Occurrences

Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Arthaśāstra
Mahābhārata
Manusmṛti
Rāmāyaṇa
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Daśakumāracarita
Kāmasūtra
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Viṣṇusmṛti
Yājñavalkyasmṛti
Śikṣāsamuccaya
Garuḍapurāṇa
Hitopadeśa
Kādambarīsvīkaraṇasūtramañjarī
Kṛṣiparāśara
Nibandhasaṃgraha
Rasārṇava
Tantrāloka
Ānandakanda
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
Gorakṣaśataka
Haṭhayogapradīpikā
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 7.1 lokasaṃgrahaṇārthaṃ hi tad amantrāḥ striyo matāḥ //
BaudhDhS, 1, 19, 7.1 lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ brūyāt //
BaudhDhS, 2, 4, 1.1 abrāhmaṇasya śārīro daṇḍaḥ saṃgrahaṇe bhavet //
Kāṭhakasaṃhitā
KS, 12, 2, 19.0 te devā etat saṃgrahaṇam apaśyan //
Maitrāyaṇīsaṃhitā
MS, 2, 3, 2, 3.0 te devāḥ saṃgrahaṇenāyajanta //
Taittirīyasaṃhitā
TS, 2, 3, 9, 2.8 manograhaṇaṃ vai saṃgrahaṇam /
Arthaśāstra
ArthaŚ, 4, 12, 35.1 keśākeśikaṃ saṃgrahaṇam upaliṅganād vā śarīropabhogānām tajjātebhyaḥ strīvacanād vā //
Mahābhārata
MBh, 1, 197, 24.2 tasya saṃgrahaṇaṃ rājan svapakṣasya vivardhanam //
MBh, 3, 6, 20.2 sahāyānām eṣa saṃgrahaṇe 'bhyupāyaḥ sahāyāptau pṛthivīprāptim āhuḥ //
MBh, 3, 69, 23.1 rathaghoṣaṃ tu taṃ śrutvā hayasaṃgrahaṇaṃ ca tat /
MBh, 3, 69, 34.1 balaṃ vīryaṃ tathotsāhaṃ hayasaṃgrahaṇaṃ ca tat /
MBh, 12, 58, 6.1 satāṃ saṃgrahaṇaṃ śauryaṃ dākṣyaṃ satyaṃ prajāhitam /
MBh, 12, 84, 52.2 tasmāt tvam evaṃ praṇayeḥ sadaiva mantraṃ prajāsaṃgrahaṇe samartham //
MBh, 12, 118, 9.1 sacivaṃ deśakālajñaṃ sarvasaṃgrahaṇe ratam /
MBh, 12, 118, 27.1 sarvasaṃgrahaṇe yukto nṛpo bhavati yaḥ sadā /
MBh, 12, 131, 3.2 padaṃ madhyamam āsthāya kośasaṃgrahaṇaṃ caret //
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
MBh, 15, 11, 15.2 sādhusaṃgrahaṇāccaiva pāpanigrahaṇāt tathā //
Manusmṛti
ManuS, 8, 6.2 steyaṃ ca sāhasaṃ caiva strīsaṃgrahaṇam eva ca //
ManuS, 8, 72.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
ManuS, 8, 356.2 nadīnāṃ vāpi sambhede sa saṃgrahaṇam āpnuyāt //
ManuS, 8, 357.2 saha khaṭvāsanaṃ caiva sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 358.2 parasparasyānumate sarvaṃ saṃgrahaṇaṃ smṛtam //
ManuS, 8, 359.1 abrāhmaṇaḥ saṃgrahaṇe prāṇāntaṃ daṇḍam arhati /
Rāmāyaṇa
Rām, Bā, 7, 8.1 kośasaṃgrahaṇe yuktā balasya ca parigrahe /
Agnipurāṇa
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 85.1 pālaṅkyāvat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ /
AHS, Cikitsitasthāna, 1, 104.1 āmasaṃgrahaṇe doṣā doṣopakrama īritāḥ /
AHS, Cikitsitasthāna, 9, 4.1 na tu saṃgrahaṇaṃ yojyaṃ pūrvam āmātisāriṇi /
Bhallaṭaśataka
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
Daśakumāracarita
DKCar, 2, 7, 44.0 āyasyati ca narendrasārthasaṃgrahaṇena tannirākariṣyannarendro na cāsti siddhiḥ iti //
Kāmasūtra
KāSū, 4, 1, 32.3 śikyarajjupāśavalkalasaṃgrahaṇam /
Kātyāyanasmṛti
KātySmṛ, 1, 163.2 anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt //
Liṅgapurāṇa
LiPur, 1, 85, 83.1 ataḥ paraṃ pravakṣyāmi mantrasaṃgrahaṇaṃ śubhe /
Nāradasmṛti
NāSmṛ, 2, 1, 171.1 sāhaseṣu ca sarveṣu steyasaṃgrahaṇeṣu ca /
NāSmṛ, 2, 12, 60.2 dṛṣṭaṃ saṃgrahaṇaṃ tajjñair nāgatāyāḥ svayaṃ gṛhe //
NāSmṛ, 2, 12, 62.2 sthānasaṃbhāṣaṇāmodās trayaḥ saṃgrahaṇakramāḥ //
NāSmṛ, 2, 12, 63.2 strī pumāṃś ca sameyātāṃ grāhyaṃ saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 12, 64.2 anyair api vyabhicāraiḥ sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 65.2 parasparasyānumate tac ca saṃgrahaṇaṃ bhavet //
