Occurrences

Atharvaveda (Śaunaka)
Mānavagṛhyasūtra
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kāmasūtra
Matsyapurāṇa
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Bhāratamañjarī
Commentary on Amaraughaśāsana
Garuḍapurāṇa
Rasaprakāśasudhākara
Haribhaktivilāsa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 14, 2, 28.2 saubhāgyam asyai dattvā daurbhāgyair viparetana //
Mānavagṛhyasūtra
MānGS, 1, 19, 4.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
MānGS, 2, 14, 26.6 yatte keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
MānGS, 2, 14, 31.3 jahi me deva daurbhāgyaṃ saubhāgyena māṃ saṃyojayasva /
Mahābhārata
MBh, 3, 261, 17.1 adya kaikeyi daurbhāgyaṃ rājñā te khyāpitaṃ mahat /
MBh, 5, 174, 13.2 daurbhāgyaṃ brāhmaṇaśreṣṭhāstasmāt tapsyāmyahaṃ tapaḥ //
MBh, 12, 121, 24.2 daurbhāgyaṃ bhāgadheyaṃ ca puṇyāpuṇye guṇāguṇau //
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 212.1 bhāryājñātigṛhe vāsaś ciraṃ daurbhāgyakāraṇam /
BKŚS, 20, 214.2 sutarāṃ tena tenāsya daurbhāgyam upacīyate //
Daśakumāracarita
DKCar, 2, 6, 184.1 tayāpyaśrumukhyā bahuprakāramanunīya ruditakāraṇaṃ pṛṣṭā trapamāṇāpi kāryagauravāt kathaṃcid abravīt amba kiṃ bravīmi daurbhāgyaṃ nāma jīvanmaraṇamevāṅganānāṃ viśeṣataśca kulavadhūnām //
Kāmasūtra
KāSū, 4, 2, 1.1 jāḍyadauḥśīlyadaurbhāgyebhyaḥ prajānutpatter ābhīkṣṇyena dārikotpatter nāyakacāpalād vā sapatnyadhivedanam //
KāSū, 4, 2, 45.3 daurbhāgyād rahasyānām abhāvaḥ //
KāSū, 7, 2, 33.0 nīpāmrātakajambūkusumayuktam anulepanaṃ daurbhāgyakaraṃ srajaśca //
Matsyapurāṇa
MPur, 154, 167.2 etaddaurbhāgyamatulamasaṃkhyaṃ guru duḥsaham //
Yājñavalkyasmṛti
YāSmṛ, 1, 283.1 yat te keśeṣu daurbhāgyaṃ sīmante yac ca mūrdhani /
Bhāgavatapurāṇa
BhāgPur, 4, 27, 20.1 daurbhāgyenātmano loke viśrutā durbhageti sā /
Bhāratamañjarī
BhāMañj, 13, 116.2 yānti mūrkhāśca vaiduṣyaṃ daurbhāgyaṃ subhagāstathā //
Commentary on Amaraughaśāsana
AmarŚās (Komm.) zu AmarŚās, 3.1, 2.0 piṇḍasthairyaṃ yad asmād bhavati bata mahāmṛtyurogā dravante daurbhāgyaṃ yāti nāśaṃ harati viṣajarāṃ yāti kāle bhramitvā //
Garuḍapurāṇa
GarPur, 1, 100, 8.2 yatte keśeṣu daurbhāgyaṃ sīmante yacca mūrdhani //
Rasaprakāśasudhākara
RPSudh, 7, 65.3 tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām //
Haribhaktivilāsa
HBhVil, 5, 24.3 dharaṇyāṃ duḥkhasambhūtiṃ daurbhāgyaṃ dāravāsane //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 133.1 tathā duḥkhaṃ ca daurbhāgyaṃ vratādasmādvilīyate /
SkPur (Rkh), Revākhaṇḍa, 26, 140.2 arghyeṇānena me sarvaṃ daurbhāgyaṃ nāśaya prabho /
SkPur (Rkh), Revākhaṇḍa, 26, 166.1 anekajanmajanitaṃ daurbhāgyaṃ naśyati dhruvam /
SkPur (Rkh), Revākhaṇḍa, 98, 23.1 daurbhāgyaṃ nāśamāyāti snānamātreṇa pāṇḍava /
SkPur (Rkh), Revākhaṇḍa, 106, 8.1 daurbhāgyaṃ durgatiścaiva dāridryaṃ śokabandhanam /
SkPur (Rkh), Revākhaṇḍa, 198, 4.1 daurbhāgyaṃ durnimittaṃ ca hyabhiśāpo nṛpagrahaḥ /
SkPur (Rkh), Revākhaṇḍa, 198, 49.1 yasyāḥ saṃsmaraṇād eva daurbhāgyaṃ pralayaṃ vrajet /
SkPur (Rkh), Revākhaṇḍa, 198, 49.2 na daurbhāgyāt paraṃ loke duḥkhādduḥkhataraṃ kila //
SkPur (Rkh), Revākhaṇḍa, 205, 4.1 vandanādapi rājendra daurbhāgyaṃ nāśamāpnuyāt /