīco haivāyam paśuḥ pado haret tasmād akṣṇayāvadyaty atha yanna śīrṣṇo 'vadyati nāṃsayor nānūkasya nāparasakthayoḥ //
ŚBM, 10, 2, 6, 14.2 pañcemāś caturvidhā aṅgulayo dve kalkuṣī dor aṃsaphalakaṃ cākṣaś ca /
Ṛgveda
ṚV, 5, 61, 5.2 śyāvāśvastutāya yā dor vīrāyopabarbṛhat //
Mahābhārata
MBh, 1, 1, 105.8 dorbhyāṃ hataṃ bhīmasenena gatvā tadā nāśaṃse vijayāya saṃjaya /
MBh, 1, 62, 11.2 udyamya mandaraṃ dorbhyāṃ haret savanakānanam //
MBh, 1, 180, 15.2 utpāṭya dorbhyāṃ drumam ekavīro niṣpattrayāmāsa yathā gajendraḥ //
MBh, 1, 192, 21.20 āliliṅge dṛḍhaṃ dorbhyāṃ nirucchvāsaṃ durātmavān /
MBh, 3, 12, 63.2 pragṛhya tarasā dorbhyāṃ paśumāram amārayat //
MBh, 3, 138, 7.2 agnyāgāraṃ prati dvāri mayā dorbhyāṃ nivāritaḥ //
MBh, 3, 147, 18.1 uccikṣepa punar dorbhyām indrāyudham ivocchritam /
MBh, 3, 147, 18.2 noddhartum aśakad bhīmo dorbhyām api mahābalaḥ //
MBh, 3, 150, 1.3 bhīmasenaṃ punar dorbhyāṃ paryaṣvajata vānaraḥ //
MBh, 3, 153, 25.1 udyamya ca gadāṃ dorbhyāṃ nadītīre vyavasthitam /
MBh, 3, 271, 9.2 dorbhyām ādāya sugrīvaṃ kumbhakarṇo 'harad balāt //
MBh, 4, 12, 21.1 cakarṣa dorbhyām utpāṭya bhīmo mallam amitrahā /
MBh, 4, 44, 15.2 samudraṃ pratared dorbhyāṃ tatra kiṃ nāma pauruṣam //
MBh, 4, 61, 10.1 tataḥ punar bhīmaravaṃ pragṛhya dorbhyāṃ mahāśaṅkham udāraghoṣam /
MBh, 5, 47, 73.2 saubhadvāri pratyagṛhṇācchataghnīṃ dorbhyāṃ ka enaṃ viṣaheta martyaḥ //
MBh, 5, 102, 4.1 anena vijitān aśvair dorbhyāṃ jayati vāsavaḥ /
MBh, 5, 129, 7.1 prādurāstāṃ tathā dorbhyāṃ saṃkarṣaṇadhanaṃjayau /
MBh, 6, 55, 54.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 6, 102, 45.1 vicakarṣa tato dorbhyāṃ dhanur jaladanisvanam /
MBh, 7, 82, 16.1 tāṃ tu śaktiṃ mahāvīryāṃ dorbhyām āyamya bhārata /
MBh, 7, 149, 22.2 dorbhyām indradhvajābhābhyāṃ niṣpipeṣa mahītale //
MBh, 8, 15, 14.2 dorbhyāṃ visphārayan bhāsi mahājaladavad bhṛśam //
MBh, 8, 27, 25.1 samudrataraṇaṃ dorbhyāṃ kaṇṭhe baddhvā yathā śilām /
MBh, 8, 49, 76.2 pramṛdya padbhyām ahitān nihanti yaḥ punaś ca dorbhyāṃ śatamanyuvikramaḥ //
MBh, 9, 25, 36.2 dorbhyāṃ śabdaṃ tataścakre trāsayāno mahādvipān //
MBh, 9, 44, 24.2 jaghāna dorbhyāṃ saṃkruddhaḥ prayutāni caturdaśa //
MBh, 9, 60, 24.1 sphigdeśenopaviṣṭaḥ sa dorbhyāṃ viṣṭabhya medinīm /