NāSmṛ, 2, 12, 66.2 saṃpreṣyamānair gandhaiś ca sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 67.2 mameyaṃ bhuktapūrveti sarvaṃ saṃgrahaṇaṃ smṛtam //
NāSmṛ, 2, 12, 68.2 tiṣṭha tiṣṭheti vā brūyāt sarvaṃ saṃgrahaṇaṃ smṛtam //
Suśrutasaṃhitā
Su, Cik., 1, 118.1 śaityauṣṇyajananārthāya snehasaṃgrahaṇāya ca /
Su, Cik., 35, 3.2 kasmāt anekakarmakaratvādbasteḥ iha khalu bastirnānāvidhadravyasaṃyogāddoṣāṇāṃ saṃśodhanasaṃśamanasaṃgrahaṇāni karoti kṣīṇaśukraṃ vājīkaroti kṛśaṃ bṛṃhayati sthūlaṃ karśayati cakṣuḥ prīṇayati valīpalitamapahanti vayaḥ sthāpayati //
Su, Utt., 40, 29.1 āmātīsāriṇāṃ kāryaṃ nādau saṃgrahaṇaṃ nṛṇām /
Vaikhānasadharmasūtra
VaikhDhS, 1, 3.4 prājāpatyaḥ snātvā nityakarmabrahmacaryaśīlo nārāyaṇaparāyaṇo vedavedāṅgārthān vicārya dārasaṃgrahaṇaṃ karoti /
Viṣṇusmṛti
ViSmṛ, 8, 6.1 steyasāhasavāgdaṇḍapāruṣyasaṃgrahaṇeṣu sākṣiṇo na parīkṣyāḥ //
Yājñavalkyasmṛti
YāSmṛ, 2, 72.2 sarvaḥ sākṣī saṃgrahaṇe cauryapāruṣyasāhase //
YāSmṛ, 2, 283.1 pumān saṃgrahaṇe grāhyaḥ keśākeśi parastriyā /
YāSmṛ, 2, 285.2 pratiṣedhe tayor daṇḍo yathā saṃgrahaṇe tathā //
Śikṣāsamuccaya
ŚiSam, 1, 50.11 uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā /
Garuḍapurāṇa
GarPur, 1, 110, 14.1 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate /
Hitopadeśa
Hitop, 2, 72.2 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate /
Kādambarīsvīkaraṇasūtramañjarī
KādSvīS, 1, 6.1 ratitantravilāse anirvacanīyarasotpattau sīdhusaṃgrahaṇasya paramakāraṇatvam //
Kṛṣiparāśara
KṛṣiPar, 1, 213.2 bhaumārkibudhavāreṣu muṣṭisaṃgrahaṇaṃ tyajet //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 14, 28.2, 6.0 anākulacittatvaṃ na parokṣe balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi samāḥ pākābhimukhaṃ paṭhanti pariṇāmo pūrvaṃ trivṛtamāgāraṃ vātapittaśleṣmāṇo sarvataḥ māsyasmai hitā sā ityanye pitṛjāśceti apṛthaktvaṃ anākulacittatvaṃ pākābhimukhaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo māsyasmai pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi trivṛtamāgāraṃ vātapittaśleṣmāṇo pitṛjāśceti anākulacittatvaṃ balyabṛṃhaṇīyajīvanasaṃgrahaṇādayo'pi liṭprayogas paṭhanti //
Rasārṇava
RArṇ, 12, 185.2 vakṣyamāṇena mantreṇa kuryāt saṃgrahaṇaṃ tathā //
Tantrāloka
TĀ, 11, 6.1 anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ /
Ānandakanda
ĀK, 1, 23, 404.1 vakṣyamāṇena yogena kuryāt saṃgrahaṇaṃ tathā /
Commentary on the Kādambarīsvīkaraṇasūtramañjarī
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
KādSvīSComm zu KādSvīS, 5.1, 5.0 kiṃca dvitīyāvasthām atikrāntasya diṣṭyātmajāyayā saha asaṃstutapremaprāduṣkaraṇe saṃyuktasya janasya saprakārakarasotpattyanubhave tādṛṅmanīṣāyā abhāvāt sīdhusaṃgrahaṇaṃ paramakāraṇatvena nābhimatam taditarāvasthāyāṃ tu andhasaḥ śamalasya anirvacanīyānandaprakāśane svīkaraṇatvena saṃgrahaṇam atyāvaśyakatvenābhimatam eva īdṛksaṃvidā yāthārthyajñānaṃ parikalpya tādṛkkarmādhikāre anutarṣasvīkaraṇam atyāvaśyakatamam iti narmavyāpārakartṝṇām āptavākyavat yathārthopadeśam anuśāsti //
Gorakṣaśataka
GorŚ, 1, 94.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
Haṭhayogapradīpikā
HYP, Dvitīya upadeśaḥ, 5.2 tadaiva jāyate yogī prāṇasaṃgrahaṇe kṣamaḥ //
Mugdhāvabodhinī
MuA zu RHT, 1, 13.2, 9.0 anenaiva sarvasaṃgrahaṇaṃ jñātavyam //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 97, 88.1 patnīsaṃgrahaṇaṃ jātaṃ kṛṣṇadvaipāyanasya tu /