Occurrences

Carakasaṃhitā
Amarakośa
Bṛhatkathāślokasaṃgraha
Harṣacarita
Kumārasaṃbhava
Kāmasūtra
Meghadūta
Kathāsaritsāgara
Tantrāloka
Āryāsaptaśatī
Śukasaptati

Carakasaṃhitā
Ca, Nid., 3, 14.2 tasyāḥ śūlakāsātīsāracchardyarocakāvipākāṅgamardanidrālasyastaimityakaphaprasekāḥ samupajāyante stanayośca stanyam oṣṭhayoḥ stanamaṇḍalayośca kārṣṇyam atyarthaṃ glāniścakṣuṣoḥ mūrcchā hṛllāsaḥ dohadaḥ śvayathuśca pādayoḥ īṣaccodgamo romarājyāḥ yonyāś cāṭālatvam api ca yonyā daurgandhyamāsrāvaścopajāyate kevalaścāsyā gulmaḥ piṇḍita eva spandate tāmagarbhāṃ garbhiṇīmityāhur mūḍhāḥ //
Amarakośa
AKośa, 1, 231.2 premā nā priyatā hārdaṃ premasneho 'tha dohadam //
Bṛhatkathāślokasaṃgraha
BKŚS, 5, 86.2 śvaśrūs tasyā mukhaṃ dṛṣṭvā bubudhe dohadavyathām //
BKŚS, 5, 87.1 pṛcchati sma ca tāṃ putri śīghram ācakṣva dohadam /
BKŚS, 5, 88.1 lajjamānā yadā nāsau kathayāmāsa dohadam /
BKŚS, 5, 89.2 bādhate dohado yas tvāṃ sa kṣipraṃ kathyatām iti //
BKŚS, 5, 175.1 so 'yaṃ mayedṛśo labdhaḥ putraḥ sampādya dohadam /
BKŚS, 5, 175.2 tavāpi dohado yaḥ sa putri saṃpādyatām iti //
BKŚS, 5, 176.2 māgadhīm uktavān pṛccha dohadaṃ bhaginīm iti //
BKŚS, 5, 185.1 strībhiś ca dohadaṃ pṛṣṭā kṛcchrād uktavatī hriyā /
BKŚS, 5, 188.1 duḥsaṃpāde 'pi sampanne dohade 'sminn upāyataḥ /
BKŚS, 10, 269.1 tad dohadam ivāsādya priyāṃ pravahaṇe sthitām /
BKŚS, 12, 71.1 āsīc ca mama kiṃ citraṃ yat pādasparśadohadaḥ /
BKŚS, 28, 57.1 mama tv āsīd aho śaktir dohadasya varīyasī /
Harṣacarita
Harṣacarita, 1, 200.1 aparedyurudyati bhagavati dyumaṇāvuddāmadyutāvabhidrutatārake tiraskṛtatamasi tāmarasavyāsavyasanini sahasraraśmau śoṇam uttīryāyāntī taraladehaprabhāvitānacchalenātyacchaṃ sakalaṃ śoṇasalilam ivānayantī sphuṭitātimuktakakusumastabakasamatviṣi saṭāle mahati mṛgapatāviva gaurī turaṅgame sthitā salīlam urobandhāropitasya tiryagutkarṇaturagākarṇyamānanūpurapaṭuraṇitasyātibahalena piṇḍālaktakena pallavitasya kuṅkumapiñjaritapṛṣṭhasya caraṇayugalasya prasaradbhiratilohitaiḥ prabhāpravāhair ubhayatastāḍanadohadalobhāgatāni kisalayitāni raktāśokavanānīvākarṣayantī sakalajīvanalokahṛdayahaṭhaharaṇāghoṣaṇayeva raśanayā śiñjānajaghanasthalā dhautadhavalanetranirmitena nirmokalaghutareṇāprapadīnena kañcukena tirohitatanulatā chātakañcukāntaradṛśyamānair āśyānacandanadhavalair avayavaiḥ svacchasalilābhyantaravibhāvyamānamṛṇālakāṇḍeva sarasī kusumbharāgapāṭalaṃ pulakabandhacitraṃ caṇḍātakamantaḥsphuṭaṃ sphaṭikabhūmiriva ratnanidhānamādadhānā hāreṇāmalakīphalanistulamuktāphalena sphuritasthūlagrahagaṇaśārā śāradīva śvetaviralajaladharapaṭalāvṛtā dyauḥ kucapūrṇakalaśayorupari ratnaprālambamālikāmaruṇaharitakiraṇakisalayinīṃ kasyāpi puṇyavato hṛdayapraveśavanamālikāmiva baddhāṃ dhārayantī prakoṣṭhaniviṣṭasyaikasya hāṭakakaṭakasya marakatamakaravedikāsanāthasya haritīkṛtadigantābhir mayūkhasaṃtatibhiḥ sthalakamalinībhir iva lakṣmīśaṅkhayānugamyamānā atibahalatāmbūlakṛṣṇikāndhakāritenādharasaṃpuṭena mukhaśaśipītaṃ sasaṃdhyārāgaṃ timiramiva vamantī vikacanayanakuvalayakutūhalālīnayālikulasaṃhatyā nīlāṃśukajālikayeva niruddhārdhavadanā nīlīrāganihitanīlimnā śikhidyotamānā bakulaphalānukāriṇībhistisṛbhirmuktābhiḥ kalpitena bālikāyugalenādhomukhenālokajalavarṣiṇā siñcantīvātikomale bhujalate dakṣiṇakarṇāvataṃsitayā ketakīgarbhapalāśalekhayā rajanikarajihvālatayeva lāvaṇyalobhena lihyamānakapolatalā tamālaśyāmalena mṛgamadāmodaniṣyandinā tilakabindunā mudritamiva manobhavasarvasvaṃ vadanamudvahantī lalāṭalāsakasya sīmantacumbinaścaṭulātilakamaṇerudañcatā caṭulenāṃśujāleneva raktāṃśukeneva kṛtaśiro'vaguṇṭhanā pṛṣṭhapreṅkhadanādarasaṃyamanaśithilajūṭikābandhā nīlacāmarāvacūlinīva cūḍāmaṇimakarikāsanāthā makaraketupatākā kuladevateva candramasaḥ punaḥsaṃjīvanauṣadhiriva puṣpadhanuṣaḥ veleva rāgasāgarasya jyotsneva yauvanacandrodayasya mahānadīva ratirasāmṛtasya kusumodgatiriva suratataroḥ bālavidyeva vaidagdhyasya kaumudīva kānteḥ dhṛtiriva dhairyasya guruśāleva gauravasya bījabhūmiriva vinayasya goṣṭhīva guṇānāṃ manasviteva mahānubhāvatāyāḥ tṛptiriva tāruṇyasya kuvalayadaladāmadīrghalocanayā pāṭalādharayā kundakuḍmalasphuṭadaśanayā śirīṣamālāsukumārabhujayugalayā kamalakomalakarayā bakulasurabhiniḥśvasitayā campakāvadātadehayā kusumamayyeva tāmbūlakaraṇḍavāhinyā mālatī samadṛśyata //
Kumārasaṃbhava
KumSaṃ, 8, 1.2 bhāvasādhvasaparigrahād abhūt kāmadohadamanoharaṃ vapuḥ //
Kāmasūtra
KāSū, 6, 3, 2.15 sakhyāḥ putrasyotsañjanam dohado vyādhir mitrasya duḥkhāpanayanam iti /
Meghadūta
Megh, Uttarameghaḥ, 18.2 ekaḥ sakhyās tava saha mayā vāmapādābhilāṣī kāṅkṣaty anyo vadanamadirāṃ dohadacchadmanāsyāḥ //
Kathāsaritsāgara
KSS, 2, 1, 46.2 dohadaṃ rudhirāpūrṇalīlāvāpīnimajjanam //
KSS, 4, 2, 12.1 taṃ ca dohadam etasyā devyā yaugandharāyaṇaḥ /
Tantrāloka
TĀ, 6, 13.1 iyaṃ sā prāṇanāśaktirāntarodyogadohadā /
Āryāsaptaśatī
Āsapt, 2, 91.1 āstāṃ varam avakeśī mā dohadamasya racaya pūgataroḥ /
Āsapt, 2, 602.2 nūtanalateva sundara dohadaśaktyā phalaṃ vahati //
Śukasaptati
Śusa, 21, 2.11 sāpannasattvā bhūtā garbhasaṃbhavātsaṃjāte dohade rājavallabhaṃ mayūraṃ mārayitvā bhakṣitavatī /
Śusa, 21, 2.15 tayā ca jñātaṃ yatkayācidāpannasattvayā mayūro dohadādbhakṣitaḥ /