MBh, 10, 8, 53.2 dorbhyām utkṣipya vegena vakṣasyenam atāḍayat //
MBh, 12, 258, 62.2 ciraṃ dorbhyāṃ pariṣvajya ciraṃ jīvetyudāhṛtaḥ //
Rāmāyaṇa
Rām, Bā, 15, 13.2 pragṛhya vipulāṃ dorbhyāṃ svayaṃ māyāmayīm iva //
Rām, Yu, 55, 46.2 kṣipraṃ samutpatya nigṛhya dorbhyāṃ babhañja vegena suto 'nilasya //
Rām, Yu, 57, 30.2 parigṛhya giriṃ dorbhyāṃ vapur viṣṇor viḍambayan //
Rām, Utt, 71, 15.1 evam uktvā tu tāṃ kanyāṃ dorbhyāṃ gṛhya balād balī /
Saundarānanda
SaundĀ, 4, 19.1 sā taṃ stanodvartitahārayaṣṭirutthāpayāmāsa nipīḍya dorbhyām /
Amarakośa
AKośa, 2, 352.2 ūrdhvavistṛtadoḥ pāṇinṛmāne pauruṣaṃ triṣu //
Bṛhatkathāślokasaṃgraha
BKŚS, 18, 632.2 vakṣaḥsthāpi satī nāsau dorbhyām āliṅgitā mayā //
Daśakumāracarita
DKCar, 1, 3, 9.4 kupito 'pi lāṭapatir dorvīryagarveṇālpasainikasameto yoddhumabhyagāt /
Kirātārjunīya
Kir, 11, 80.1 ity uktavantaṃ parirabhya dorbhyāṃ tanūjam āviṣkṛtadivyamūrtiḥ /
Kumārasaṃbhava
KumSaṃ, 3, 76.1 sapadi mukulitākṣīṃ rudrasaṃrambhabhītyā duhitaram anukampyām adrir ādāya dorbhyām /
Liṅgapurāṇa
LiPur, 1, 72, 70.1 durgārūḍhamṛgādhipā duratigā dordaṇḍavṛndaiḥ śivā bibhrāṇāṅkuśaśūlapāśaparaśuṃ cakrāsiśaṅkhāyudham /
LiPur, 1, 76, 32.1 puṇḍarīkājinaṃ dorbhyāṃ bibhrantaṃ kambukaṃ tathā /
LiPur, 1, 97, 37.1 durmadenāvinītātmā dorbhyāmāsphoṭya dorbalāt /
LiPur, 1, 97, 37.1 durmadenāvinītātmā dorbhyāmāsphoṭya dorbalāt /
Matsyapurāṇa
MPur, 43, 35.1 karotyāloḍayanneva doḥsahasreṇa sāgaram /
MPur, 140, 24.1 sāgaraṃ tarate dorbhyāṃ pātayedyo divākaram /
MPur, 153, 195.1 vāyuṃ ca dorbhyāmutkṣipya pātayāmāsa bhūtale /
MPur, 172, 20.1 tānghanaughānsa timirāndorbhyāmākṣipya sa prabhuḥ /
Sūryasiddhānta
SūrSiddh, 2, 47.2 dorjyāntarādikaṃ kṛtvā bhuktāv ṛṇadhanaṃ bhavet //
SūrSiddh, 2, 48.2 dorjyāntaraguṇā bhuktis tattvanetroddhṛtā punaḥ //
Viṣṇupurāṇa
ViPur, 5, 29, 6.1 yuṣmaddordaṇḍasadbuddhiparitrāte jagattraye /
Bhāgavatapurāṇa
BhāgPur, 1, 15, 16.1 yaddoḥṣu mā praṇihitaṃ gurubhīṣmakarṇanaptṛtrigartaśalyasaindhavabāhlikādyaiḥ /
BhāgPur, 1, 17, 8.1 na jātu kauravendrāṇāṃ dordaṇḍaparirambhite /
BhāgPur, 2, 5, 31.3 śrotraṃ tvagghrāṇadṛgjihvā vāgdormeḍhrāṅghripāyavaḥ //
BhāgPur, 3, 4, 7.2 dorbhiś caturbhir viditaṃ pītakauśāmbareṇa ca //
BhāgPur, 3, 17, 19.1 cakre hiraṇyakaśipur dorbhyāṃ brahmavareṇa ca /
