Occurrences

Atharvaprāyaścittāni
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyasaṃhitā
Taittirīyāraṇyaka
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhagṛhyasūtra
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Śāṅkhāyanāraṇyaka
Ṛgveda
Daśakumāracarita
Harivaṃśa
Abhidhānacintāmaṇi
Kaṭhāraṇyaka
Śāṅkhāyanaśrautasūtra

Atharvaprāyaścittāni
AVPr, 5, 1, 7.1 iṣe rayyai ramasva sahase dyumna ūrje 'patyāya /
Atharvaveda (Paippalāda)
AVP, 5, 29, 8.1 mayi varco mayi śravo mayi dyumnaṃ mayi tviṣiḥ /
AVP, 10, 4, 11.1 iha kṣatraṃ dyumnam uta rāṣṭraṃ samaitv ihendriyaṃ paśubhiḥ saṃvidānam /
AVP, 10, 10, 4.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 5.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
AVP, 10, 10, 6.1 idam aham agnes tejasendrasyendriyeṇa somasya dyumnena viśveṣāṃ devānāṃ kratūnām /
Atharvaveda (Śaunaka)
AVŚ, 6, 35, 3.2 aiṣu dyumnaṃ svar yamat //
AVŚ, 7, 73, 10.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
AVŚ, 13, 2, 34.2 divākaro 'ti dyumnais tamāṃsi viśvātārīd duritāni śukraḥ //
Baudhāyanagṛhyasūtra
BaudhGS, 1, 4, 13.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 4, 16.2 somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā /
Jaiminīyabrāhmaṇa
JB, 1, 6, 11.0 atha yad etat prātaḥ prabhāty etasmin vai dyumne prajāpatiḥ prajāḥ prajanayāṃcakāra //
Kauśikasūtra
KauśS, 5, 6, 17.8 sa me dyumnaṃ bṛhad yaśo dīrgham āyuḥ kṛṇotu me /
KauśS, 6, 1, 16.4 abhi gāvo 'nūṣatābhi dyumnaṃ bṛhaspate /
Kātyāyanaśrautasūtra
KātyŚS, 15, 5, 30.0 sthitaṃ prāñcam abhiṣiñcati purohito 'dhvaryur vā purastāt pālāśena prathamam paścād itare dvitīyena svastṛtīyena mitryo rājanyo vaiśyaś caturthena somasya tvā dyumneneti pratimantram //
Kāṭhakasaṃhitā
KS, 15, 7, 74.0 somasya tvā dyumnenāgnes tejasā sūryasya varcasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi //
Maitrāyaṇīsaṃhitā
MS, 1, 2, 2, 3.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
MS, 1, 2, 2, 8.2 sudyumno dyumnaṃ yajamānāya dhehi /
MS, 1, 2, 2, 8.2 sudyumno dyumnaṃ yajamānāya dhehi /
MS, 1, 5, 4, 6.2 dyumnaṃ citraśravastamam //
MS, 1, 8, 8, 11.2 iṣe rāye ramasva sahase dyumnāyorje 'patyāya /
MS, 2, 6, 11, 1.13 somasya tvā dyumnenāgnes tejasendrasyendriyeṇa viśveṣāṃ tvā devānāṃ kratunābhiṣiñcāmi /
MS, 2, 7, 6, 36.0 dyumnaṃ citraśravastamam //
MS, 2, 7, 7, 1.8 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
MS, 2, 7, 9, 7.3 pra taṃ naya prataraṃ vasyo acchābhi dyumnaṃ devahitaṃ yaviṣṭhya //
Pañcaviṃśabrāhmaṇa
