Occurrences

Arthaśāstra
Avadānaśataka
Lalitavistara
Mahābhārata
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Śatakatraya
Garuḍapurāṇa

Arthaśāstra
ArthaŚ, 1, 12, 6.1 tān rājā svaviṣaye mantripurohitasenāpatiyuvarājadauvārikāntarvaṃśikapraśāstṛsamāhartṛsaṃnidhātṛpradeṣṭṛnāyakapauravyāvahārikakārmāntikamantripariṣadadhyakṣadaṇḍadurgāntapālāṭavikeṣu śraddheyadeśaveṣaśilpabhāṣābhijanāpadeśān bhaktitaḥ sāmarthyayogāccāpasarpayet //
ArthaŚ, 1, 21, 1.1 śayanād utthitaḥ strīgaṇair dhanvibhiḥ parigṛhyate dvitīyasyāṃ kakṣyāyāṃ kaṃcukoṣṇīṣibhir varṣadharābhyāgārikaiḥ tṛtīyasyāṃ kubjavāmanakirātaiḥ caturthyāṃ mantribhiḥ sambandhibhir dauvārikaiśca prāsapāṇibhiḥ //
Avadānaśataka
AvŚat, 6, 5.4 dauvārikapuruṣeṇāsya niveditaṃ bhagavān dvāre tiṣṭhatīti /
Lalitavistara
LalVis, 7, 88.2 atha khalvasito maharṣirdauvārikamupasaṃkramyaivamāha gaccha tvaṃ bhoḥ puruṣa rājñaḥ śuddhodanasya nivedaya dvāre ṛṣirvyavasthita iti /
LalVis, 7, 88.3 parameti dauvāriko 'sitasya maharṣeḥ pratiśrutya yena rājā śuddhodanastenopasaṃkrāmat /
LalVis, 7, 125.2 upasaṃkramya dauvārike nivedya rājñābhyanujñāto rājakulaṃ praviśya bodhisattvasya pādau śirasābhivandyaikāṃsamuttarāsaṅgaṃ kṛtvā anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya bodhisattvamaṅke samāropya rājānaṃ śuddhodanamāśvāsayati sma tuṣṭo mahārāja bhava paramaprītaśca /
LalVis, 8, 2.12 ekībhavantu śreṣṭhigṛhapatyamātyadauvārikapāriṣadyāḥ /
LalVis, 8, 8.1 iti hi bhikṣavaḥ sarvairvarṇaiḥ stutimaṅgalaiḥ pratyupasthitairaparimitālaṃkārālaṃkṛteṣu vīthicatvaraśṛṅgāṭakāntarāpaṇamukheṣvantaḥpure kumārasya rathamalaṃkṛtya rājā śuddhodano brāhmaṇanaigamaśreṣṭhigṛhapatyamātyakoṭṭarājadauvārikapāriṣadyamitrajñātiparivṛtaḥ puraskṛto dhūpanadhūpitena muktapuṣpābhikīrṇena hayagajarathapattikalilenocchritachatradhvajapatākena nānātūryasaṃpravāditena mārgeṇa kumāraṃ gṛhītvā gacchati sma /
Mahābhārata
MBh, 5, 30, 26.1 tathā rājño hyarthayuktān amātyān dauvārikān ye ca senāṃ nayanti /
Bṛhatkathāślokasaṃgraha
BKŚS, 11, 32.1 kruddhadauvārikākrāntahāṭakastambhatoraṇaiḥ /
BKŚS, 16, 13.1 praviśāmi sma tatrāham eko dauvārikaś ca mām /
BKŚS, 18, 141.2 tiṣṭhaddauvārikadvāram aśaṅkaḥ praviśer iti //
BKŚS, 18, 230.1 tasmān mām āgataṃ śrutvā dauvārikaparaṃparā /
BKŚS, 18, 659.1 evaṃprāye ca vṛttānte dauvārikaniveditau /
Daśakumāracarita
DKCar, 1, 5, 24.2 paredyuḥ prabhāte vidyeśvaro rasabhāvarītigaticaturastādṛśena mahatā nijaparijanena saha rājabhavanadvārāntikamupetya dauvārikaniveditanijavṛttāntaḥ sahasopagamya sapraṇāmam aindrajālikaḥ samāgataḥ iti dvāḥsthair vijñāpitena taddarśanakutūhalāviṣṭena samutsukāvarodhasahitena mālavendreṇa samāhūyamāno vidyeśvaraḥ kakṣāntaraṃ praviśya savinayam āśiṣaṃ dattvā tadanujñātaḥ parijanatāḍyamāneṣu vādyeṣu nadatsu gāyakīṣu madanakalakokilāmañjuladhvaniṣu samadhikarāgarañjitasāmājikamanovṛttiṣu picchikābhramaṇeṣu saparivāraṃ parivṛttaṃ bhrāmayanmukulitanayanaḥ kṣaṇamatiṣṭhat /