BhāgPur, 3, 22, 3.1 tattrāṇāyāsṛjac cāsmān doḥsahasrāt sahasrapāt /
BhāgPur, 4, 5, 10.2 vitatya nṛtyatyuditāstradordhvajān uccāṭṭahāsastanayitnubhinnadik //
BhāgPur, 4, 9, 43.1 parirebhe 'ṅgajaṃ dorbhyāṃ dīrghotkaṇṭhamanāḥ śvasan /
BhāgPur, 4, 10, 18.2 ūrubhirhematālābhair dorbhir valayavalgubhiḥ //
BhāgPur, 8, 8, 33.1 dīrghapīvaradordaṇḍaḥ kambugrīvo 'ruṇekṣaṇaḥ /
Bhāratamañjarī
BhāMañj, 1, 600.1 jalakeliṣu niḥśeṣān dorbhyām ādāya tāñjavāt /
BhāMañj, 1, 753.2 ādāya jananīṃ skandhe dorbhyāṃ pārthayudhiṣṭhirau //
BhāMañj, 1, 898.2 rathamāruhya dordaṇḍamaṇḍalīkṛtakārmukaḥ //
BhāMañj, 1, 1034.2 doṣṇā jayadvipālānaśobhināṃ bandināṃ giraḥ //
BhāMañj, 1, 1055.2 dordarpātkalayanto 'ntarvarākaṃ sarvarājakam //
BhāMañj, 1, 1222.2 rarakṣuḥ pṛthivīṃ vīrā dorbhirbhogīndrasannibhaiḥ //
BhāMañj, 1, 1292.1 cārudeṣṇe samākṛṣṭakhaḍgabhrājiṣṇudoṣṇi ca /
BhāMañj, 1, 1341.1 murārerapi dordaṇḍakhaṇḍasya dṛḍhakarmaṭham /
BhāMañj, 5, 28.2 yāvat pāṇḍavadordaṇḍapīḍāṃ nāyāti gāṇḍivam //
BhāMañj, 5, 102.2 saṃrambhasrastavastrāgraniyamāloladordrumaḥ //
BhāMañj, 6, 277.1 saṃrambhodbhrāntadordaṇḍavilasatpītavāsasā /
BhāMañj, 7, 371.2 dordarpasya ca samprāptaḥ kālo 'yamucitastava //
BhāMañj, 7, 437.1 cikṣepa dorbhyāmutkṣipya dūradūre rathaṃ guroḥ /
BhāMañj, 7, 516.1 patansa bhuvi dordaṇḍaḥ kaṅkaṇāvaliniḥsvanaḥ /
BhāMañj, 7, 564.2 kabandhoddaṇḍadordaṇḍatāṇḍavāḍambarotsavaḥ //
BhāMañj, 7, 638.2 dorbhyāṃ mittramivāliṅgya gāḍhagāḍhamapīḍayat //
BhāMañj, 7, 689.1 śaktiśca karṇadordaṇḍātsamaṃ yātā jayāya vaḥ /
BhāMañj, 11, 65.1 aṅge vidhāya dayitāṃ sa gadāṃ sadaiva bhuktāṃ ciraṃ vasumatīmavagūhya dorbhyām /
BhāMañj, 12, 25.2 dorbhyāṃ ca bhuvamāliṅgya kathaṃ supto 'si bhūpate //
BhāMañj, 12, 33.1 bhrājiṣṇuratnavalaye doṣṇi karpūrapāṇḍure /
BhāMañj, 12, 49.1 eṣā droṇaśarachinnaṃ sudoṣṇā bharturānanam /
BhāMañj, 12, 61.2 śivākṛṣṭe virautīva doṣṇi te kaṅkaṇāvalī //
BhāMañj, 12, 63.1 arthikalpadrume doṣṇi chinne 'smiñśatruyoṣitām /
BhāMañj, 16, 20.2 sāmbe gade cārudoṣṇi pradyumne kṛtavarmaṇi //
BhāMañj, 16, 57.2 pratasthe nijadordaṇḍe sāsūyāḥ pātayandṛśaḥ //
Gītagovinda
GītGov, 12, 18.2 niṣpandā jaghanasthalī śithilā dorvalliḥ utkampitam vakṣaḥ mīlitam akṣi pauruṣarasaḥ strīṇām kutaḥ sidhyati //
Kathāsaritsāgara
KSS, 2, 1, 7.2 tripurāribhujastambhadṛṣṭadordaṇḍavikramaḥ //