PB, 13, 5, 2.0 abhi dyumnaṃ bṛhad yaśa ity abhīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saha rūpam upaityubhau hi varṇāvetad ahaḥ //
PB, 14, 11, 2.0 abhi dyumnaṃ bṛhad yaśa ityamīti rathantarasya rūpaṃ bṛhad iti bṛhata ubhayoḥ saharūpam upaityubhau hi varṇāvetadahaḥ //
Taittirīyasaṃhitā
TS, 1, 3, 14, 3.6 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te /
TS, 2, 1, 11, 3.8 uta dyumnasya śavasaḥ //
TS, 2, 2, 12, 2.3 sa pratnavan navīyasāgne dyumnena saṃyatā /
TS, 5, 7, 3, 2.4 dyumnair vājebhir āgatam /
TS, 6, 1, 2, 53.0 dyumnaṃ vṛṇīta puṣyasa ity āha //
Taittirīyāraṇyaka
TĀ, 5, 8, 6.8 tviṣyai tvā dyumnāya tvendriyāya tvā bhūtyai tvety āha /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 3, 38.2 agne samrāḍ abhi dyumnam abhi saha āyacchasva //
VSM, 3, 39.2 agne gṛhapate 'bhi dyumnam abhi saha āyacchasva //
VSM, 3, 40.2 agne purīṣyābhi dyumnam abhi saha āyacchasva //
VSM, 4, 8.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 10, 17.1 somasya tvā dyumnenābhiṣiñcāmy agner bhrājasā sūryasya varcasendrasyendriyeṇa /
VSM, 11, 62.2 dyumnaṃ citraśravastamam //
VSM, 11, 67.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāhā //
VSM, 13, 35.1 iṣe rāye ramasva sahase dyumna ūrje apatyāya /
Vārāhagṛhyasūtra
VārGS, 3, 4.0 navanītena pāṇī pralipya somasya tvā dyumnenety enamabhimṛśet //
Vārāhaśrautasūtra
VārŚS, 3, 3, 2, 48.0 somasya tvā dyumnenety enam āsandyām ūrdhvabāhuṃ tiṣṭhantam abhiṣiñcati pālāśena brāhmaṇa āśvatthena vaiśya audumbareṇa bhrātṛvyo yo janyo mitraṃ sa naiyagrodhena //
Āpastambaśrautasūtra
ĀpŚS, 18, 15, 11.1 somo rājety abhimantrya somasya tvā dyumnenābhiṣiñcāmīti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 4, 18.2 viśvo devasya neturmarto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti /
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 3, 1, 4, 18.4 viśvo devasyeti vaiśvadevaṃ neturiti sāvitram marto vurīteti maitraṃ dyumnaṃ vṛṇīteti bārhaspatyaṃ dyumnaṃ hi bṛhaspatiḥ puṣyasa iti pauṣṇam //
ŚBM, 5, 4, 2, 2.1 somasya tvā dyumnenābhiṣiñcāmīti /
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
ŚBM, 6, 6, 1, 21.2 savitā vā etadagre karmākarot tam evaitad etasmai karmaṇe prayuṅkte viśvo devasya netur marto vurīta sakhyam viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase svāheti yo devasya savituḥ sakhyaṃ vṛṇīte sa dyumnaṃ ca puṣṭiṃ ca vṛṇīta eṣa asya sakhyaṃ vṛṇīte ya etatkarma karoti //
Śāṅkhāyanāraṇyaka
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 9, 8.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 10, 6.0 na tvevānyat kuśalād brāhmaṇaṃ brūyād atidyumna eva brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyān namo 'stu brāhmaṇebhya iti śauravīro māṇḍūkeyaḥ //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
