Occurrences

Vājasaneyisaṃhitā (Mādhyandina)

Vājasaneyisaṃhitā (Mādhyandina)
VSM, 2, 9.2 avatāṃ tvāṃ dyāvāpṛthivī /
VSM, 2, 9.3 ava tvaṃ dyāvāpṛthivī sviṣṭakṛd devebhya indra ājyena haviṣā bhūt svāhā /
VSM, 2, 16.4 saṃjānāthāṃ dyāvāpṛthivī /
VSM, 4, 6.3 svāhā dyāvāpṛthivībhyām /
VSM, 4, 7.5 āpo devīr bṛhatīr viśvaśambhuvo dyāvāpṛthivī uro antarikṣa /
VSM, 5, 7.4 eṣṭā rāyaḥ preṣe bhagāya ṛtam ṛtavādibhyo namo dyāvāpṛthivībhyām //
VSM, 5, 28.2 ghṛtena dyāvāpṛthivī pūryethām /
VSM, 6, 16.4 ghṛtena dyāvāpṛthivī prorṇuvāthām /
VSM, 6, 21.7 dyāvāpṛthivī gaccha svāhā /
VSM, 7, 5.1 antas te dyāvāpṛthivī dadhāmy antardadhāmy urv antarikṣam /
VSM, 7, 21.1 somaḥ pavate somaḥ pavate 'smai brahmaṇe 'smai kṣatrāyāsmai sunvate yajamānāya pavata iṣa ūrje pavate 'dbhya oṣadhībhyaḥ pavate dyāvāpṛthivībhyāṃ pavate subhūtāya pavate viśvebhyas tvā devebhyaḥ /
VSM, 7, 42.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca svāhā //
VSM, 9, 19.1 ā mā vājasya prasavo jagamyād eme dyāvāpṛthivī viśvarūpe /
VSM, 10, 9.6 āvitte dyāvāpṛthivī viśvaśambhuvau /
VSM, 11, 17.2 anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha //
VSM, 11, 45.2 mā dyāvāpṛthivī abhiśocīr māntarikṣaṃ mā vanaspatīn //
VSM, 12, 29.2 adveṣe dyāvāpṛthivī huvema devā dhatta rayim asme suvīram //
VSM, 13, 25.1 madhuś ca mādhavaś ca vāsantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 13, 25.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vāsantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 13, 46.2 āprā dyāvāpṛthivī antarikṣaṃ sūrya ātmā jagatas tasthuṣaś ca //
VSM, 14, 6.1 śukraś ca śuciś ca graiṣmāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅ mama jyaiṣṭhyāya savratāḥ /
VSM, 14, 6.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime graiṣmāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 11.2 pṛṣṭhena dyāvāpṛthivī antarikṣaṃ ca vibādhase //
VSM, 14, 15.1 nabhaś ca nabhasyaś ca vārṣikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 15.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime vārṣikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 16.1 iṣaś corjaś ca śāradāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 16.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime śāradāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 27.1 sahaś ca sahasyaś ca haimantikāv ṛtū agner antaḥśleṣo 'si kalpetāṃ dyāvāpṛthivī kalpantām āpa oṣadhayaḥ kalpantām agnayaḥ pṛthaṅmama jyaiṣṭhyāya savratāḥ /
VSM, 14, 27.2 ye agnayaḥ samanaso 'ntarā dyāvāpṛthivī ime haimantikāv ṛtū abhikalpamānā indram iva devā abhisaṃviśantu tayā devatayāṅgirasvad dhruve sīdatam //
VSM, 14, 30.5 saptaviṃśatyāstuvata dyāvāpṛthivī vyaitāṃ vasavo rudrā ādityā anuvyāyaṃs ta evādhipataya āsan //