Occurrences

Baudhāyanadharmasūtra
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhallaṭaśataka
Kātyāyanasmṛti
Nāradasmṛti
Śikṣāsamuccaya
Garuḍapurāṇa
Hitopadeśa
Tantrāloka

Baudhāyanadharmasūtra
BaudhDhS, 1, 11, 7.1 lokasaṃgrahaṇārthaṃ hi tad amantrāḥ striyo matāḥ //
BaudhDhS, 1, 19, 7.1 lokasaṃgrahaṇārthaṃ yathā dṛṣṭaṃ śrutaṃ vā sākṣī sākṣyaṃ brūyāt //
Mahābhārata
MBh, 12, 156, 16.2 lokasaṃgrahaṇārthaṃ tu sā tu dhairyeṇa labhyate //
Agnipurāṇa
AgniPur, 13, 28.2 bhūsūcyagraṃ na dāsyāmi yotsye saṃgrahaṇodyataḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 85.1 pālaṅkyāvat smṛtaś cañcuḥ sa tu saṃgrahaṇātmakaḥ /
Bhallaṭaśataka
BhallŚ, 1, 71.1 na guruvaṃśaparigrahaśauṇḍatā na ca mahāguṇasaṃgrahaṇādaraḥ /
Kātyāyanasmṛti
KātySmṛ, 1, 163.2 anyatra daṇḍapāruṣyasteyasaṃgrahaṇātyayāt //
Nāradasmṛti
NāSmṛ, 2, 12, 62.2 sthānasaṃbhāṣaṇāmodās trayaḥ saṃgrahaṇakramāḥ //
Śikṣāsamuccaya
ŚiSam, 1, 50.11 uddānabhūtaṃ sarvabodhisatvacaryāpraṇidhānasaṃgrahaṇatayā /
Garuḍapurāṇa
GarPur, 1, 110, 14.1 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇistrapuṇi pratibadhyate /
Hitopadeśa
Hitop, 2, 72.2 kanakabhūṣaṇasaṃgrahaṇocito yadi maṇis trapuṇi praṇidhīyate /
Tantrāloka
TĀ, 11, 6.1 anye vadanti dīkṣādau sukhasaṃgrahaṇārthataḥ /