ŚāṅkhĀ, 7, 11, 14.0 yathā nu kathā ca bruvan vābruvan vā brūyād abhyāśam kuśalād brāhmaṇaṃ brūyād atidyumna evaṃ brāhmaṇaṃ brūyān nātidyumne ca na brāhmaṇaṃ brūyāt //
Ṛgveda
ṚV, 1, 9, 6.2 tuvidyumna yaśasvataḥ //
ṚV, 1, 9, 8.1 asme dhehi śravo bṛhad dyumnaṃ sahasrasātamam /
ṚV, 1, 37, 4.1 pra vaḥ śardhāya ghṛṣvaye tveṣadyumnāya śuṣmiṇe /
ṚV, 1, 48, 1.2 saha dyumnena bṛhatā vibhāvari rāyā devi dāsvatī //
ṚV, 1, 48, 16.2 saṃ dyumnena viśvaturoṣo mahi saṃ vājair vājinīvati //
ṚV, 1, 54, 11.1 sa śevṛdham adhi dhā dyumnam asme mahi kṣatraṃ janāṣāḍ indra tavyam /
ṚV, 1, 73, 4.2 adhi dyumnaṃ ni dadhur bhūry asmin bhavā viśvāyur dharuṇo rayīṇām //
ṚV, 1, 77, 5.2 sa eṣu dyumnam pīpayat sa vājaṃ sa puṣṭiṃ yāti joṣam ā cikitvān //
ṚV, 1, 78, 1.2 dyumnair abhi pra ṇonumaḥ //
ṚV, 1, 78, 2.2 dyumnair abhi pra ṇonumaḥ //
ṚV, 1, 78, 3.2 dyumnair abhi pra ṇonumaḥ //
ṚV, 1, 78, 4.2 dyumnair abhi pra ṇonumaḥ //
ṚV, 1, 78, 5.2 dyumnair abhi pra ṇonumaḥ //
ṚV, 1, 91, 2.2 tvaṃ vṛṣā vṛṣatvebhir mahitvā dyumnebhir dyumny abhavo nṛcakṣāḥ //
ṚV, 1, 103, 3.2 vidvān vajrin dasyave hetim asyāryaṃ saho vardhayā dyumnam indra //
ṚV, 1, 122, 12.2 dyumnāni yeṣu vasutātī rāran viśve sanvantu prabhṛtheṣu vājam //
ṚV, 1, 129, 7.3 ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ //
ṚV, 1, 129, 7.3 ā satyābhir indraṃ dyumnahūtibhir yajatraṃ dyumnahūtibhiḥ //
ṚV, 1, 131, 1.1 indrāya hi dyaur asuro anamnatendrāya mahī pṛthivī varīmabhir dyumnasātā varīmabhiḥ /
ṚV, 1, 139, 8.1 mo ṣu vo asmad abhi tāni pauṃsyā sanā bhūvan dyumnāni mota jāriṣur asmat purota jāriṣuḥ /
ṚV, 1, 156, 1.1 bhavā mitro na śevyo ghṛtāsutir vibhūtadyumna evayā u saprathāḥ /
ṚV, 2, 2, 10.2 asmākaṃ dyumnam adhi pañca kṛṣṭiṣūccā svar ṇa śuśucīta duṣṭaram //
ṚV, 3, 16, 3.2 tuvidyumna varṣiṣṭhasya prajāvato 'namīvasya śuṣmiṇaḥ //
ṚV, 3, 16, 6.2 saṃ rāyā bhūyasā sṛja mayobhunā tuvidyumna yaśasvatā //
ṚV, 3, 19, 2.1 pra te agne haviṣmatīm iyarmy acchā sudyumnāṃ rātinīṃ ghṛtācīm /
ṚV, 3, 24, 3.1 agne dyumnena jāgṛve sahasaḥ sūnav āhuta /
ṚV, 3, 37, 7.1 dyumneṣu pṛtanājye pṛtsutūrṣu śravassu ca /
ṚV, 3, 37, 10.1 agann indra śravo bṛhad dyumnaṃ dadhiṣva duṣṭaram /
ṚV, 3, 40, 7.1 abhi dyumnāni vanina indraṃ sacante akṣitā /
ṚV, 3, 59, 6.2 dyumnaṃ citraśravastamam //
ṚV, 4, 4, 6.2 viśvāny asmai sudināni rāyo dyumnāny aryo vi duro abhi dyaut //
ṚV, 4, 4, 9.2 krīᄆantas tvā sumanasaḥ sapemābhi dyumnā tasthivāṃso janānām //
