Occurrences

Kaṭhopaniṣad
Khādiragṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Daśakumāracarita
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka
Āyurvedadīpikā
Commentary on the Kādambarīsvīkaraṇasūtramañjarī

Kaṭhopaniṣad
KaṭhUp, 2, 15.2 yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmi //
Khādiragṛhyasūtra
KhādGS, 3, 1, 45.0 samprajātāsu goṣṭhe niśāyāṃ vilayanaṃ juhuyāt saṃgraheṇeti //
Arthaśāstra
ArthaŚ, 2, 1, 4.1 aṣṭaśatagrāmyā madhye sthānīyam catuḥśatagrāmyā droṇamukham dviśatagrāmyāḥ kārvaṭikam daśagrāmīsaṃgraheṇa saṃgrahaṃ sthāpayet //
ArthaŚ, 4, 3, 3.1 grīṣme bahiradhiśrayaṇaṃ grāmāḥ kuryuḥ daśamūlīsaṃgraheṇādhiṣṭhitā vā //
Carakasaṃhitā
Ca, Sū., 4, 4.1 ṣaḍ virecanaśatāni iti yaduktaṃ tadiha saṃgraheṇodāhṛtya vistareṇa kalpopaniṣadi vyākhyāsyāmaḥ tatra trayastriṃśadyogaśataṃ praṇītaṃ phaleṣu ekonacatvāriṃśajjīmūtakeṣu yogāḥ pañcacatvāriṃśadikṣvākuṣu dhāmārgavaḥ ṣaṣṭidhā bhavati yogayuktaḥ kuṭajastvaṣṭādaśadhā yogameti kṛtavedhanaṃ ṣaṣṭidhā bhavati yogayuktaṃ śyāmātrivṛdyogaśataṃ praṇītaṃ daśāpare cātra bhavanti yogāḥ caturaṅgulo dvādaśadhā yogameti lodhraṃ vidhau ṣoḍaśayogayuktaṃ mahāvṛkṣo bhavati viṃśatiyogayuktaḥ ekonacatvāriṃśat saptalāśaṅkhinyoryogāḥ aṣṭacatvāriṃśaddantīdravantyoḥ iti ṣaḍvirecanaśatāni //
Ca, Sū., 4, 23.3 uktāni saṃgraheṇeha tathaivaiṣāṃ ṣaḍāśrayāḥ //
Ca, Sū., 11, 40.0 saṃgraheṇa cātiyogāyogavarjaṃ karma vāṅmanaḥśarīrajam ahitam anupadiṣṭaṃ yattacca mithyāyogaṃ vidyāt //
Ca, Sū., 14, 70.2 saṃgraheṇa ca ṣaṭ svedāḥ svedādhyāye nidarśitāḥ /
Ca, Sū., 25, 49.1 tamuvāca bhagavānātreyaḥ dhānyaphalamūlasārapuṣpakāṇḍapattratvaco bhavantyāsavayonayo 'gniveśa saṃgraheṇāṣṭau śarkarānavamīkāḥ /
Ca, Sū., 27, 5.0 paramato vargasaṃgraheṇāhāradravyāṇy anuvyākhyāsyāmaḥ //
Ca, Nid., 1, 43.2 pūrvarūpaṃ ca rūpaṃ ca bheṣajaṃ saṃgraheṇa ca //
Ca, Nid., 8, 44.2 nidānasthānam etāvat saṃgraheṇopadiśyate //
Ca, Śār., 1, 120.2 spṛśyānāṃ saṃgraheṇoktaḥ sparśanendriyabādhakaḥ //
Ca, Śār., 6, 17.1 śarīraguṇāḥ punardvividhāḥ saṃgraheṇa malabhūtāḥ prasādabhūtāśca /
Mahābhārata
MBh, 1, 2, 243.1 ākhyānaṃ tad idam anuttamaṃ mahārthaṃ vinyastaṃ mahad iha parvasaṃgraheṇa /
MBh, 1, 68, 41.16 nāśam eti vinā bhāryāṃ kubhāryāsaṃgraheṇa vā /
MBh, 5, 39, 57.2 saṃgraheṇaiṣa dharmaḥ syāt kāmād anyaḥ pravartate //
MBh, 6, BhaGī 8, 11.2 yadicchanto brahmacaryaṃ caranti tatte padaṃ saṃgraheṇa pravakṣye //
Manusmṛti
ManuS, 8, 311.1 nigraheṇa hi pāpānāṃ sādhūnāṃ saṃgraheṇa ca /
Daśakumāracarita
DKCar, 2, 7, 51.0 etatsaṃgraheṇādya ciraṃ caritārthā dīkṣā //
Bhāgavatapurāṇa
BhāgPur, 3, 8, 25.1 āyāmato vistarataḥ svamānadehena lokatrayasaṃgraheṇa /
BhāgPur, 4, 8, 5.1 saṅgraheṇa mayākhyātaḥ pratisargas tavānagha /
Garuḍapurāṇa
GarPur, 1, 114, 18.2 arthena nārīṃ tapasā hi devānsarvāṃśca lokāṃśca susaṃgraheṇa //
Tantrāloka
TĀ, 1, 330.2 ātmajyotiḥsvabhāvaprakaṭanavidhinā tasya mokṣaḥ sa cāyaṃ citrākārasya citraḥ prakaṭita iha yatsaṃgraheṇārtha eṣaḥ //
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 27, 4.2, 4.1 annapāne ca vaktavye yaddravyaṃ prāya upayujyate tasya sāmānyaguṇamabhidhāya vargasaṃgraheṇa guṇamupadekṣyati //
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 31.1, 3.0 yoṣāyāḥ atra yoṣāsaṃgraheṇa upaśyāmādīnām eva saṃgrahaḥ na vibhraṃśitadvitīyāvasthānām āsyapadmena prāśanaṃ tu atyutkṛṣṭaphalaviśeṣāntaraṃ niścitya atyāvaśyakatvena prāśanam anudarśayati //