Occurrences

Aitareyabrāhmaṇa
Atharvaveda (Śaunaka)
Bhāradvājagṛhyasūtra
Chāndogyopaniṣad
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kāṭhakagṛhyasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Nāradasmṛti
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 4, 9, 4.0 gardabharathenāśvinā udajayatām aśvināv āśnuvātāṃ yad aśvinā udajayatām aśvināv āśnuvātāṃ tasmāt sa sṛtajavo dugdhadohaḥ sarveṣām etarhi vāhanānām anāśiṣṭho retasas tv asya vīryaṃ nāharatāṃ tasmāt sa dviretā vājī //
Atharvaveda (Śaunaka)
AVŚ, 4, 11, 4.2 parjanyo dhārā maruta ūdho asya yajñaḥ payo dakṣiṇā doho asya //
Bhāradvājagṛhyasūtra
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
BhārGS, 2, 24, 2.1 tad etenaiva pratimantrya virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti pratigṛhya ninayati /
Chāndogyopaniṣad
ChU, 1, 3, 7.10 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 1, 13, 4.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
ChU, 2, 8, 3.1 dugdhe 'smai vāg dohaṃ yo vāco dohaḥ /
Hiraṇyakeśigṛhyasūtra
HirGS, 1, 13, 1.1 virājo doho 'si /
HirGS, 1, 13, 1.2 mayi dohaḥ padyāyai virājaḥ /
Jaiminīyabrāhmaṇa
JB, 1, 242, 24.0 atho stanā eva virājo dohaḥ //
JB, 1, 356, 17.0 yat tisṛbhir dohaḥ saḥ //
JB, 1, 356, 20.0 yat pañcabhir dohaḥ saḥ //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
KāṭhGS, 24, 6.0 mayi doho 'si virājo dohaḥ pādyāyai virājo doham aśīyety āhriyamāṇam anumantrayate //
Kāṭhakasaṃhitā
KS, 19, 6, 19.0 dhārayā mayi prajām ity āśīr evaiṣā chandasāṃ dohaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 5, 25.0 iḍāyā vā eṣa dohaḥ //
MS, 1, 4, 5, 43.0 yajñasya vā eṣa dohaḥ //
Mānavagṛhyasūtra
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
MānGS, 1, 9, 7.1 virājo doho 'si virājo dohamaśīya mayi dohaḥ padyāyai virājaḥ kalpatām ity ekaikam āhriyamāṇaṃ pratīkṣate //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
PārGS, 1, 3, 12.0 virājo doho'si virājo dohamaśīya mayi pādyāyai virājo doha iti //
Taittirīyasaṃhitā
TS, 1, 6, 11, 22.0 eṣa vai sūnṛtāyai dohaḥ //
TS, 1, 7, 1, 10.1 eṣa vai yajñasya dohaḥ //
TS, 1, 7, 4, 25.1 eṣa vā anyo yajñasya doha iḍāyām anyaḥ //
TS, 5, 4, 7, 41.0 eṣa vā agner dohaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 62.1 yajñasya doho vitataḥ purutrā so aṣṭadhā divam anvātatāna /
Vārāhagṛhyasūtra
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
VārGS, 11, 5.0 kāṃsye camase vā dadhani madhvāsicya varṣīyasāpidhāya virājo doho 'si virājo doho 'si virājo doham aśīya mayi dohaḥ padyāyai virāja iti madhuparkam āhiyamāṇaṃ pratīkṣate //
Āśvalāyanagṛhyasūtra
ĀśvGS, 1, 24, 20.1 virājo doho 'sīti prathamaṃ prāśnīyāt //
ĀśvGS, 1, 24, 22.1 mayi dohaḥ padyāyai virāja iti tṛtīyam //
Śatapathabrāhmaṇa
ŚBM, 1, 5, 2, 20.2 virājam abhyājuhuvur astu śrauṣaḍiti vatsam upāvāsṛjan yajetyudajayan ye yajāmaha ity upāsīdan vaṣaṭkāreṇaiva virājam aduhateyaṃ vai virāḍ asyai vā eṣa doha evaṃ ha vā asmā iyaṃ virāṭ sarvān kāmānduhe ya evametaṃ virājo dohaṃ veda //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
ŚāṅkhGS, 3, 7, 5.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyapratigrahaṇaḥ //
Nāradasmṛti
NāSmṛ, 2, 6, 11.2 prati saṃvatsaraṃ gope sadohaś cāṣṭame 'hani //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //
ŚāṅkhŚS, 4, 21, 3.0 virājo doho 'si virājo doham aśīya mayi padyāyai virājo doha iti pādyaṃ pratigṛhya //