Divyāvadāna
Divyāv, 7, 12.0 upasaṃkramya dauvārikaṃ puruṣamāmantrayate na tāvadbhoḥ puruṣa tīrthyānāṃ praveśo dātavyo yāvad buddhapramukhena bhikṣusaṃghena bhuktaṃ bhavati //
Divyāv, 7, 14.0 evamāryeti dauvārikaḥ puruṣo 'nāthapiṇḍadasya gṛhapateḥ pratyaśrauṣīt //
Divyāv, 7, 26.0 ato dauvārikena uktaḥ ārya tiṣṭha mā pravekṣyasi //
Divyāv, 13, 207.1 tena dauvārikāṇāmājñā dattā na tāvat kasyacit kroḍamallakasya praveśo dātavyo yāvadbuddhapramukhena bhikṣusaṃghena bhuktam //
Divyāv, 13, 210.1 dauvārikeṇa virodhitāḥ //
Divyāv, 19, 537.1 kiṃtu hastināmantaḥpurasya ca kuto mama vibhava iti viditvā niveśanaṃ gato dauvārikaṃ puruṣamāmantrayate bhoḥ puruṣa yadi kaścidyācanaka āgacchati sa yat prārthayate taddātavyaṃ no tu praveśaḥ //
Divyāv, 19, 543.1 upasaṃkramya dauvārikaṃ puruṣamāmantrayate gaccha bhoḥ puruṣa anaṅgaṇasya gṛhapateḥ kathaya kauśikagotro brāhmaṇo dvāre tiṣṭhati bhavantaṃ draṣṭukāma iti //
Divyāv, 20, 29.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate adyāgreṇa vo grāmaṇyaḥ sarvavaṇijo 'śulkān muñcāmi sarvajāmbudvīpakān manuṣyān akārānaśulkān muñcāmi //
Divyāv, 20, 38.1 atha kanakavarṇo rājā gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata yūyaṃ grāmaṇyaḥ sarvajambudvīpādannādyaṃ saṃhṛtya gaṇayata gaṇayitvā māpayata māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekaṃ koṣṭhāgāraṃ sthāpayata //
Divyāv, 20, 39.1 paraṃ deveti gaṇakamahāmātrāmātyadauvārikapāriṣadyā rājñaḥ kanakavarṇasya pratiśrutya sarvajambudvīpādannādyaṃ gaṇayanti gaṇayitvā māpayanti māpayitvā sarvagrāmanagaranigamakarvaṭarājadhānīṣvekasmin koṣṭhāgāre sthāpayanti //
Divyāv, 20, 84.1 kathaṃ nāmehedṛśa ṛṣiḥ śīlavān kalyāṇadharmā mama niveśane 'dya yathādhautena pātreṇa nirgamiṣyati atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān saṃnipātyaivamavocad anumodata yūyaṃ grāmaṇyaḥ ayaṃ rājñaḥ kanakavarṇasyāpaścima odanātisargaḥ //
Divyāv, 20, 90.1 atha rājā kanakavarṇo gaṇakamahāmātrāmātyadauvārikapāriṣadyān āmantrayate gacchata grāmaṇyaḥ svakasvakāni niveśanāni //
Divyāv, 20, 95.1 aśrūṇi saṃparimārjya gaṇakamahāmātrāmātyadauvārikapāriṣadyān idamavocad gacchata grāmaṇyo yathāsvakasvakāni niveśanāni //
Divyāv, 20, 97.1 evamuktā gaṇakamahāmātrāmātyadauvārikapāriṣadyāḥ prarudanto 'śrūṇi pravartayanto 'śrūṇi saṃparimārjya yena rājā kanakavarṇastenopasaṃkrāntāḥ //
Śatakatraya
ŚTr, 3, 75.2 cetas tān apahāya yāhi bhavanaṃ devasya viśveśitur nirdauvārikanirdayoktyaparuṣaṃ niḥsomaśarmapradam //
Garuḍapurāṇa
GarPur, 1, 46, 6.1 dauvāriko 'tha sugrīvaḥ puṣpadanto gaṇādhipaḥ /