Occurrences

Taittirīyasaṃhitā

Taittirīyasaṃhitā
TS, 1, 1, 3, 8.0 agnaye bṛhate nākāya svāhā dyāvāpṛthivībhyām //
TS, 1, 1, 4, 2.7 dṛṃhantāṃ duryā dyāvāpṛthivyoḥ /
TS, 1, 3, 1, 2.7 ghṛtena dyāvāpṛthivī ā pṛṇethām /
TS, 1, 3, 9, 2.8 ghṛtena dyāvāpṛthivī prorṇuvāthām /
TS, 1, 3, 11, 1.1 samudraṃ gaccha svāhāntarikṣaṃ gaccha svāhā devaṃ savitāraṃ gaccha svāhāhorātre gaccha svāhā mitrāvaruṇau gaccha svāhā somaṃ gaccha svāhā yajñaṃ gaccha svāhā chandāṃsi gaccha svāhā dyāvāpṛthivī gaccha svāhā nabho divyaṃ gaccha svāhāgniṃ vaiśvānaraṃ gaccha svāhā /
TS, 2, 1, 4, 7.4 dyāvāpṛthivyāṃ dhenum ālabheta jyogaparuddhaḥ /
TS, 2, 1, 4, 7.6 athaiṣa jyog aparuddho dyāvāpṛthivī eva svena bhāgadheyenopadhāvati /
TS, 2, 1, 11, 1.6 agnim mitraṃ varuṇaṃ sātaye bhagaṃ dyāvāpṛthivī marutaḥ svastaye /
TS, 2, 2, 12, 20.2 prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ //
TS, 2, 5, 2, 5.4 te abrūtāṃ dyāvāpṛthivī /
TS, 2, 5, 2, 5.9 ya evaṃ dyāvāpṛthivyoḥ //
TS, 3, 4, 2, 2.1 ākūtyai tvā kāmāya tvā samṛdhe tvā kikkiṭā te manaḥ prajāpataye svāhā kikkiṭā te prāṇaṃ vāyave svāhā kikkiṭā te cakṣuḥ sūryāya svāhā kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāhā kikkiṭā te vācaṃ sarasvatyai svāhā //
TS, 5, 1, 6, 52.1 dyāvāpṛthivyor dohāya //
TS, 5, 2, 3, 20.1 dyāvāpṛthivī sahāstām //
TS, 5, 2, 3, 25.1 dyāvāpṛthivyor eva yajñiye 'gniṃ cinute //
TS, 6, 1, 2, 24.0 dyāvāpṛthivī ity āha //
TS, 6, 1, 2, 25.0 dyāvāpṛthivyor hi yajñaḥ //
TS, 6, 1, 4, 16.0 svāhā dyāvāpṛthivībhyām ity āha //
TS, 6, 1, 4, 17.0 dyāvāpṛthivyor hi yajñaḥ //
TS, 6, 2, 2, 56.0 dyāvāpṛthivībhyām eva namaskṛtyāsmiṃ loke pratitiṣṭhanti //
TS, 6, 2, 10, 36.0 ghṛtena dyāvāpṛthivī āpṛṇethām ity audumbaryāṃ juhoti //
TS, 6, 2, 10, 37.0 dyāvāpṛthivī eva rasenānakti //
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 3, 9, 3.4 ghṛtena dyāvāpṛthivī prorṇvāthām ity āha dyāvāpṛthivī eva rasenānakti /
TS, 6, 4, 1, 30.0 dyāvāpṛthivī gaccha svāhety āha //
TS, 6, 4, 1, 31.0 prajā eva prajātā dyāvāpṛthivībhyām ubhayataḥ parigṛhṇāti //
TS, 6, 4, 6, 9.0 antas te dadhāmi dyāvāpṛthivī antar urv antarikṣam ity āha //