Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Kauśikasūtra
Kāṭhakasaṃhitā
Taittirīyasaṃhitā
Āśvalāyanagṛhyasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Kaṭhāraṇyaka

Aitareyabrāhmaṇa
AB, 1, 16, 6.0 tad āhur yad agnaye mathyamānāyānu vācāhātha kasmād dyāvāpṛthivīyām anvāheti dyāvāpṛthivībhyāṃ vā etaṃ jātaṃ devāḥ paryagṛhṇaṃs tābhyām evādyāpi parigṛhītas tasmād dyāvāpṛthivīyām anvāha //
Atharvaprāyaścittāni
AVPr, 6, 9, 10.0 tṛtīyasavanaṃ ced abhyastamiyād varuṇo mādityaiḥ sūryo mā dyāvāpṛthivībhyāṃ pratīcyā diśaḥ pātviti juhuyāt //
Atharvaveda (Śaunaka)
AVŚ, 11, 3, 33.4 dyāvāpṛthivībhyāṃ śrotrābhyām /
Kauśikasūtra
KauśS, 9, 6, 15.2 sajūr indrāgnibhyāṃ sajūr dyāvāpṛthivībhyāṃ sajūr viśvebhyo devebhyaḥ sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūḥ somāya svāhety ekahavir vā syān nānāhavīṃṣi vā //
Kāṭhakasaṃhitā
KS, 13, 5, 45.0 tān dyāvāpṛthivībhyām evāvastān nibādhyādityena parastād rātryā anudanta //
KS, 13, 5, 50.0 dyāvāpṛthivībhyām evāvastād bhrātṛvyaṃ nibādhyādityena parastād ahorātrayoḥ praṇudate //
Taittirīyasaṃhitā
TS, 6, 4, 1, 31.0 prajā eva prajātā dyāvāpṛthivībhyām ubhayataḥ parigṛhṇāti //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 2, 4.2 sajūr ṛtubhiḥ sajūr vidhābhiḥ sajūr dyāvāpṛthivībhyāṃ svāhetyāhitāgner āgrayaṇasthālīpākaḥ //
Śatapathabrāhmaṇa
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
ŚBM, 3, 8, 4, 17.2 prajāpatirvai prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām paryagṛhṇāt tā imā dyāvāpṛthivībhyām parigṛhītās tatho evaiṣa etat prajāḥ sṛṣṭvā tā dyāvāpṛthivībhyām parigṛhṇāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 4, 13, 3.0 dyāvāpṛthivīyayarcā namo dyāvāpṛthivībhyām iti copasthānam //
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 84.0 dyāvāpṛthivībhyāṃ tvā parigṛhṇāmīti śaphābhyām mahāvīram parigṛhṇāti //