ṚV, 4, 12, 1.2 sa su dyumnair abhy astu prasakṣat tava kratvā jātavedaś cikitvān //
ṚV, 4, 16, 9.2 ūtibhis tam iṣaṇo dyumnahūtau ni māyāvān abrahmā dasyur arta //
ṚV, 4, 16, 19.2 dyāvo na dyumnair abhi santo aryaḥ kṣapo madema śaradaś ca pūrvīḥ //
ṚV, 4, 21, 2.1 tasyed iha stavatha vṛṣṇyāni tuvidyumnasya tuvirādhaso nṝn /
ṚV, 4, 51, 7.1 tā ghā tā bhadrā uṣasaḥ purāsur abhiṣṭidyumnā ṛtajātasatyāḥ /
ṚV, 5, 7, 3.2 uta dyumnasya śavasa ṛtasya raśmim ā dade //
ṚV, 5, 7, 9.2 aiṣu dyumnam uta śrava ā cittam martyeṣu dhāḥ //
ṚV, 5, 10, 1.1 agna ojiṣṭham ā bhara dyumnam asmabhyam adhrigo /
ṚV, 5, 23, 1.1 agne sahantam ā bhara dyumnasya prāsahā rayim /
ṚV, 5, 28, 3.1 agne śardha mahate saubhagāya tava dyumnāny uttamāni santu /
ṚV, 5, 38, 1.2 adhā no viśvacarṣaṇe dyumnā sukṣatra maṃhaya //
ṚV, 5, 50, 1.2 viśvo rāya iṣudhyati dyumnaṃ vṛṇīta puṣyase //
ṚV, 5, 54, 1.2 gharmastubhe diva ā pṛṣṭhayajvane dyumnaśravase mahi nṛmṇam arcata //
ṚV, 5, 79, 7.1 tebhyo dyumnam bṛhad yaśa uṣo maghony ā vaha /
ṚV, 5, 86, 1.2 dṛᄆhā cit sa pra bhedati dyumnā vāṇīr iva tritaḥ //
ṚV, 5, 87, 7.1 te rudrāsaḥ sumakhā agnayo yathā tuvidyumnā avantv evayāmarut /
ṚV, 6, 5, 5.2 sa martyeṣv amṛta pracetā rāyā dyumnena śravasā vi bhāti //
ṚV, 6, 5, 7.2 aśyāma vājam abhi vājayanto 'śyāma dyumnam ajarājaraṃ te //
ṚV, 6, 16, 21.1 sa pratnavan navīyasāgne dyumnena saṃyatā /
ṚV, 6, 18, 7.2 sa dyumnena sa śavasota rāyā sa vīryeṇa nṛtamaḥ samokāḥ //
ṚV, 6, 18, 11.1 ā sahasram pathibhir indra rāyā tuvidyumna tuvivājebhir arvāk /
ṚV, 6, 18, 12.1 pra tuvidyumnasya sthavirasya ghṛṣver divo rarapśe mahimā pṛthivyāḥ /
ṚV, 6, 19, 6.2 viśvā dyumnā vṛṣṇyā mānuṣāṇām asmabhyaṃ dā harivo mādayadhyai //
ṚV, 6, 19, 9.2 ā viśvato abhi sam etv arvāṅ indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 26, 8.1 vayaṃ te asyām indra dyumnahūtau sakhāyaḥ syāma mahina preṣṭhāḥ /
ṚV, 6, 35, 2.2 tridhātu gā adhi jayāsi goṣv indra dyumnaṃ svarvad dhehy asme //
ṚV, 6, 44, 1.1 yo rayivo rayintamo yo dyumnair dyumnavattamaḥ /
ṚV, 6, 46, 7.2 yad vā pañca kṣitīnāṃ dyumnam ā bhara satrā viśvāni pauṃsyā //
ṚV, 6, 60, 11.2 dyumnāya sutarā apaḥ //
ṚV, 6, 61, 13.1 pra yā mahimnā mahināsu cekite dyumnebhir anyā apasām apastamā /
ṚV, 6, 68, 7.2 yeṣāṃ śuṣmaḥ pṛtanāsu sāhvān pra sadyo dyumnā tirate taturiḥ //
ṚV, 7, 7, 6.1 ete dyumnebhir viśvam ātiranta mantraṃ ye vāraṃ naryā atakṣan /
ṚV, 7, 25, 3.2 jahi vadhar vanuṣo martyasyāsme dyumnam adhi ratnaṃ ca dhehi //
ṚV, 7, 82, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 7, 83, 10.1 asme indro varuṇo mitro aryamā dyumnaṃ yacchantu mahi śarma saprathaḥ /
