Occurrences

Gautamadharmasūtra
Vasiṣṭhadharmasūtra
Āpastambadharmasūtra
Carakasaṃhitā
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Suśrutasaṃhitā
Śārṅgadharasaṃhitādīpikā

Gautamadharmasūtra
GautDhS, 1, 1, 4.0 avaradaurbalyāt //
Vasiṣṭhadharmasūtra
VasDhS, 6, 31.2 vinaśyet pātradaurbalyān na ca pātraṃ rasāś ca te //
Āpastambadharmasūtra
ĀpDhS, 2, 10, 12.0 śāstrair adhigatānām indriyadaurbalyād vipratipannānāṃ śāstā nirveṣam upadiśed yathākarma yathoktam //
ĀpDhS, 2, 27, 4.0 tad indriyadaurbalyād vipratipannam //
Carakasaṃhitā
Ca, Sū., 11, 8.0 satāṃ ca rūpāṇām atisannikarṣād ativiprakarṣād āvaraṇāt karaṇadaurbalyānmano'navasthānāt samānābhihārād abhibhavād atisaukṣmyācca pratyakṣānupalabdhiḥ tasmādaparīkṣitam etaducyate pratyakṣamevāsti nānyadastīti //
Ca, Sū., 30, 75.1 paśuḥ paśūnāṃ daurbalyāt kaścinmadhye vṛkāyate /
Ca, Cik., 3, 291.2 daurbalyāddehadhātūnāṃ jvaro jīrṇo 'nuvartate //
Mahābhārata
MBh, 1, 150, 12.3 na cāyaṃ buddhidaurbalyād vyavasāyaḥ kṛto mayā /
MBh, 5, 102, 14.1 kāraṇasya tu daurbalyāccintayāmi mahāmune /
MBh, 5, 132, 4.2 daurbalyād āsate mūḍhā vyasanaughapratīkṣiṇaḥ //
MBh, 6, 46, 9.1 ātmano buddhidaurbalyād bhīṣmam āsādya keśava /
MBh, 6, 103, 18.2 ātmano buddhidaurbalyād bhīṣmam āsādya saṃyuge //
MBh, 12, 52, 9.1 daurbalyāt sajjate vāṅ me sa kathaṃ vaktum utsahe /
MBh, 12, 139, 33.2 papāta bhūmau daurbalyāt tasmiṃścaṇḍālapakkaṇe //
Bṛhatkathāślokasaṃgraha
BKŚS, 22, 82.2 āśrayasya hi daurbalyād āśritaḥ paribhūyate //
Daśakumāracarita
DKCar, 2, 8, 252.0 tebhyaścopalabhya lubdhasamṛddhamatyutsiktamavidheyaprāyaṃ ca prakṛtimaṇḍalam alubdhatām abhikhyāpayan dhārmikatvamudbhāvayan nāstikānkadarthayan kaṇṭakānviśodhayan amitropadhīnapaghnan cāturvarṇyaṃ ca svadharmakarmasu sthāpayan abhisamāhareyam arthān arthamūlā hi daṇḍaviśiṣṭakarmārambhā na cānyadasti pāpiṣṭhaṃ tatra daurbalyāt ityākalayya yogānanvatiṣṭham //
Kāmasūtra
KāSū, 3, 4, 36.1 yaṃ vā manyeta mātāpitror asamīkṣayā svayam apyayam indriyadaurbalyān mayi pravartiṣyata iti priyahitopacārair abhīkṣṇasaṃdarśanena ca tam āvarjayet //
KāSū, 4, 2, 31.1 vidhavā tvindriyadaurbalyād āturā bhoginaṃ guṇasampannaṃ ca yā punar vindet sā punarbhūḥ //
KāSū, 6, 6, 2.1 te buddhidaurbalyād atirāgād atyabhimānād atidambhād atyārjavād ativiśvāsād atikrodhāt pramādāt sāhasād daivayogācca syuḥ //
Kūrmapurāṇa
KūPur, 2, 29, 35.1 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi /
Liṅgapurāṇa
LiPur, 1, 90, 17.2 skandedindriyadaurbalyāt striyaṃ dṛṣṭvā yatiryadi //
Suśrutasaṃhitā
Su, Śār., 6, 26.1 ata ūrdhvaṃ pṛṣṭhamarmāṇi vyākhyāsyāmastatra pṛṣṭhavaṃśamubhayataḥ pratiśroṇikāṇḍam asthinī kaṭīkataruṇe marmāṇī tatra śoṇitakṣayāt pāṇḍurvivarṇo hīnarūpaśca mriyate pārśvajaghanabahirbhāge pṛṣṭhavaṃśam ubhayataḥ kukundare tatra sparśājñānam adhaḥkāye ceṣṭopaghātaśca śroṇīkāṇḍayor uparyāśayācchādanau pārśvāntarapratibaddhau nitambau tatrādhaḥkāyaśoṣo daurbalyācca maraṇam adhaḥpārśvāntarapratibaddhau jaghanapārśvamadhyayos tiryagūrdhvaṃ ca jaghanāt pārśvasandhī tatra lohitapūrṇakoṣṭhatayā mriyate stanamūlādṛjūbhayataḥ pṛṣṭhavaṃśasya bṛhatyau tatra śoṇitātipravṛttinimittair upadravair mriyate pṛṣṭhopari pṛṣṭhavaṃśamubhayatastrikasambaddhe aṃsaphalake tatra bāhvoḥ svāpaśoṣau bāhumūrdhagrīvāmadhye 'ṃsapīṭhaskandhanibandhanāvaṃsau tatra stabdhabāhutā evametāni caturdaśa pṛṣṭhamarmāṇi vyākhyātāni //
Su, Cik., 12, 8.1 rasāyanīnāṃ ca daurbalyānnordhvam uttiṣṭhanti pramehiṇāṃ doṣāḥ tato madhumehinām adhaḥkāye piḍakāḥ prādurbhavanti //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 9.1, 17.2 jaṭharānaladaurbalyādavipakvastu yo rasaḥ /