KSS, 2, 3, 34.1 jayasenasya tasyātha putro 'pratimadorbalaḥ /
KSS, 6, 1, 141.1 deva dordaṇḍadarpeṇa śastravidyāmadena ca /
KSS, 6, 1, 167.1 tena krameṇa cottīrṇe śaiśave jātadormadaḥ /
Rasaratnasamuccaya
RRS, 5, 177.2 vighaṭṭayandṛḍhaṃ dorbhyāṃ lohadarvyā prayatnataḥ //
Rasendracūḍāmaṇi
RCūM, 14, 152.2 vighaṭṭayan dṛḍhaṃ dorbhyāṃ darvyā cātha prayatnataḥ //
Rājanighaṇṭu
RājNigh, 0, 2.1 karpūrakṣodagauraṃ dhṛtakapilajaṭaṃ trīkṣaṇaṃ candramauliṃ saudhaṃ kuṇḍaṃ sudhāṃśuṃ varayutam abhayaṃ doścatuṣke dadhānam /
RājNigh, Manuṣyādivargaḥ, 52.0 dor doṣā ca praveṣṭaśca bāhurbāhā bhujo bhujā //
Ānandakanda
ĀK, 1, 21, 59.2 daśadordaṇḍasubhagaṃ vāmorusthitayoṣitam //
Āryāsaptaśatī
Āsapt, 2, 104.1 ādhāya dugdhakalaśe manthānaṃ śrāntadorlatā gopī /
Āsapt, 2, 133.1 utkampagharmapicchiladoḥsādhikahastavicyutaś cauraḥ /
Āsapt, 2, 236.1 jṛmbhottambhitadoryugayantritatāṭaṅkapīḍitakapolam /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 2.2 dorbhyāṃ liṅgaṃ pragṛhyāśu jānubhyām avaniṃ gataḥ //
GokPurS, 5, 61.2 jagṛhe balavaddorbhyāṃ kutsam abhyarṇam āgatam //
Haribhaktivilāsa
HBhVil, 3, 23.1 jayati jananivāso devakījanmavādo yaduvarapariṣat svair dorbhir asyann adharmam /
HBhVil, 5, 89.2 pañcāśallipibhir vibhaktamukhadoḥpanmadhyavakṣaḥsthalīṃ bhāvanmaulinibaddhacandraśakalām āpīnatuṅgastanīm /
HBhVil, 5, 91.3 oṣṭhadantottamāṅgāsye doḥpatsandhyagrakeṣu ca //
HBhVil, 5, 158.1 tataś cāpādam ā keśān nyased dorbhyām imaṃ manum /
HBhVil, 5, 189.2 mandroccatārapaṭagānaparair viloladorvallarīlalitalāsyavidhānadakṣaiḥ //
Haṭhayogapradīpikā
HYP, Prathama upadeśaḥ, 26.2 kukkuṭāsanabandhastho dorbhyāṃ sambadhya kandharām //
HYP, Prathama upadeśaḥ, 30.2 prasārya pādau bhuvi daṇḍarūpau dorbhyāṃ padāgradvitayaṃ gṛhītvā //
Kokilasaṃdeśa
KokSam, 1, 38.2 santu trasyannijanijavadhūdorlatāliṅgitānāṃ yūnām ārdrasmitasahacarās tvayyapāṅgānuṣaṅgāḥ //
KokSam, 1, 64.2 yad dorvīryadraḍhimakaradībhūtarājanyavīrāḥ śūrāgraṇyaḥ śikharijaladhisvāminaḥ pālayanti //
KokSam, 1, 72.2 nāvākṣetrapraṇayi ramayākrāntadormadhyamāste kūle yasyāḥ kuvalayadalaśyāmalaṃ dhāma kiṃcit //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 5, 178.2, 5.0 tato dorbhyāṃ lohadarvyā vighaṭṭayaṃścālayan viṃśatirātraparyantaṃ tīvrāgninā pacet //