ṚV, 8, 5, 32.1 ā no dyumnair ā śravobhir ā rāyā yātam aśvinā /
ṚV, 8, 9, 20.1 pra dyumnāya pra śavase pra nṛṣāhyāya śarmaṇe /
ṚV, 8, 19, 14.2 viśvet sa dhībhiḥ subhago janāṁ ati dyumnair udna iva tāriṣat //
ṚV, 8, 19, 15.1 tad agne dyumnam ā bhara yat sāsahat sadane kaṃcid atriṇam /
ṚV, 8, 19, 33.2 vipo na dyumnā ni yuve janānāṃ tava kṣatrāṇi vardhayan //
ṚV, 8, 20, 16.2 abhi ṣa dyumnair uta vājasātibhiḥ sumnā vo dhūtayo naśat //
ṚV, 8, 24, 12.2 rāye dyumnāya śavase ca girvaṇaḥ //
ṚV, 8, 26, 22.2 sutāvanto vāyuṃ dyumnā janāsaḥ //
ṚV, 8, 28, 5.1 saptānāṃ sapta ṛṣṭayaḥ sapta dyumnāny eṣām /
ṚV, 8, 33, 6.2 vibhūtadyumnaś cyavanaḥ puruṣṭutaḥ kratvā gaur iva śākinaḥ //
ṚV, 8, 74, 9.1 sā dyumnair dyumninī bṛhad upopa śravasi śravaḥ /
ṚV, 8, 90, 2.2 tuvidyumnasya yujyā vṛṇīmahe putrasya śavaso mahaḥ //
ṚV, 9, 8, 8.1 vṛṣṭiṃ divaḥ pari srava dyumnam pṛthivyā adhi /
ṚV, 9, 31, 2.1 divas pṛthivyā adhi bhavendo dyumnavardhanaḥ /
ṚV, 9, 40, 4.1 viśvā soma pavamāna dyumnānīndav ā bhara /
ṚV, 9, 61, 11.1 enā viśvāny arya ā dyumnāni mānuṣāṇām /
ṚV, 9, 61, 29.1 asya te sakhye vayaṃ tavendo dyumna uttame /
ṚV, 9, 98, 1.2 indo sahasrabharṇasaṃ tuvidyumnaṃ vibhvāsaham //
ṚV, 9, 108, 9.1 abhi dyumnam bṛhad yaśa iṣas pate didīhi deva devayuḥ /
ṚV, 9, 109, 11.1 taṃ te sotāro rasam madāya punanti somam mahe dyumnāya //
ṚV, 9, 113, 4.1 ṛtaṃ vadann ṛtadyumna satyaṃ vadan satyakarman /
ṚV, 10, 29, 4.1 kad u dyumnam indra tvāvato nṝn kayā dhiyā karase kan na āgan /
ṚV, 10, 42, 6.2 ārāc cit san bhayatām asya śatrur ny asmai dyumnā janyā namantām //
ṚV, 10, 115, 7.2 mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnair abhi santi mānuṣān //
Daśakumāracarita
DKCar, 2, 2, 93.1 nijena dyumnenāsāveva veśyā yathā tvāṃ yojayiṣyati tathā yatiṣye //
Harivaṃśa
HV, 9, 14.2 janayitvā tataḥ sā tam iḍā sudyumnatāṃ gatā //
Abhidhānacintāmaṇi
AbhCint, 2, 106.1 dyumnaṃ dravyaṃ pṛkthamṛkthaṃ svamṛṇaṃ draviṇaṃ dhanam /
Kaṭhāraṇyaka
KaṭhĀ, 2, 5-7, 125.0 tviṣyai tvā dyumnāya tvā bhūtyai tvendriyāya tveti pradakṣiṇam pātram praśrayati //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 1, 12, 7.2 juṣṭe juṣṭiṃ te gameyopahūta upahavaṃ te 'śīya mukhasya tvā dyumnāya surabhyāsyatvāya prāśnāmīty uttareḍāṃ prāśya //
ŚāṅkhŚS, 2, 2, 17.0 agne dyumnena upa tvā juhvaḥ //
ŚāṅkhŚS, 2, 15, 2.2 agne saṃrāḍ abhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 4.2 agne purīṣyābhi dyumnam abhi saha ā yacchasva /
ŚāṅkhŚS, 2, 15, 5.2 agne gṛhapate 'bhi dyumnam abhi saha ā yacchasva /