Occurrences

Kāṭhakasaṃhitā

Kāṭhakasaṃhitā
KS, 3, 6, 30.0 ghṛtena dyāvāpṛthivī prorṇuvāthām //
KS, 6, 6, 52.0 madhya eva yajñasya dyāvāpṛthivī etasya sadohavirdhāne ahorātrāṇīdhmo diśaḥ paridhayaḥ pruṣvāḥ prokṣaṇīr oṣadhayo barhir yajamāno yūpaḥ //
KS, 6, 8, 21.0 dyāvāpṛthivī agniṃ tān eva prīṇāti //
KS, 6, 8, 42.0 ayāḍ dyāvāpṛthivī //
KS, 13, 5, 9.0 dyāvāpṛthivyor vā eṣa nirbhakto yo niruddho jyoṅniruddhaḥ //
KS, 13, 5, 11.0 dyāvāpṛthivyor evainam ābhajati //
KS, 13, 5, 44.0 dyāvāpṛthivī vā aśvinau //
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 49.0 dyāvāpṛthivī vā aśvinau //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
KS, 13, 7, 32.0 dyāvāpṛthivī vā annādyasyeśāte //
KS, 13, 12, 10.0 yad dyāvāpṛthivī garbham adadhātāṃ tasmād dyāvāpṛthivyā //
KS, 13, 12, 24.0 dyāvāpṛthivyor eva pratitiṣṭhati //
KS, 13, 12, 59.0 kikkiṭā te śrotraṃ dyāvāpṛthivībhyāṃ svāheti //
KS, 13, 12, 60.0 dyāvāpṛthivī evāsyāś śrotraṃ gamayati //
KS, 15, 7, 8.0 āvitte dyāvāpṛthivī ṛtāvṛdhau //
KS, 19, 5, 39.0 mā dyāvāpṛthivī abhiśuco māntarikṣaṃ mā vanaspatīn ity ebhya evainaṃ lokebhyaś śamayati //
KS, 19, 6, 34.0 dvistanāṃ dyāvāpṛthivyor dohāya //
KS, 20, 7, 8.0 mahī dyauḥ pṛthivī ca na iti dyāvāpṛthivyor evaitayā rūpe dādhāra //